Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । अस्वन्तमशुभे क्षेत्रे चुल्लयामनवधौ मृतौ । अमतिः काले चण्डे, चाप्यङ्कतिर्वद्विवेधसोः ॥ ८३९ अग्निहोत्रिण्यगस्तिर्द्वमुन्योः स्याददितिर्भुवि । देवमातरि पार्वत्यामंहतिस्त्यागरोगयोः॥ ८४० आपातः पाते तत्कालेऽप्यादृतः सादरेऽचिते । आख्यातं भाषितेत्यादावाघ्राते प्रस्तर्शिविते.८४१ आप्लुतः स्नातके नातेऽप्यावर्तः पयसां भ्रमे । आवर्तने चिन्तने चानों जनपदे जने ॥ ८४२ समरे नृत्यशालायामाहतं तु मृषार्थके । गुणिते ताडिते चाप्याध्मातः शब्दितदग्धयोः ॥ ८४३ वातरोगेऽप्यथास्फोतः कोविदारार्कपर्णयोः।। आस्फोता गिरिका च वनमल्लथामथाचित:८४४ छादिते शकटोन्मेये पलानामयुतद्वये । संगृहीतेऽप्यथायस्तः क्लेशिते तेजिते हते ॥ ८४५ क्रुद्धे क्षिप्तेऽथायतिः स्यात्प्रभावोत्तरकालयोः । दैये सङ्गेऽप्याकृतिस्तु जातौ रूपे वपुष्यपि॥८४६ आयत्तिर्वासरे स्नेहे वशित्वे स्थाग्नि सीनि च । आसत्तिः संगमे लाभेऽप्यापत्तिः प्राप्तिदोषयोः॥ आपद्यपीङ्गितं तु स्यान्चेष्टायां गमनेऽपि च । उत्तप्तं चञ्चले शुष्कमांससंतप्तयोरपिः॥ ८४८ उचितं विदितेऽभ्यस्ते मिते युक्तेऽप्यथोत्थितम् । वृद्धिमत्प्रोद्यतोत्पन्नेषूदितं तूगतोक्तयोः॥ ८४९ उद्धृतं स्यादुत्तुलिते परिभुक्तोज्झितेऽपि च । उषितं व्युषिते प्Yष्टेऽप्युच्छ्रितं तूच्चजातयोः ॥ ८५० प्रवृद्धे स्यादथोद्वान्त उद्गीर्णे निर्मदद्विपे।। उदात्तो दातृमहतो«द्ये च स्वरभिद्यपि ॥ ८५१ उन्मत्तो मुचुकुन्दे स्याद्धत्तूरोन्मादयुक्तयोः।। उदन्तः साधौ वार्तायामुद्धातः समुपक्रमे ॥ ८५२ मुद्गरेऽभ्यासयोगाय कुम्भकादित्रयेऽपि च । पादस्खलन उद्रङ्गेऽप्युन्नतिस्ता_योषिति ॥ ८५३ उदये च समृद्धावाप्येधतुर्नरि पावके । क्रन्दितं रुदिते हूतौ कलितं विदिताप्तयोः ॥ ८५४ किरातः स्यादल्पतनौ भूनिम्बम्लेच्छयोरपि । किराती कुट्टिनी गङ्गा. कृतान्तोऽक्षेमकर्मणि॥८५५ सिद्धान्तयमदैवेषु। गर्जितो मत्तकुञ्जरे । गजितं जलदध्वाने ग्रन्थितं हतब्धयोः ॥ ८५६ आक्रान्ते च गरुत्मांस्तु विहगे पन्नगाशने । गभस्तिः स्याद्दिनकरे स्वाहाकिरणयोरपि ॥ ८५७ गोदन्तो हरिताले स्यात्संनद्धे दंशितेऽपि च । गोपतिः शंकरे षण्ढे नृपतौ त्रिदशाधिपे ॥ ८५८ सहस्रकिरणे चापि ज्वलितो दग्धभास्वरौ । जयन्तावैन्द्रिगिरिशौ जयन्त्युमापताकयोः॥ ८५९ जीवन्त्योमिन्द्रपुत्र्यां च जगती छन्दसि क्षितौ । जम्बूवप्रे जने लोके। जामाता दुहितुः पतौ ८६० सूर्यावर्ते वल्लभे च जीमूतो वासवेऽम्बुदे । घोषकेऽद्रौ भृतिकरे जीवन्ती शमिवन्दयोः ॥ ८६१ जीवन्यां च गडूच्यां च जीवातुर्जीवनौषधे । जीविते चा जृम्भितं तु विचेष्टितप्रवृद्धयोः ॥ ८६२ जम्भायां स्फुटिते चापि त्वरितो वेगतद्वतोः। त्रिगतॊ गणिते देशे त्रिगर्ता कामुकस्त्रियाम् ८६३ घुघुर्यामथः तृणता तृणत्वे कार्मुकेऽपि च । दंशितो वर्मिते दष्टे स्रवन्ती द्रवन्त्यपि ॥ ८६४ नद्यामौषधिभेदे च द्विजातिव॑ह्मणेऽण्डजे । दुर्जातं व्यसनासम्यग्जातयोरथ दुर्गतिः॥ ८६५ नरके निःस्वतायां च दृष्टान्तः स्यादुदाहृतौ । शास्त्रेऽथ निकृतं विप्रलब्धे विप्रकृतेऽधमे ।। ८६६ निरस्तः प्रेषितशरे संत्यक्ते त्वरितोदिते । निष्ठचूते प्रतिहते च निमित्तं हेतुलक्ष्मणोः ॥ ८६७ ___१. 'अश्मन्त' ख; 'अश्वन्त' ग-घ. २. 'स्यादन्तिकचिह्नवेधसोः' ख. ३. 'अग्निहोत्रेऽप्यगस्ति' ख. ४. 'संधिनि' ग-घ. ५. 'स्नाने' ख-ग-घ. ६. 'उद्त्तं' ग-ध. ७. 'दतुलिते' ख. ८. 'उद्रन्थे' ग-घ, ९. 'उद्धतौ' ख. १०. 'कपोतः पारावते स्यात्कवकाख्यविहंगमे । कापोतं मज्जने सूर्यो कपोतानां च संहतो। किरात: ख, ११. 'अथितं' ग-घ. १२. 'न्त्यां सिंहपुत्र्यां' ग-घ. १३. 'शाकभेदे' ख. १४. 'प्रवृद्धे च विचेष्टिते' ख. १५. 'स्फुरिते' ख. १६. 'तानितं स्तनिते वस्त्रे वाद्यभाण्डे गुणे स्तृतौ । त्रिगों' ख. १७. स्त्रियोः' ग-घ. १८ 'वद्रवन्त्यपि खः 'चन्द्रवत्यपि' ग-ध. १९. 'दारिद्ये नरके चापि' ख.
For Private and Personal Use Only

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180