Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 116
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ त्रिस्वरकाण्डः । ३९ शासनं नृपदत्तोर्व्या शास्त्राज्ञालेखशास्तिषु । शिखरी कोट्टकोयष्टयोर्दुमेऽपामार्गशैलयोः ॥ १०२४ शिखण्डी कुकुटे चित्रमेखले बर्हिबर्हयोः । भीष्मारौ बाणे शृङ्गारी सुवेषे क्रमुके द्विपे || १०२५ श्लेष्मघ्ना स्यान्मल्लिकायां कम्पिल्यकफणिज्जयोः । शोभनः सुन्दरे योगे सवनं स्नानयागयोः १०२६ सोमनिर्दलने चापि सदनं जैलसद्मनोः । स्तननं कुन्थने मेघगर्जितध्वनिमात्रयोः ॥ १०२७ स्पर्शनं हृषीके दाने स्पर्शे च स्पर्शनोऽनिले । स्यन्दनं स्रवणे तोये स्यन्दनस्तिनिशे रथे ॥ १०२८ संव्यानं छादने व समानो देहमारुते । वर्णभित्सत्समैकेषु संतानोऽपत्यगोत्रयोः ॥ १०२९ संततौ देववृक्षे च संस्थानं त्वाकृतौ मृतौ । चतुष्पथे संनिवेशे सज्जनं घट्टगुल्मके || १०३० सज्जनस्तु कुलीने स्यात्सज्जनापि च कल्पना । संधानं तु संघट्टनेऽभिषके संधिनी तु गौः १०३१ वृषाक्रान्ता कालदुग्धा [स्थापनं तु निवेशने । पुंसवने समाधौ च ] साधनं सिद्धिसैन्ययोः १०३२ 1 उपायेऽनुगमे मेण्द्रे निवृत्तौ कारके वधे । दापने मृतसंस्कारे प्रमाणे गमने धने || १०३३ सुकर्मा योगभेदे स्यात्सत्क्रिये देवशिल्पिनि । सुदामा पर्वते मेघे सुधन्वा त्वष्टृधन्विनोः ॥१०३४ सुपर्वा पर्वणि शरे त्रिदशे वंशधूमयोः । सूचना स्यादभिनये गन्धने व्यथने दृशि || १०३५ सेवनं सीवनोपास्त्योः सेनानीः सैन्यपे गुहे । हीयनोऽचित्रहिर्वर्ष हादिनी वज्रविद्युतो । १०३६ हिण्डनं क्रीडारतयोर्यानेऽनूपस्तु सैरिभे । जलप्रायेऽप्यथावापः पानभेदालवालयोः ॥ १०३७ प्रक्षेपे भाण्डपचनेऽप्याक्षेपः परिभर्त्सने । काव्यालंकरणाकृष्टयोः • स्यादाकल्पस्तु मण्डने || १०३८ कल्पनेचाप्युपस्तु गुल्मिनीतृणभेदयोः । उडुपः वैशशिनोः कलाषो बर्हतूणयोः ॥ १०३९ संहतौ भूषणे काथ्यांकच्छपो मलबन्धके । कमठे कच्छपी वीणा कैंसिपुर्भोज्यवस्त्रयोः ॥ १०४० एकैकस्मिन्द्वयोश्चापि कैश्यपो मुनिमीनयोः । काश्यप्युर्व्या कुतपस्तु छागकम्बलदर्भयोः ॥। १०४१ वैश्वानरे दिनकरे द्विजन्मन्यतिथौ गवि । भागिनेयेष्टमांशेऽह्नो वाद्येऽथ कुटपो मुनौ ॥ निष्कुटे मानभेदे च कुणपः पूतिगन्धिनि । शवे जिह्वापस्तु शुनि व्याघ्रे द्वीपिविडालयोः ॥१०४३ पदपो द्रौ पादपीठे पादपा पादरक्षणे । रक्तपः स्याद्यातुधाने रक्तपा तु जलौकसि ॥ १०४४ विपः पलवे स्तम्बे विस्तारे पिङ्गशाखयो: । सुरूपस्तु बुधे रम्ये प्राप्तरूपाभिरूपवत् ।। १०४५ कदम्बः सर्षपेनीपे केंदम्बं निर्कुरुम्बके । कलम्बो नालिकाशाके पृषत्के नीपपादपे ॥ १०४६ कादम्बः कलहंसेष्वोर्नितम्बः कटिरोधसोः । स्त्रियाः पश्चात्कटौ सानौ प्रलम्बस्तु प्रलम्बनम् १०४७ दैत्यस्तालाङ्कुरः शाखा,प्रालम्बस्तु पयोधरे । पुसे हारभेदे च भूजम्बूस्तु विकङ्कते ॥ १०४८ गोधूमादधान्ये च हेरम्बः शौर्यगर्विते । महिषे विघ्नराजे चारम्भस्तु वधदर्पयोः ॥ त्वरायामुद्यमे चाप्यात्मभूर्ब्रह्मणि मन्मथे । ऋषभः स्यादादिजिने वृषभे भेषजे स्वरे ॥ कर्णरन्ध्रे कोलपुच्छे श्रेष्ठे चाप्युत्तरे स्थितः । ऋषभी तु शूकशिम्ब्यां पुरुषाकारयोषिति ॥ १०५१ T १०४२ 1 १०४९ १०५० १. 'शान्तहिं' ग व. २. 'चित्रामलेखेवर्षिवर्हयो:' ग घ ३ 'श्लेष्माध्मा' गन्ध. ४. ' शोचनः ' ग घ. ५. 'जनस' ग घ ६. 'क्रन्दिते' ख. ७. 'श्रवणे' ख. ८. 'वृक्षेषु' ग घ ९. 'संघट्टिते' ग घ १०. 'अभिषेके' ख. ११. धनुश्चिदान्तर्गत पाठ: ख- पुस्तके त्रुटितः १२. 'उपगमे' ख. १३. 'मेढ़े ' ख ग घ. १४. 'हापनोऽचित्रीहि ' ग घ १५. 'पवने' ग घ . १६. 'लवशीतांश्वो:' ख. १७. 'कशिपु' ग घ १८. 'काश्यपो मु' ग घ १९. ' प्रतापस्तेजसि स्वेदे पादपो वृक्षपीठयोः' इति ख- पुस्तकेऽधिकः पाठः २०. 'रक्तपो रक्षो रक्तपातु जलौका विटपः पुनः' इति ख- पुस्तक एवं पाठः २१. 'पल्लवेऽपि च वृक्षे च विस्तारे पिङ्गशाखिनो: ' ख- पुस्तक एवम्. २२. 'कदम्बे' ख २३. 'निकुरम्बके' ग घ. २४. 'कलहंसेश्वोर्नि' ख २५. 'त्रपुषे' ग घ . १४ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180