Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः। कौपीनं गुह्यदेशे स्यादकार्ये चीवरान्तरे। कौलीनं जनवादे हि पशुपक्षिशुनां युधि ॥ ९६८ अकार्ये गुह्यकौलीन्ये, गहनं वनदुःखयोः । गह्वरे कलिले चापि गन्धनं तु प्रकाशने ॥ ९६९ सूचनोत्साहहिंसासु। गर्जनं स्तनिते क्रुधि । गृञ्जनं विषदिग्धस्य पशोर्मीसे रसोनके॥ ९७० गोस्तनो हारभेदे स्याद्गोस्तनी हारहूंरिका।। घट्टना चलनावृत्योश्चलनः पादकॅम्पयोः ॥ ९७१ चलनं कम्पे चलनीचारीभिद्वस्त्रघर्घरी।। चन्दनो वानरभिदि श्रीखण्डे। चन्दनी नदी॥ ९७२ चेतनः स्यात्सहृदयप्राणिनोश्चेतना तु धीः । चोलकी तु नागरङ्गे किष्कुपर्वकरीरयोः॥ ९७३ छर्दनोऽलम्बुषे निम्बे छर्दनं वमनेऽपि च । छदनं पर्णगरुतोश्छेदनं कर्तने भिदि॥ ९७४ जयनं विजयेऽश्वादिसंनाहे जघनं कटौ । स्त्रियाः श्रोणिपुरोभागे जवनो वेगिवेगयोः ॥ ९७५ वेग्यश्वे नीवृति जवन्यपट्यामौषधीभिदि।। जीवनस्तु 'पुत्रंजीवे जीवनं वृत्तिवारिणोः ॥ ९७६ स्याज्जीवना तु मेदायां जीवनी तु मधुस्रवाः। तैलिनं विरले स्वच्छे स्तोकेऽथ तपनो रवौ ॥९७७ भल्लाते नरके ग्रीष्मे तलुनो यूनि मारुते । तमोघ्नो वह्निसूर्येन्दुबुद्धकेशवशंभुषु॥ ९७८ तपस्वी तापसे दीने तरस्वी वेगशूरयोः।। तेमनं व्यअने क्लेदो तेमनी चुल्लिभिद्यपि ॥ ९७९ तोदनं व्यथने तोत्रे दहनो दुष्टचेष्टिते । भल्लाते चित्रकेऽग्नौ च दमनो वीरपुष्पयोः ॥ ९८० दर्शनं दर्पणे धर्मोपलब्ध्योर्बुद्धिशास्त्रयोः । स्वप्नलोचनयोश्चापि दंशनं वर्मदेशयोः ॥ ९८१ द्विजन्मा वौ रदे विप्रे दुर्नामा पुनरर्शसि। दुर्नामा दीर्घकोश्यां स्याद्देवनोऽक्षेऽथादेवनम् ॥९८२ व्यवहारे जिगीषायां क्रीडायां धमनोऽनले । क्रूरे भस्राध्मापके चा धमनी कंधरा सिरी ॥ ९८३ दरिद्रा च धावनं तु गते शौचेऽथ नन्दनम् । इन्द्रोद्याने नन्दनस्तु तनये हर्षकारिणि ॥ ९८४ नलिनं नलिकातोयाम्बुजेषु। नलिनी पुनः । पद्माकरे गङ्गाजिन्यो निधनं कुलनाशयोः ॥ ९८५ निदानं कारणे शुद्धौ तपसः फलयाचने । वत्सदाम्न्यवसाने च प्रेधनं युधि दोरणे ॥ ९८६ प्रधानं प्रकृतौ बुद्धावुत्तमे परमात्मनि । महामात्र प्रसूनं तु प्रसूते फलपुष्पयोः। ॥ ९८७ प्रज्ञानं बुद्धौ चिढ़े च स्यात्प्रसन्नं प्रसादवत् । प्रसन्ना तु मदिरायां पवनो वायुवल्लयोः ॥ ९८८ पवनं पुनरापाके पद्मिनी योषिदन्तरे । अजेऽजिन्यां सरस्यां च पावनं जलकृच्छ्रयोः ॥ ९८९ पावनः पावके सिहेऽध्यासे पावयितर्यपि।। पावनी तु हरीतक्या पाठीनो गुग्गुलद्रुमे ॥ ९९० पाठके मीनभेदे। . पिशुनः सूचके खले । केप्यास्ये पिशुना स्पृका स्यात्पिशुनं तु कुङ्कुमम्।।९९१ पीतनं तु हरिताले पीतदारुणि कुङ्कुमे। पीतनः पुनराम्राते। पूतना तु हरीतकी ॥ ९९२ वैध्या च वासुदेवस्या पृतनानीकिनी चमः। सेना सैन्यविशेषश्चा फाल्गुनो मासपार्थयोः ॥ ९९३ नदीजेऽर्जुनवृक्षे च फोल्गुनी पूर्णिमाभिदि।। भवनं सदने भावे' भण्डनं कवचे युधिर॥ ९९४
१. 'चाम्बरान्तरे' ग. २. 'कायगुह्ये च कौ' ख. ३. 'स्वनिते' ग. ४. 'दग्धस्य' ख. ५. 'तूरिका' ख. ६. 'कम्प्रयोः' ख. ७. 'वारीभिः' ग. ८. 'चोलना तु' ख; 'चोलनं तु नागरङ्गम्' ग, ९. 'पर्णे गरुते' ग. १०. 'स्त्रियः श्रेणि' ग. ११. 'भवेत्पुत्रे' ग-ध. १२. 'श्रवा' ख. १३ 'तलनं' ख. १४. 'वेगिशू' ग-ध. १५. 'दृहनो दु' ख; 'दहने दु' ग-घ. १६. 'द्विजन्मानौ रदविप्रो' ग-घ, १७. 'दुर्नाम' ग-ध. १८. 'कोशी' ग-घ.१९. 'अनले' ग-ध. २०. 'शिरा' ग-घ. २१. 'प्रधान' ग-घ. २२ 'दारुणे' ख. २३. 'सिद्ध व्यासै' ग. २४. 'प्रार्थना याचने स्मृता । अभियाने रोधने च' इति ख-पुस्तकेऽधिकः पाठः, २५. 'कप्यासं कपिमुखम्' इति टीका. 'कार्पासे' ग-घ. २६. 'दुग्धदा वा' ग-घ. २७. 'फल्गुनीपू' ख.
For Private and Personal Use Only

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180