Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 108
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ त्रिस्वरकाण्डः | ३१ ८१३ ८१९ ८२२ ८२५ ८२७ ८२८ ८२९ पुराणः षोडशपणे पूरणं वानतन्तुषु । पूरके पिष्टभेदे च ( पूरणी शाल्मलिद्रुमे ॥ प्रोक्षणं सेकवधयोर्भरणं वेतने भृतौ । भरणी शोणके भे च ) भ्रमणी स्यादधीशितुः ॥ ८१४ क्रीडादौ कारुण्डिकायां भीषणं सल्लकीरसे ॥ । भीषणो दारुणेऽर्गाठे मत्कुणोऽश्मश्रुपूरुषे ॥ ८१५ उद्दशे नारिकेरे च निर्विषाणगजेऽपि च । मसृणोऽकठिने स्निग्धे मसृणा स्यादतस्यपि ॥ मार्गणं याचनेऽन्वेषे/ मार्गणस्तु शरेऽर्थिनि । यन्त्रणं बन्धने त्राणे नियमे रमणं पुनः ॥ पटोलमूले जघने रमणो रासभे प्रिये । रोषाणो रोषणे हेमघर्षे पारद ऊषरे ॥ रोहिणी सोमवल्के भे कण्ठरोगोमयोर्गवि । लोहिताकटुरोहिण्योलवणो राक्षसे रसे ॥ अस्थिभेदे लवणा लिट्' लक्षणं नामचिह्नयोः ॥ लक्ष्मणं च लक्षणस्तु सौमित्रौ. लक्ष्मणो यथा ॥८२० लक्ष्मणः श्रीयुते'लक्ष्मणौषधौ सारसस्त्रियाम् । वरुणोऽर्केऽप्पतौ वृक्षे वरणो वरुणडुमे || ८२१ प्राकारेवरणं वृत्यां वाणः स्यान्मतङ्गजे । वारणं तु प्रतिषेधे ब्राह्मणं विप्रसंहतौ ॥ वेदे च ब्राह्मणो विप्रे वारुणी पश्चिमा सुरा । गण्डदूर्वा विषाणं तु शृङ्गे कोलेभदन्तयोः ॥ ८२३ विषाणी मेषशृङ्गयां स्याद्विपणिः पण्यहट्टयोः । पण्यवीथ्यां श्रमणस्तु निर्मन्थे निन्द्यजीविनि ||८२४ श्रवण नक्षत्रभेदे श्रवणं श्रवसि श्रुतौ ।। शरणं रक्षणे गेहे वधरक्षकयोरपि ॥ श्रीपर्णमग्निमन्थेऽब्जे श्रीपण शाल्मली हठे । संकीर्णौ निचिताशुद्धौ सरणिः श्रेणिमार्गयोः ॥ ८२६ सौरणः स्यादतीसारे दशकन्धरमत्रिणि ।। सिंहाणं तु घ्राणमलेऽयः किट्टे काचभाजने ॥ सुषेण विष्णु सुग्रीववैद्ययोः करमर्दके । सुवर्णं काञ्चने कर्षे सुवर्णाला मखान्तरे ॥ कृष्णागुरुणि वि॑िस्ते `च सुपर्णः कृतमालके । गरुडे खर्णचूडे च सुपर्णा विनताब्जिनी ॥ हरणं 'हृतौ दोष्ण यौतकादिधनेऽपि च । हरिणौ पाण्डुसारङ्गौ / हरिणी चारुयोषिति || ८३० सुवर्णप्रतिमायां च हरितावृत्तभेदयोः । हर्षणस्तु श्राद्धदेवे हर्षके योगरुग्भिदोः ॥ हरेणुः कुलयोषायां रेणुकायां सतीनके । हिरणं हिरण्यमिव वराटे हेनि रेतसिः ।। अमृतं यज्ञशेषेऽम्बुसुधामोक्षेष्वयाचिते । अन्नकाश्चनयोर्जग्धौ खे स्वादुनि रसायने ॥ घृते हृद्ये गोरसे चामृतो धन्वन्तरौ सुरे । अमृतामलकी पथ्यागडूची मागधीषु च ॥ अनृतं कर्षणेऽलीके चाक्षतं स्यादहिंसिते । षण्ढे लाजेष्वदितं तु वातव्याधौ हतेऽर्थिते ।। अजितस्तीर्थ बुद्धे विष्णावनिर्जिते । अच्युतो द्वादशस्वर्गे केशवाभ्रष्टयोरपि॥ अव्यक्तं प्रकृतावात्मन्यव्यक्तोऽस्फुटमूर्खयोः । । अनन्तं खे निरवधावनन्तस्तीर्थक्रुद्भिदि ॥ ८३७ fart शेषेऽप्यनन्ता तु गडूची भूर्दुरालभा । विशल्या लाङ्गली दूर्वा सारिवा हैमवत्यपि ॥। ८३८ २. 'अर्गाटोऽपामार्ग : ' इति टीका. 'गाढे' ग घ. ३. 'उद्देशे क्षुद्रजन्तौ' इति टीका. 'उद्देशे' ख ४. ' रुष्यति रोषाणः कल्याणपर्याणादयः इति साधुः' इति टीका. 'रोषणः क्रोधने' ख; 'रोषणोऽमर्षणे' ग घ ५. 'रोमोमयो' खः 'रोगान्तरे' ग घ ६. 'बले' ग घ. ७. 'अब्धि' ख. ८. 'ब्राह्मणी वाडवस्त्रियाम् । स्पृक्कायां पञ्जिकायां च वारुणी' ख. ९. 'श्रमणा सुलता मांसी मुण्डिनी च सुदर्शना । श्रवणो' ख. १०. 'निबिडा' ख. ११. 'सारणी त्वल्पसरिति प्रसारण्यौषधावपि । सिङ्घाणं' ख. १२. 'विस्तः षष्टिः पलशतानि' इति टीका. 'वित्ते' ख ग घ १३. 'सुवर्ण' ग- घ. १४. 'यौतकद्रव्येऽप्यङ्गहारे भुजे हृतौ' ख; 'च हृतौ' ग घ १५. 'शेषाम्बु' ख; 'शेषे तु सुधामोक्षाप्स्वयाचिते' ग-घ. १६. 'स्वे' ग ध १७. 'माधवी' ख. १८. 'थिनि' ख. १९. 'सर्गे' ग घ. ८३१ ८३२ १६ १५ ८३६ १. धनुश्चिद्वयान्तः पाठो गन्ध पुस्तकयोर्नास्ति १३ For Private and Personal Use Only ८१६ ८१७ ८१८ ८३३ ८३४ ८३५

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180