Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 106
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ त्रिखरकाण्डः । २९ ७७१ ७७२ ७७४ ७७५ अम्बष्ठा स्यादम्ललोयां पाठायूथिकयोरपि । कनिष्ठोऽल्पेऽनुजे यूनि कनिष्ठा त्वन्तिमाङ्गुलौ ७७० कमठः कच्छपे दैत्यविशेषे मुनिभाजने । जरठः कर्कशे जीर्णे नर्मठौ षिङ्गचचुकौ ॥ प्रकोष्ठः कूर्पराधस्ताद्भूपकक्षान्तरेऽपि च । हस्ते च विस्तृत करे । प्रतिष्ठा गौरवे स्थितौ | छन्दोजातौ योगसिद्धौ मकुष्ठौ धान्यमन्धरौ । लघिष्ठो भेलकेऽल्पे / स्याद्वरिष्ठस्तु तित्तिरौ/७७३ वरिष्ठं मरिचे ताम्रे वरोरुतमयोरपि । । वैकुण्ठो वासवे विष्णौ श्रीकण्ठः कुरुजाङ्गले ॥ शंकरे चाथ साधिष्ठोऽत्यायें दृढतमेऽपि च । कारण्डो मधुकोशेऽसौ कारण्डवे दलाट कूष्माण्डौ गणकर्कारू कूष्माण्ड्या वम्बिकौषधी, । कोदण्डः कार्मुके देशभेदे भ्रूलतयोरपि ।। ७७६ गारुडं तु मरकते विषशास्त्रेऽथ तित्तिङः । दैत्यभेदे तित्तिडी तु कालदासे महीरुहे || ७७७ तिन्तिडी चुके चिञ्चायां निर्गुण्डी सिँन्दुवारकः । नीलशेफाल्यब्जकन्दः प्रचण्डः स्यात्प्रतापिनि ।। वलक्षकरवीरेऽपि प्रकाण्डः स्तम्बशस्तयोः । स्कन्धमूलान्तरे च द्रोः पिचण्डोऽवयवे पशो || ७७९ उदरे चाथ पूत्यण्डो गन्धैणे गन्धकीटके । भेरुण्डौ भीषणखगौ । भेरुण्डा देवताभिदि ॥ ७८० मारण्डोऽण्डे भुजङ्गानां मार्गे गोमयमण्डले । मार्तण्डस्तरणौ कोडे वरण्डो वेदनामये ।। ७८१ अन्तरावेदौ संघेच वर्तण्डा शारिका क्षुरी । वर्तिर्वारुण्डस्तु कर्णदृग्मले सेकभाजने ॥ ७८२ 'णिस्थराजे वितण्डा कच्छीशाके शिलाह्वये । करवीय वादभेदे शिखण्डो बर्हचूडयोः ॥ ७८३ सैरण्डः स्यात्कृकलासे भूषणान्तरधूर्तयोः । अध्यूढ ईश्वरेऽध्यूढा कृतसापत्न्ययोषिति ।। आषाढो मलयगिरौ 'तिदण्डे च मासि च । उपोढ ऊढे निकटेऽप्युदूढः पीवरोढयोः ॥ ७८५ प्ररूढो रठे वृद्धे, प्रगाढो दृढकृच्छ्रयोः । वारूढः शबले वाचलेऽमौ पञ्जरेऽरेरौ ॥ ७८६ विरूढ जाते विगूढो गर्ह्यगुप्तयो । समूढः पुञ्जिते सद्योजाते भुमेऽनुपलुते ॥ ७८७ 'संरूढोऽङ्कुरिते प्रौढेरुणोऽर्केऽनूरुपिङ्गयोः । संध्यारागे 'बुंधे कुठे निःशब्दाव्यक्तरागयोः ॥ ७८८ अरुणा त्रिवृति श्यामामञ्जिष्ठातिविषासु च । अभीक्ष्णं तु भृशं नित्यमीरिणं शून्य ऊषरे | ॥ ७८९ ७८४ १. 'अम्बठा' ग-घ. २. 'योग' ग घ ३. 'कूष्माण्डी त्वम्बकौषधी' ख ४. 'विषोद्भवे । तरण्डो विसिनीसूत्रबद्धवस्तुनि भेलके । तित्तिsो दैत्यभेदे स्याद्यमदासेऽथ तित्तिडी । कालदोषे पादपे चतिन्तिडी चुचिञ्चयोः । द्रविडो वेधमुख्ये स्यान्नीवृदन्तरशङ्खयोः । निर्गुण्डी नीलशेफाली सिन्दुवारोSoकन्दुकः । प्रचण्डो दुर्वहे श्वेतकरवीरे प्रतापिन । प्रकाण्डो विटपे शस्ते मूलस्कन्धान्तरे तरोः । पिचण्डो जठरे प्रोक्तः पशोरवयवेऽपि च । पूत्यण्डः स्याद्गन्धमृगे सर्पभिगन्धकीटयोः । भेरुण्डौ' ख. ५. 'तिन्तिडीके' ग घ. ६. 'सिन्धुवारकः' गन्ध. ७. 'तरोः ' ग घ ८. 'मेरुण्डा' ग घ ९ ' मारण्डस्तु भुजङ्गाण्डे' ख. १०. 'वदनव्यथा' ख. ११. 'वेदिसंघौ' ख १२. 'अवतनोतीति वतण्डा' इति टीका. वरण्डा' ख ग घ १३. 'गणिराजद्वारपिण्ड्योर्वार्तण्डः खग उष्ट्रिणि । वितण्डा वादभेदे स्यात्कच्छीशा के शिलाह्वये । करवीर्यामपि प्रोक्तः शिखण्डो' ख. १४. 'सरति सरण्ड : ' इति टीका. 'शरण्ड : ' ग घ १५ ' व्रतिनां दण्डे मासे च मलयाचले' ख. १६. 'जठरे' ग घ १७. 'अररे' ख. 'अररि: कपाटम्' इति टीका. १८. 'संमूढोमूत्र घने । अभीक्ष्णं तु भृशे नित्येऽप्यरुणोऽनूरुपिङ्गयोः । संध्या- ' ख. १९. 'कुष्टभेदे' ग-घ. २०० 'व्याकुले कपि वर्णे रक्तवर्णेऽपि वाच्यवत् । अरुणा' ख. २१. 'त्रिवृता' ख. २२. 'अरणिस्तु भवेदग्निमन्थे निर्मयदारुणि । इन्द्राणी तु शचीसिन्दुवारयोः करणे स्त्रियाः । ईरिणं तूपरे शून्येऽपीक्षणं दर्शने दृशि । ऊषणा तु कणायां स्यादूषणं मरिचे मतम् । एषणी व्रणमार्गानुसारिण्यां च तुलाभिदि । कङ्कणं करभूषायां हस्तसूत्रे च शेखरे । कत्तृणं रौहिषं फङ्गा कल्याणं हेम्नि मङ्गले । करणः शूद्यां विट्पुत्रे करणं क्षेत्रगात्रयोः । गी For Private and Personal Use Only

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180