Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 96
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ द्विस्वरकाण्डः । नालं काण्डे मृणाले चा नाली शाककदम्बके । नीलो वर्णे मणौ शैले निधिवानरभेदयोः ॥ ५०० नील्यौषध्यां लाञ्छने च पलमुन्मानमांसयो । पल्लिस्तु ग्रामके कुट्यां पालियूकास्रिपङ्क्तिषु ॥५०१ जातश्मश्रुस्त्रियां प्रान्ते सेतौ कल्पितभोजने । प्रशंसाकर्णलतयोरुत्सङ्गे प्रस्थचिह्नयोः ॥ ५०२ पीलुः पुष्पे द्रुमे काण्डे परमाणौ मतङ्गजे । तालास्थिखण्डेऽथ पुल: पुलके विपुलेऽपि च ।। ५०३ फलं हेतुकृते जातीफले फलकसस्ययोः । त्रिफलायां च ककोले शस्त्राने व्युष्टिलाभयोः ॥ ५०४ फली फैलन्यां फालं तु वस्त्रांशे फाल उत्प्लुतौ । कुशिके चा बलं रूपे स्थामनि स्थौल्यसैन्ययोः ।। बोले बलस्तु बलिनि काके दैत्ये हलायुधे।। बला त्वौषधिभेदे स्यादलिदैत्योपहारयोः ॥ ५०६ करे चामरदण्डे च गृहदारूदरांशयोः । त्वक्संकोचे गन्धके चा बालोऽज्ञेऽश्वेभपुच्छयोः॥ ५०७ शिशौ हीवेरकंचयोर्वाला तु त्रुटियोषितोः।। बाली भूषान्तरे मेधौ बिल उच्चैःश्रवोहये।॥ ५०८ बिलं रन्ध्र गुहायां चाभल्लो भल्लूकबाणयोः । भल्ली भल्लातके भालं स्याल्ललाटे महस्यपिः ॥ ५०९ भेलः प्लवे मुनिभेदे भीरौ बुद्धिविवर्जिते । मल्लः कपाले बलिनि मत्स्ये पात्रे मलस्त्वघे ॥ ५१० किट्टे कदर्ये विष्ठायां मालं तु कपटे वने।। मालो जने स्यान्माला तु पङ्क्तौ पुष्पादिदामनि॥५११ मालुः स्त्रियां पत्रवल्लयां मूलं पार्वाद्ययोरुडौ । निकुअशिफयोर्मला त्वञ्जने मेलकेऽपि च ॥ ५१२ मौलिः किरीटे धम्मिल्ले चूलाकङ्केलिमूर्धसु । लीला केलिविलासश्च शृङ्गारभावजक्रिया ॥ ५१३ लोलश्चले सतृष्णे चालोला तु रसनाश्रियोः।। वल्ली स्यादजमोदायां लतायां कुसुमान्तरे ॥५१४ व्यालो दुष्टगजे सर्प शठे श्वापदसिंहयोः । वेला बुधस्त्रियां काले सीमनीश्वरभोजने ॥ ५१५ अक्लिष्टमरणोऽम्भोधेस्तीरनीरविकारयोः। शालो हाले मत्स्यभेदे शालौकस्तत्प्रदेशयोः ॥ ५१६ स्कन्धशाखायां शालिस्तु गन्धोलौ कलमादिषु शालुः कषायद्रव्ये स्यान्चौरकाख्यौषधेऽपि च ॥५१७ शिलमुच्छ; शिला द्वाराधोदारु कुनटी दृषत्।। शिली गण्डूपदी, शीलं साधुवृत्तस्वभावयो ५१८ शुक्लं रूप्ये शुक्लो योगे श्वेते शूलं रुगस्त्रयोः । योगेशूला तू पण्यस्त्री वधहेतुश्च कीलकः॥ ५१९ शैलो भूभृति शैलं तु शैलेये तायशैलके । सालः सर्जतरौ वृक्षमात्रप्राकारयोरपि ॥ ५२० स्थालं भाजनभेदे स्यात्स्थाली तु पाटलोखयोः। स्थूलः पीने जडो हालः सातवाहनपार्थिवे । ॥ ५२१ हाला सुरायां हेला तु स्यादवज्ञाविलासयोः । हेलिरालिङ्गने सूर्येऽप्यविमूषिककम्बले ॥ ५२२ मेषे रवौ पर्वते चा स्यादूर्ध्व तु समुत्थिते । उपर्युन्नतयो कण्वो मुनौ। कण्वं तु कल्मषे ॥ ५२३ क्षवः क्षुते राजिकायां कविः काव्यस्य कर्तरि । विचक्षणे दैत्यगुरौ स्यात्कवी तु खलीनके ॥५२४ किण्वं पापे सुराबीजे, क्लीबोऽपौरुषषण्ढयो । खर्वहस्वी न्यग्वामनौ ग्रीवे शिरोधितच्छिरे॥५२५ छविस्तु रुचि शोभायां जवः स्याद्वेगवेगिनोः । जवोडपुष्प जिह्वा तु वाचि ज्वालारसज्ञयोः।५२६ जीवः स्यात्रिदशाचार्ये द्रुमभेदे शरीरिणि । जीवितेऽपि चा जीवा तु वचायां धनुषो गुणे ॥५२७ शिञ्जिते क्षितिजीवन्त्योवृत्तौ तत्त्वं परात्मनि । वाद्यभेदे स्वरूपे चा द्रवो विद्र्वनर्मणोः ॥ ५२८ प्रद्रावे रसगत्योश्च द्वन्द्वः से द्वन्द्वमाहवे । रहस्ये मिथुने युग्मे दवदावौ वनानले ॥ ५२९ १. 'जाति' ख. २. 'हेतुफले' ग-घ. ३. 'फलिन्यां' ख-ग-घ.४. 'वसने' ख; 'वाससि' ग-घ. ५. 'वचयोः' ख. ६. 'मध्ये' ग-घ. ७. 'कपोले' ख-ग-घ. 'कपालं शिरोस्थि' इति टीका. ८. 'शिफयोः स्वीये शिलायां च वशीकृतौ । प्रतिष्ठायामथो मेला' ख. ९. 'चूडा' ख-ग-घ. १०. 'भावजा' ग-ध. ११. 'शीलं' ख. १२. 'शात' ख; 'सीत' ग-घ. १३. 'विद्रवे पलायने' इति टीका. १४. 'आसवे' ख. 'प्रद्रावे प्रस्रवणे' इति टीका. १५. 'स इति समासस्य संज्ञा' इति टीका. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180