Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । इन्द्राणी शच्यां निर्गुण्ड्यां स्त्रीकरणेऽप्यथोषणा । कणोषणं तु मरिचे करुणो रसवृक्षयो।॥७९० करुणा तु कृपायां: स्यात्करणं क्षेत्रगात्रयोः । गीताङ्गहारसंवेशभित्सु कायस्थसंहतौ ॥ ७९१ वर्णानां स्पष्टतादौ च योगिनामासनादिषु । हृषीके साधकतमे ववादौ च कृतावपि ॥ ७९२ करणः शूद्राविटपुत्रे कङ्कणं करभूषणे । मण्डने हस्तसूत्रे च कल्याणं हेम्नि मङ्गले ॥ ७९३ कत्तृणं रौहिषं फङ्गा करेणुस्तु मतङ्गजे । द्विरदस्य च योषायां कर्णिकारतरावपि । ७९४ कारणं घातने हेतौ करणे कारणा पुनः । यातना कार्मणं मन्त्रादियोगे कर्मकारके॥ ७९५ काकणी मानदण्डस्य तुरीयांशे पणस्य च । कृष्णलायां वराटे।च कृपाणी कर्तरी छुरी॥ ७९६ कृपाणोऽसौ क्षेपणी तु नौदण्डजालभेदयोः।। कोकणः स्याज्जनपदो कोङ्कणं त्वायुधान्तरे ॥ ७९७ ग्रहणं स्वीकृतौ वन्द्यां धीगुणे शब्द आदरे । ग्रहोपरागे प्रत्यायो ग्रामणीः क्षुरमर्दिनि ॥ ७९८ प्रधाने भौगिके पत्यौ ग्रामिणी पण्ययोषिति । ग्रामेय्यां नीलिकायां चा गोकर्णः प्रमथान्तरे ॥७९९ अङ्गुष्ठा नामिकोन्माने मृगेऽश्वतरसर्पयोः।। गोकर्णी तु मूर्विकायां चरणो मूलगोत्रयोः ॥ ८०० बढचादौ च पादे चाचरणं भ्रमणेऽदने । जरणो रुचके हिङ्गौ जीरके कृष्णजीरके॥ ८०१ तरुणः कुजपुष्पे स्यादेरण्डे यूनि नूतने। तरणिस्तरणेऽऽसौ कुमार्योषधिनौकयोः ॥ ८०२ यष्टावब्धौ दक्षिणस्तु परच्छन्दानुवर्तिनि । दक्षेऽपसव्ये सरलेऽपाचीनेऽप्यर्थ दक्षिणा ॥ ८०३ दिक्प्रतिष्ठा यज्ञदानी हुँघणः पशुवेधसोः । मुद्गरेऽप्यथा दुर्वर्ण कलधौतकुवर्णयोः॥ ८०४ दौर्वीणं मृष्टपणे स्याद्धरितालीरसेऽपि च । धरणोऽहिपती लोके स्तने धान्ये दिवाकरे॥ ८०५ धरणं धारणे मानविशेषेधरणी भुविः। धर्षणं रतेऽभिभके धर्षणी त्वभिसारिका॥ ८०६ धिषणस्त्रिदशाचार्यो धिषणा तु मनीषिका निर्याणं निर्गमे मोक्षगजापाङ्गप्रदेशयोः ॥ ८०७ निर्वाणं मोक्षनिर्वृत्योविध्याते करिमज्जने । निर्माणं सारनिर्मित्योः कर्मभेदे समअसे ॥ ८०८ निःश्रेणिरधिरोहिण्यां खरीपादपेऽपि च । प्रघणोऽलिन्दके ताम्रकलशे लोहमुद्रे'॥ ८०९ प्रवणस्तु क्षणे प्रह्वे क्रमनिम्ने चतुष्पथे । औयत्ते च प्रमाणं तु मर्यादासत्यवादिनोः ॥ ८१० प्रमातर्येकतेयत्तानित्येषु हेतुशास्त्रयोः।। पत्तोर्ण धौतकौशेये स्यात्पत्तोर्णस्तु शोणके ॥ ८११ पक्षिणी पूर्णिमाखग्योः शाकिनीरात्रिभेदयोः । प्रवेणिवेणिकुथयोः। पुराणं प्रत्नशास्त्रयो। ॥ ८१२
ताङ्गहारसंवेशभिक्षुकायस्थसंहतौ । वर्णानां स्पष्टतादौ च योगिनामासनादिषु । हृषीके साधकतमे ववादौ च कृतावपि । करुणा तु कृपायां स्यात्करुणो रसवृक्षयोः । करेणुर्गजहस्तिन्योः कर्णिकारतरावपि । कारणं' ख.
१. "कक्यते काकणिः । 'ककेणित्' इत्यणिः" इति टीका. 'काकिणी' ख-ग-घ. २. 'मानदण्डे स्यात्' ख. ३. 'हस्त' ग-ध. ४. 'ग्रहणी तु रुगन्तरे । ग्रामणी गिके पत्यौ प्रधाने क्षुरमर्दिनि । ग्रामणीः पण्ययोषा स्यादामेयी नीलिकापि च । गोकर्णोऽश्वतरे सपै मृगभेदे गणान्तरे । अङ्गुष्ठानामिकोन्माने गोकर्णी मूर्विकौषधौ । चरणो बड्डचादौ स्यात्पादे च मूलगोत्रयोः । चरणं भ्रमणे अक्षे रासभस्य ध्वनावपि । जरणो' ख. ५. 'ग्राम: पेटकं संवसथो वास्त्यस्या ग्रामिणी' इति टीका. 'ग्रामणीः' ख-ग-घ, ६. 'ग्रामेयायां' ग-घ. ७. 'द्रविणं काञ्चने धने । पराक्रमे बलेऽपि स्यादृषणः' ख. ८. 'पशु' ग-घ. ९. 'पृष्ट' ख. १०. 'द्रिपतौ' ग-घ. ११. 'धरुणः सलिले स्वर्गे परमेष्ठिनि धर्मणः । सर्पभेदे वृक्षभेदे धर्षणी त्वभिसारिका । धर्षणं स्यात्परिभवे धारणी नाटिकाभिदि । धारणा स्यात्तु योगाङ्गे धारणं ग्रहणे मतम् । धिषण' ख, 'धरणं' ग-घ. १२. 'विधाते' ख. 'विश्रान्ते' ग-ध. १३. 'आवर्ते ग-ध. १४. 'पत्तोर्णः शोणकद्रुमे' ख.
For Private and Personal Use Only

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180