Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 111
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभिधानसंग्रहः-८ अनेकार्थसंग्रहः। व्रततिस्तु प्रतानिन्यां विस्तारेऽप्यथा वापितम् । बीनाकृते मुण्डिते चा व्याघातो योगविघ्नयोः ८९१ घातेऽथ व्यायतं दीर्घ व्यापतेऽतिशये दृढे । वासन्तः परपुष्टे स्यात्करभेऽवहिते विटे॥ ८९२ वासन्ती माधवीयूथी पाटलास्वथा वासितम् । वस्त्रछन्ने ज्ञानमात्रे भावितेऽप्यथा वासिता ।। ८९३ स्त्रीकरिण्योविवस्वांस्तु देवे सूर्येऽथ विश्रुतम् । ज्ञात हृष्टे प्रतीते च विदितं बुधिते श्रुते॥ ८९४ विगतो निष्प्रभे वीते विविक्तो वेसुनन्दके। विविक्तं स्यादसंपृक्ते रहः पूतविवेकिषुः॥ ८९५ विधुतं कम्पिते त्यक्ते विकृतो रोग्यसंस्कृतः । बीभत्सश्च विनीतस्तु निभृते निर्जितेन्द्रिये ॥ ८९६ वाणिजे साधुवाह्यश्वे विनयग्राहिते हृते । विनतः प्रणते भुग्ने विनता पिटकाभिदि ॥ ८९७ सुपर्णायां विहस्तस्तु विह्वले पंण्डकेऽपि च । विश्वस्तः कृतविश्वासे विश्वस्ता विधवा स्त्रियाम्८९८ विजातो विकृते जाते. विजाता तु प्रसूतिका । विवर्ती नर्तने संघेऽपावृतौ विकृती रुजि ॥८९९ डिम्बे विकारे मैद्यादौ विपत्तिर्यातनापदोः । विच्छित्तिः स्यादङ्गरागे हीवविच्छेदयोरपि ॥ ९०० विधाता द्रुहिणे कामे विनेता देशके नृपे । वृत्तान्तस्तु प्रकरणे कास्न्ये वार्ताप्रकारयोः ॥ ९०१ वृहती क्षुद्रवार्ताक्यां छन्दोवसनभेदयोः । महत्यां वाचि वार्धान्यां वेल्लितं कुटिले धुते ॥ ९०२ प्लुते वेष्टितं लसके रुद्धे स्त्रीकरणान्तरे । शकुन्तो विहगे भासे। श्रीपतिर्विष्णुभूपयोः॥ ९०३ शुद्धान्तः स्याद्रहः कक्षान्तरे राज्ञोऽवरोधने । संख्यावान्मितसुधियोः सरस्वानुदधौ नदे॥९०४ संवतः प्रलयेऽद्रौ संहतं मिलिते दृढे। स्खलितं छलिते भ्रशे, संस्कृतं लक्षणान्विते ॥ ९०५ भूषिते कृत्रिमे शस्ते संघातो घातसंघयोः। "संहिता वर्णसंयोगे शास्त्रवेदैकदेशयो॥ ९०६ स्थपतिः सौविदेऽधीशे बृहस्पतीष्टियज्वनि । कारुके च संततिस्तु तनये दुहितर्यपि ॥ ९०७ परम्पराभवे पङ्को गोत्रविस्तारयोरपि । संनतिः प्रणतिध्वन्योः संगतिर्ज्ञानसङ्गयोः ॥ ९०८ संमतिर्वाञ्छानुमत्योः समितियुधि संगमे । साम्ये सभार्यामीर्यादौ संवित्तियविवादयोः ॥ ९०९ स्थापितं निश्चिते न्यस्ते स्तिमितौ क्लिन्ननिश्चलौ। सिकताः स्युर्वालुकायां सिकता सैकते रुजि॥ सुकृतं तु शुभे पुण्ये सुविधानेऽथा सुव्रता । सुखदोह्यसौरभेय्यां सुव्रतोऽर्हति सद्रते॥ ९११ सुनीतिर्बुवमाता स्यात्सुनयोऽप्यथ, सूनतम् । मङ्गले प्रियसत्योक्तौ हसन्ती शाकिनीभिदि ॥ ९१२ मल्लिकाङ्गारधान्योश्चा हारीतो विहगान्तरे । मुनौ छद्मन्यथाश्वत्थः पिप्पले गर्दभाण्डके ।। ९१३ १. 'विस्तारे वहतुः पथि । वृषभे वहतिर्धेन्वां सचिवेऽप्यथ वापितम्' ख. २. 'कोकिले मुद्रे' ख. ३. 'ज्ञानमात्रे यथा--'वासितं पादपेष्वपि' इति' इति टीका. 'ज्ञातमात्रे' ख. ४. 'भाविते विहगारवे । वासिता करिणीनार्यों विहितं तु कृते श्रुते । विदितं स्वीकृते ज्ञाते विवस्वान्देवसूर्ययोः । विश्रुतं तु प्रतीते स्याज्ज्ञातहर्षितयोरपि । विगतो' ख. ५. 'वसुनन्दकः स्फुरकः' इति टीका. 'वस्तु निन्दके' ख; 'वसुनन्दने' ग-घ. ६. 'विधूतं' ग-घ. ७. 'वाक्यस्थे' ख. ८. 'पण्डकेऽकरे' ख. ९. 'मद्यादयो मद्यमांसनवनीतमधुदुग्धदधितैलपक्कानगुडरूपा दश' इति टीका । 'मघादौ' ग-घ. १०. 'हावधिच्छेदयो' ग-घ. ११. 'देशिके' ग-घ. १२. 'बुध. मितयोः' ख. १३. 'क्षुद्रौ' ग-घ. १४. 'नरके च समाप्तिः स्यादवसाने समर्थने । संहिता' ख. १५. 'वाक्यानु' ख. १६.'ईयों आदिर्यस्यासौ ईर्यादिः । यदाह-'ईर्या भाषणादाननिक्षेपोत्सर्गसंज्ञकाः । पञ्चाङ्गः समितिः' इति' इति टीका. 'सभायां संवित्तिः प्रतिपत्त्यविवादयोः' ख-ग-घ.१७. सुनयः सुरतं पुनः। मैथुने सुरता देवभावे च सुहितः पुनः । तृप्तावुक्ते सुष्टुहिते सूनृतं प्रियसत्यवाक् । मङ्गलं च हसन्ती तु मल्लिकाङ्गारधानिका । स्मिताद्याशाकिनीभेदो हम्मितं क्षिप्तदग्धयोः । हारीतो मुनिभेदे स्यात्कैतवे विहगान्तरे । हृषितं विस्मिते प्रीते प्र. णते हृष्टरोमणि । अश्वत्थो गर्दभाण्डे स्यात्पिप्पले संसृतौ जले । अश्वत्थेष' ख. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180