Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 97
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir __ अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । वने दर्वी फणातोर्वी स्याद्देवदारुणि । हरिद्राद्वितये चापि दिवं खे त्रिदिवे दिने॥ ५३० देवं हृषीके देवस्तु नृपतौ तोयदे सुरे। देवी कृताभिषेकायां तेजनीस्पृक्कयोरपि,॥ ५३१ धवो धूर्ते नरे पयौ द्रुभेदेऽथ ध्रुवो वटे । वसुयोगभिदोराँतौ शङ्कावुत्तानपादजे ॥ ५३२ स्थिरे नित्ये निश्चिते च ध्रुवं खेऽजस्रतर्कयोः।। ध्रुवा मूर्वाशालिपर्योः नुग्भेदे गीतभिद्यपि ॥ ५३३ नवो नव्ये स्तुतौ। नीवी स्त्रीकटीवस्त्रबन्धने । मूलद्रव्ये परिपणे प्लवः प्लक्षे ततौ कपौ ॥ ५३४ शब्दे कारण्डवे म्लेच्छजातौ भेलकमेकयोः । क्रमनिम्नमहीभागे कुलके जलवायसे ॥ ५३५ जलान्तरे प्लवं गन्धतृणे मुस्तकभिद्यपि । पक्कं परिणते नाशाभिमुखे पार्श्वमन्तिके ॥ ५३६ कक्षाधोवयवे वैक्रोपायपशुसमूहयोः। प्राचं दूरपथे प्रवे बन्धे पूर्व तु पूर्वजे ॥ ५३७ प्रागने द्रुतभेदे च भवः सत्ताप्तिजन्मसु । रुद्रे श्रेयसि संसारे भावोऽभिप्रायवस्तुनोः ॥ ५३८ स्वभावजन्मसत्तात्मक्रियालीलाविभूतिषु । चेष्टायोन्योqधे जन्तौ शृङ्गारादेश्व कारणे ॥ ५३९ शब्दप्रवृत्तिहेतौ च रेवा मन्मथयोषिति । नील्यां मेकलकन्यायां लवः कालभिदि छिदि ॥ ५४० विलासे रामजे लेशे लेटा पक्षिकुसुम्भयोः । लध्वी ह्रस्वविवक्षायां प्रभेदे स्यन्दनस्य च।।। ५४१ विश्वाः सुरेषु विश्वं तु शुण्ठ्यां भुवनकृत्स्नयोः । विश्वा विषायां शिवं तु मोक्षे क्षेमे सुखे जले॥ शिवो योगान्तरे वेदे गुग्गुलौ वालुके हरे । पुण्डरीके द्रुमे काले शिवा झाटामलोमयोः ॥५४३ फेरौ शम्यां पथ्याधात्र्योः शिविर्भूर्जे नृपान्तरे। शुल्ब ताने यज्ञकर्मण्याचारे जलसंनिधौ॥ ५४४ सत्त्वं द्रव्ये गुणे चित्ते व्यवसायस्वभावयोः । पिशाचादावात्मभावे बले प्राणेषु जन्तुषु॥ ५४५ सान्त्व सामनिदाक्षिप्ये घुवा मूर्वा खुवः त्रुचि । हवस्तु सप्ततन्तौ स्यानिदेशाद्वानयोरपि ॥ ५४६ अंशुः सूत्रादिसूक्ष्मांशे किरणे चन्द्रदीधितौ । आशा कुकुभि तृष्णायामाशुस्तु ब्रीहिशीघ्रयो ५४७ ईशः स्वामिनि रुद्रे च स्यादीशा हलदण्डके। कोशस्तृणे रोगभेदे कीशः कपो दिगम्बरे ॥ ५४८ कुशो रामसुते दर्भे पापिष्ठे योक्रमत्तयोः । कुशी लोहविकारे स्यात्कुशा वला कुशं जले ॥ ५४९ केशः शिरसिजे पाशपाणौ ह्रीबेरदैत्ययोः।। क्लेशो राँगादौ दुःखे च कोशः कोष इवाण्डके ५५० कुमले चषके दिव्येऽर्थचये योनिशिम्बयोः । जातिकोषेऽसिपिधाने दर्शः सूर्येन्दुसंगमे ॥ ५५१ पक्षान्तेऽष्टौ दर्शने च दंशो वर्मणि मर्मणि । दोषे वनमक्षिकायां खण्डने भुजगक्षते।। ५५२ दशा वर्ताववस्थायां दशास्तु वसनाञ्चले । नाशः पलायने मृत्यौ परिध्वस्तावदर्शने ॥ ५५३ निशा हरिद्रायां रात्रौ पशुश्छागे मृगादिषु । प्रमथेऽपि च पाशस्तु मृगपक्ष्यादिबन्धने ॥ ५५४ कर्णान्ते क्षोभनार्थः स्यात्कचान्ते निकरार्थकः । छात्राद्यन्ते च निन्दार्थः पेशी मांस्यसिकोशयोः । १. 'तो' ग-घ. 'तारुहस्तः' इति टीका. २. 'भिदोः शंभौ' ख-ग-घ, ३. 'आति: शरारिः' इति टीका, ४. 'चक्रोपान्त' ग-घ. 'वक्रोऽनृजुरुपायः' इति टीका. ५. 'पशुसमूहयोः' ख. ६. 'प्रागिति दिग् देशः कालो वा । अग्रे प्रथमतोऽर्थे । श्रुतभेदे आगमविशेषे' इति टीका. ७. 'श्रुतिभेदे' ख-ग-घ. ८. 'च यवो धान्ये पृथकृतौ । यावोऽलक्ते पाकभेदे रेवा' ख-ग-घ. ९. 'तथा किंजल्कपक्ष्मणोः । गोपुच्छलोमस्वपि च लट्टा' ख. १०. 'बालके' ख-ग-घ. 'वालुकमोषधिः' इति टीका. ११. 'अंशो विभाजने प्रोक्त एकदेशेऽपि वस्तुनः । अंशु' ख-ग-घ. १२. 'कशा स्यादश्वताडन्यां रज्जौ मुखगुणेऽपि च' इत्यपीत: प्राक् ख-ग-घ. १३. रोगादौ' ग-घ. 'रागादयोऽविद्यास्मिताद्वेषाभिनिवेशाः' इति टीका. १४. 'पक्षान्तेष्टि: पक्षान्तयागः' इति टीका. १५. 'ऽब्धौ' ख-ग-घ. १६. 'छत्राद्यन्ते' ख-ग-घ. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180