Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 95
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८ अभिधान संग्रह:: - ८ अनेकार्थसंग्रहः । ४७६ ४७७ ४८३ अध्वरे कुलिशे वाणे सारो मज्जास्थिरांशयोः । बले श्रेष्ठे च सारं तु द्रविणन्याय्यवारिषु ॥ ४७२ स्फारस्तु फरकादीनां बुद्बुदे विपुलेऽपि च । स्थिरो मोक्षे निश्चले च स्थिरा भूः शालपर्ण्यपि । ४७३ सिप्रः वेदे सिप्रा नद्यां सिरा नाड्यम्बुवाहिनी । सिरस्तु पिप्पलीमूलं सीरः स्यादंशुमालिनि ॥ ४७४ लाङ्गलेऽथ सुरो देवेःसुरा चषकमद्ययोः ।। सूत्रं तु सूचनाकारग्रन्थे तन्तुव्यवस्थयोः || ४७५ स्वैरो मन्दे स्वतन्त्रे च'हरो रौसभरुद्रयोः । वैश्वानरेऽप्यथ हरिर्दिवाकरसमीरयोः ॥ यमत्रासवसिंहांशुशशाङ्ककपिवाजिषु । पिङ्गवर्णे हरिद्वर्णे कोपेन्द्रशुकाहिषु || लोकान्तरे च हारस्तु मुक्तादामनि संयुगे । हिंस्रः स्याद्धातुके हिंस्रा मांसी काकादनी वसा ४७८ हीरो व हरे सर्पे हीरा पिपीलिकाश्रियोः । होरा तु लग्ने राश्यर्धे शास्त्ररेखाप्रभेदयोः || ४७९ अलिः सुरापुष्पलिहोरम्लो रसेऽम्लवेतसे । अम्ली चाङ्गेर्यामालं स्यादेनर्थहरितालयोः ॥ ४८० आलिः सख्यावलीसेत्वनर्थेषु विशदाशये । आलुर्गलन्तिकायां / स्यादालु भेलककन्दयोः ॥ ४८१ इलोर्वीवाग्बुधस्त्री गौः कलं त्वजीर्णरेतसोः । अव्यक्तमधुरध्वाने कला स्यात्काल शिल्पयोः ॥। ४८२ कलने मूलरैवृद्धौ षोडशांशे विधोरपि । कलिर्विभीतके शूरे विवादेऽन्त्ययुगे युधि ॥ कालः पुनः कृष्णवर्णे महाकालकृतान्तयोः । मरणाने हसोः काली कालिकाक्षीरकीटयोः || ४८४ मातृभेदोमयोर्न व्पमेघौघपरिवादयोः । । काला कृष्णत्रिवृन्नीत्योर्जिंग्यां कीलोऽग्नितेजसि ॥। ४८५ कफणिस्तम्भयोः शङ्कौ कीला रेताहतावपि । कुलं कुल्यगणे गेहे देहे जनपदेऽन्वये ॥ ४८६ कूलं तटे सैन्यपृष्ठे तडागस्तूपयोरपि । कोलो भेलक उत्सङ्गेऽङ्कपाल्यां चित्रके किंरौ ॥ ४८७ कोलं तु बदरे: कोला पिप्पल्यां चव्यभेषजे । खलः कल्के भुवि स्थाने क्रूरे कर्णेजपेऽधमे ||४८८ खल्लो निम्ने वस्त्रभेदे चर्मचातकपक्षिणोः ।। खल्ली तु हस्तपादावमर्दनाह्वयरुज्यपि ॥ गलः कण्ठे सर्जरसे गोल: स्यात्सर्ववर्तुले । गोला पत्राञ्जने गोदावर्या सख्यामलिञ्जरे || ४९० मण्डले च कुनद्यां च बालक्रीडनकाष्ठके । चिल्लः खगे से चुल्लच पिल्लवल्लिन्नलोचने ॥ ४९१ क्लिन्नाक्षिण चुली तूद्धाने चेलं गर्हितवस्त्रयोः । छ्लं छद्मस्खलितयो छल्ली संतानवीरुधोः || ४९२ वल्कले पुष्पभेदे च जलं गोकलले जडे । ह्रीवेरेऽम्बुनि जालं तु गवाक्षे क्षारके गणे ॥ ४९३ दम्भानाययोश्च जालो नीपे जाली पटोलिका । झला पुत्र्यामातपोम झिल्ली तूद्वर्तनाशके ॥ ४९४ वर्त्यात रुजश्रीतलं ज्याघातवारणे । तलञ्चपेटे तौलद्रौ स्वभावाधारयोः त्सरौ ॥ तल्लो जलाधारभेदे तली तु वरुणस्त्रियाम् ॥ तालः कालक्रियामाने हस्तमानदुभेदयोः ॥ करास्फोटे करतले हरिताले त्सरावपि । तुला माने पलशते सादृश्ये राशिभाण्डयोः ॥ गृहाणां दारुबन्धाय पीठ्यां तूलं तु खे पिच । ब्रह्मदारुण्यथा दलं शस्त्रीछेदेऽर्धपर्णयोः ॥ उत्सेधवद्वस्तुनि च नलो राज्ञि कपौ नडे । पितृदैवेऽथ नलं स्यात् नेली मनःशिला ॥ ४९९ ४८९ ४९५ ४९६ ४९७ ४९८ १. 'शालि' ख. २. 'कारि' ख ग घ ३. 'नाशक' ख ग घ द्वितीयटीकापुस्तके तु 'रुद्रेभसोः' इति दृश्यते . ४. 'पिप्पलिकास्त्रियोः ' ख. ५. 'दनल्प' ख ग घ ६. 'दंशशिल्पयो: ' ख. ७. 'पापे' ख. ८. ' महाकाले रुद्रे' इति टीका. ९. 'हतौ' ख; 'रत' ग घ 'रताहतिः सुरतप्रहरणम्' इति टीका. १०. 'कुल्ये' ख. 'कुल्याः सजातीयाः तेषां गणे' इति टीका. ११. 'गिरौ' ख. १२. 'स इति चिल्लशब्द:' इति टीका. १३. इतः प्राक् 'चोलः कूर्पासके देशे चौलं कर्मणि मुण्डने' इत्यधिकं ख ग घ १४. 'छली' ख. १५. 'कलने ' ख. १६. ' दम्भानामययो' ग घ १७. 'तालुद्रौ' ख. १८. 'शस्त्रीच्छदे शस्त्रीप्रत्याकारे' इति टीका. १९. 'छेदे ' २०. 'नाली' ख. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180