Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 92
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ द्विस्वरकाण्डः | १५ ३८५ ३८६ ३८७ मूल्यं वस्ने वेर्तने चभ्ययुर्यज्ञहये हये । याम्यापाच्यां भरण्यां च योग्यो योगार्हशक्तयोः || ३८४ उपायिनि प्रवीणेच योग्यमृद्ध्यादयौषधौ । योग्यार्कयोषित्यभ्यासे रम्यश्चम्पकहृद्ययोः ॥ रम्या रात्रावथा रथ्यो रथांशे रथवोदरि । रथ्या तु रथसंघाते प्रतोल्यां पथि चत्वरे ॥ रूप्यमाहतहेमादौ रजते रूपवत्यपि । लयस्तूर्यत्रयीसाम्ये संश्लेषणविलासयोः ॥ लभ्यं लब्धव्ये युक्ते च विन्ध्यो व्याधाद्रिभेदयोः । विन्ध्या त्रुटौ लवल्यां च वीर्यं तेजः प्रभावयोः ।। शुक्रे शक्तौ च वीक्ष्यं तु द्रष्टव्ये विस्मयेऽपिच । वीक्ष्यस्तु लासके वाहे, वेश्यं तु गणिकागृहे || ३८९ वेश्या तु पण्ययोषायां शल्यः स्यान्मदनद्रुमे । नृपभेदेऽश्वाविधि च सीनि शस्त्रशलाकयोः ॥ ३९० शय्या तल्पे शब्दगुम्फे शून्यं विन्दौ च निर्जने । शून्या तु नैलिका शौर्य चारभट्यां बलेऽपिच ॥ सह्यमारोग्ये सोढव्ये सह्योऽद्रौ सव्यं तु दक्षिणे । वामे च प्रतिकूले च सत्यं तु शपथे कृते ॥ ३९२ 1 ३९७ ३९८ 90 ये तद्वत सत्य लोकभित्संख्यमाहवे । संख्यैकादौ विचारे च संध्या कालनदीभिदोः || ३९३ चिन्तायां संश्रवे सीम्नि संधाने कुसुमान्तरे । साध्यो योगे साधनीये गणे दैवतभिद्यपि । ॥ ३९४ सायः शैरेऽपराह्णे च स्थेयोऽक्षदृक्पुरोधसोः । सेव्यमुँशीरे सेवार्हे सैन्यं सैनिक सैन्ययोः ॥ ३९५ सौम्यः सोमात्मजेऽनुग्रे मनोज्ञे सोमदैवते । सौम्याः पुनर्मृगक्षिरः शिरः स्थाः पञ्चतारका' ।। ३९६ हार्यः कलिद्रौ हर्तव्ये हृद्यं धवलजीरके । हृत्प्रिये हृद्धि ते हृज्जे हृद्या तु वृद्धिभेषजे || हृद्यश्च वशन्मत्रेऽग्रं पुरः प्रथमेऽधिके । उपर्यालम्बने श्रेष्ठे परिमाणे पलस्य च ॥ 1 भिक्षाप्रकारे संघाते प्रान्तेऽप्यद्रिस्तु पर्वते । सूर्ये शाखिनि चाभ्रं तु त्रिदिवे गगनेऽम्बुदे || ३९९ अस्रः शिरसिजे कोणे) स्यादत्रं शोणितेऽस्रुणि ॥ अस्त्रं चापे प्रहरणेऽप्यह्निः पादद्रुमूलयोः || ४०० अरो जिनेऽरं चक्राङ्गे शीघ्र शीघ्रगयोरपि । आरो रीरी शनिर्भीम, आरा चर्मप्रभेदिनी ॥ ४०१ इराम्भोवाक्तुराभूमिष्विन्द्रः शक्रेऽन्तरात्मनि । आदित्ये योगभेदे च स्यादिन्द्रा तु फणिज्झके । ४०२ उग्रः क्षत्रियतः शूद्रासूनावुत्कटरुद्रयोः । । उग्रा वचाछिक्किकयोरुस्रा गवोपचित्रयोः ॥ ४०३ उस्रो मयूखे स्यादुष्ट्री मृद्भाण्डे करभस्त्रियाम् । ऐन्द्रिरिन्द्रसुते काकेऽप्योड्रा जनपदान्तरे ||४०४ ओड्रो जने जपावृक्षे करः प्रत्यायशुण्डयोः । रश्मौ वर्षोपले पाणौ क्षरो मेघे क्षरं जले || ४०५ कद्दुः कनकपिङ्गे स्यात्कंद्रेस्तु नागमातरि । कारो बलौ वधे यत्ने हिमाद्रौ निश्वये यतौ ॥ ४०६ कारा बन्धनशालायां बन्धे दूत्यां प्रसेवके । स्याद्धेमकारिकायां च क्षारः कांचे रसे गुडे || ४०७ ref धूर्ते व कारिः शिल्पी क्रियापि च । कारुस्तु कारके शिल्पे विश्वकर्मणि शिल्पिनि ४०८ कीरः शुके जनपदे क्षीरं पानीयदुग्धयोः । क्षुरो गोक्षुरके कोकिलाख्ये छेदनवस्तुनि || क्षुद्रो दरिद्रे कृपणे निकृष्टेऽल्पनृशंसयोः । क्षुद्रा व्याघ्रीनटीव्यङ्गाबृहतीसरघासु च ॥ चाङ्गेरिकायां हिंसायां मक्षिकामात्र वेश्ययोः । कुरुः स्यादोदने भूपभेदे श्रीकण्ठजाङ्गले ॥ क्रूरा नृशंसवोरोष्णकठिनाः । कृच्छ्रमंहसि । कष्टे संतापने क्षेत्रं भरतादौ भगाङ्गयोः ॥ केदारे सिद्धभूपत्योः क्रोष्ट्री क्षीरविदारिका । सृगालिका लाङ्गली चाक्षौद्रं तु मधुनीरयोः ।। ४१३ ४०९ ४१२ For Private and Personal Use Only ४१० ४११ १. 'चेतने' गन्ध. २. 'तूलिका' ग घ ३. 'नलिका वंशादिमयी' इति टीका. ४. ' चारभटी भयहेतावपि निर्भयमनस्कता' इति टीका. ५. 'परे' ग-व. ६. 'सेव्यः सुशीले' ख ग घ ७. 'उशीरं वीरणमूलम्' इति टीका. ८. 'पललक्षणे परिमाणे इत्यर्थः ' इति टीका. ९. 'प्यङ्गिः ' ख ग घ १०. 'रीति' ख ग घ . ११. ' प्रत्यय' ख. १२. 'दू: स्यान्ना' गन्ध. ११

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180