Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 90
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ द्विस्वरकाण्डः। लब्धसंरक्षणे मोक्षे क्षेमोमा धनहर्यपि । क्षौमं स्यादतसीवस्त्रे दुकलेऽट्टालकेऽपि च ॥ ३२९ खम क्षौमें पौरुषे च गमोऽध्वगतभेदयोः । सहपाठेऽप्यथ ग्रामो वृन्दे शब्दादिपूर्वकः ॥ ३३० पेड्डादौ संवसथे। च गुल्मः सैन्योपरक्षणे । रुकसैन्यघट्टभेदेषु स्तम्बे गुल्मी पटौकसि ॥ .. ३३१ आमलक्येलयोर्वन्यामथा धर्मो निदाघवत् । स्वेदाम्भस्यातपे ग्रीष्मोष्मणोर्जाल्मस्तु पामरे ॥ ३३२ असमीक्ष्यकारिणि च जामिः स्वसृकुलस्त्रियोः । जिह्मस्तु कुटिले मन्दे जिलं तगरपादपे॥ ३३३ तोक्मं कर्णमले तोक्मः स्याद्भरिते हरिद्यवे । दैमः स्यात्कर्दमे दण्डे दॆमने दमधेऽपि चा ॥ ३३४ देस्मस्तु हव्यवाहे स्याद्यजमाने मलिम्लुचे । धर्मो यमोपमापुण्यस्वभावाचारधन्वसु ॥ ३३५ सत्सङ्गेहत्यहिंसादौ न्यायोपनिषदोरपि।। धर्म दानादिक नेमस्त्वर्धे प्राकारगर्तयोः॥ ३३६ अवधौ कैतवे काले नेमिः कूपत्रिकाप्रधिः । तिनिशोऽरिष्टनेमिश्च पद्मो व्यूहे निधावहौ ॥ ३३७ संख्याब्जयोः। पद्ममिभबिन्दौ ब्राह्मी तु भारती । शाकभेदः पङ्कगण्डी हञ्जिका सोमवल्लरी ॥३३८ ब्रह्मशक्तिर्भमस्तु स्याद्रमणे वारिनिर्गमे । भ्रान्तौ कुन्दाख्ययत्रे च भीष्मो घोरे वृकोदरे ॥ ३३९ हरेऽम्लवेतसे चापि, भीष्मो गाङ्गेयरुद्रयोः । राक्षसे भीषणे भौमोऽङ्गारके नरकासुरे॥ ३४० यमः कालयमजयोरहिंसादिषु पञ्चसु । संयमे यमने ध्वाङ्ग्रे यामौ प्रहरसंयमौ ॥ ३४१ रमः कान्ते रक्ताशोके मन्मथे च रमा श्रियाम्।। रश्मिणिप्रग्रहयो रामः श्यामे हलायुधे।।३४२ पशुभेदे सिते चारौ राघवे रेणुकासुते । रामं तु वास्तुके कुठे रामा हिङ्गुलिनीस्त्रियोः॥ ३४३ रुक्मं लोहे सुवर्णे'च रुमा स्योल्लवणाकरे । सुग्रीवपत्न्यां लक्ष्मीः श्रीशोभासंपत्प्रियङ्गुषु ।। ३४४ वमिर्वान्ते नले वामः कामे सव्ये पयोधरे । उमानाथे प्रतिकूले चारौ। वामा तु योषिति ॥ ३४५ वामी शगाल्यां करभीरासभीवडवासु च । शमी द्रुभेदे वल्गुल्यां शिम्ब्यां श्यामोऽम्बुदेशितौ३४६ हरिते प्रयागवटे कोकिले वृद्धदारके।। श्यामं सैन्धवे मरिचे श्यामा सोमलतानिशोः ॥ ३४७ शारिवावल्गुलीगुन्द्रात्रिवृत्कृष्णाप्रियङ्गुषु । अप्रसूतस्त्रियां नील्यां श्रामो मण्डपकालयोः ॥ ३४८ शुष्ममोजसि सूर्ये चासमं साध्वखिलं सदृक् । सीमावाटे स्थितौ क्षेत्रे सूक्ष्मोऽणौ सूक्ष्ममल्पके। अध्यात्मे कतके सोमस्त्वोषधीतद्रसेन्दुषु । दिव्यौषध्यां घनसारे समीरे पितृदैवते ॥ ३५० वसुप्रभेदे सलिले वानरे किंनरेश्वरे। हिमं तुषारे शीते च हिमश्चन्दनपादपे॥ ३५१ होमिः सर्पिषि वहौ च स्यादयः स्वामिवैश्ययोः अर्थ्य शिलाजतुन्यर्थशालिनि न्याय्यविज्ञयो३५२ अन्योऽसदृशेतरयोरन्त्यस्त्वन्तभवेऽधमे । अर्घ्यमर्घार्थम_हमास्यं मुखभवे मुखे ॥ ३५३ मुखान्तरास्या तु स्थित्यामायौँ सज्जनसंविदौ। आर्योमाछन्दसोरिज्या दाने सङ्गेऽर्चनेऽध्वरे ३५४ इभ्यो धनवतीभ्या तु करेण्या सल्लकीतरौ । कल्यं प्रभाते मधुनि सज्जे दक्षे निरामये । ३५५ कल्या कल्याणवाचि स्यात्कश्यं कशार्हमद्ययोः । अश्वमध्ये। क्षयो गेहे कल्पान्तेऽपचये रुजि ३५६ १. 'क्षमे' ख.. २. 'खड्गादौ' ख. ३. 'दमनं तर्णकादीनाम् । दमथ उपशमः' इति टीका. ४. 'मदने' ग-घ. ५. 'दश्मस्तु' ख, ६. इतः प्राक् 'द्रुमस्तु पादपे पारिजाते किंपुरुषेश्वरे' इत्यधिकं खग-घ-पुस्तकेषु. ७. 'हन्यहिंसायां' ख. ८. 'जल' ख. ९. 'भामः क्रोधे रुचौ रवौ । भीमो वृकोदरे घोरे शं. करेऽप्यम्लवेतसे ॥ भीष्मो रुद्रे च गाङ्गेये राक्षसे च भयंकरे । भूमिः क्षितौ स्थानमात्रे भौमो मङ्गलदैत्ययोः ॥' इति साधिकः पाठः ख-ग-घ-पुस्तकेषु. १०. 'काले च यमजे' ख. ११. 'हिङ्गलिनिस्त्रियोः' ग-घ. १२. 'तु लव' ख. १३. 'वामस्थिते हरे वक्रे' ख. १४. 'मासयोः' ख. १५. 'न्यर्थ्यः संप्रार्थे' ख-ग-ध. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180