Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 88
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ द्विखरकाण्डः । ११ २८० कृती योगे बुधे खड़ी गण्डके खड्गधारिणि ।। ग्रावाश्मनि गिरौ. गोमी फेरौ गोमत्युपासके ॥ ॥ २७३ घनः सान्द्रे दृढे दार्ध्वे विस्तारे मुद्गरेऽम्बुदे | संघे मुस्घनं मध्यनृत्तवाद्यप्रकारयोः ॥ २७४ चर्म त्वचि फरे चर्मी, भूर्जे फलकिभृङ्गिणोः । चक्री कोके कुलालेऽहौ वैकुण्ठे चक्रवर्तिनि ॥ २७५ चिह्नमङ्के पताकायां चीनो देशैणतन्तुषु । व्रीहौ वस्त्रे, छद्म शाठ्येऽपदेशे घातिकर्मणि ।। I २७६ छन्नं रहश्छादितयोश्छिन्ना स्यादमृतेत्वरी । छिन्नं भिन्ने जनो लोके जगद्भेदे पृथग्जने || २७७ जनी पावनियोजिनोऽर्हद्बुद्धविष्णुषु । ज्योत्स्ना स्याज्जोतिः संयुक्तनिशि चन्द्रातपेऽपि च ॥ २७८ ज्योत्स्नी पटोलीज्योत्स्नावन्निशोस्त नुर्वपुस्त्वचोः । विरलेऽल्पे कृशे दण्डी यमे द्वाःस्थसदण्डयो ! २७९ दानं मतं गजमदे रक्षणच्छेदशुद्धिषु । विश्राणनेऽप्यथ द्युम्नं द्रविणवद्धनौजसोः ॥ धनं वित्ते गोधने च स्याद्धन्व स्थलचापयोः । धन्वा मरौ धन्वी पार्थे छेके ककुभचापिनोः ||२८१ धनुः शब्दः पियालद्रौ राशिभेदे धनुष्यपि । धाम रश्मौ गृहे देहे स्थाने जन्मप्रभावयोः ।। २८२ धाना भृष्टrasङ्करे धान्याके चूर्णसक्तषु । धेनः समुद्रे धेनी तु नद्यां नग्नो विवाससि ॥ २८३ मागधे च क्षपणकेो नन्दी गिरिशवेत्रिणि । गर्दभाण्डे वटे / न्यूनं हीनवच्चोनगर्ह्ययो ॥ २८४ पर्व प्रस्तावोत्सवयोर्ग्रन्थौ विषुवदादिषु । दर्शप्रतिपत्संधौ च तिथिग्रन्थिविशेषयोः ' ॥ पक्ष्माक्षिलोम्नि तन्त्वादिसूक्ष्मांशे कुसुमच्छदे । गरुत्किञ्जल्कयोश्चापि पत्री काण्डे खगे द्रुमे ॥ २८६ rust रथिके श्येने प्रेम तु स्नेहनर्मणोः । ब्रह्मा तु तपसि ज्ञाने वेदेऽध्यात्मे द्विजे विधौ ॥ २८७ ऋलिग्योगभिदोश्चाथ बुध्नो गिरिशमूलयोः ।। भर्म भारे भृतौ हेनि भानुरंशौ रवौ दिने || २८८ भिन्नोऽन्यः संगतः फुल्लो दीर्णो भोगी भुजंगमे । वैयावृत्यकरे राज्ञि ग्रामण्यां नापितेऽपि च २८९ मानं प्रमाणे प्रस्थादौ मानचित्तोन्नतौ ग्रहे । मीनो मत्स्ये राशिभेदे' मृत्स्ना मृत्सा तुवर्यपि २९० यानं युग्ये गतौ योनिः कारणे भगतौयोः । रत्नं स्वजातिश्रेष्ठे स्यान्मणौ राजा तु पार्थिवे २९१ निशाकरे प्रभौ शक्ते यक्षक्षत्रिययोरपि ॥ ' २८५ २९४ २९२ स्नैप परागी कामिनि रेङ्करि । रोही रोहीतकेऽश्वत्थे वटे/ लग्नं तु लज्जिते ।। २९३ राशीनामुदये सक्ते' लक्ष्म प्रधानचिह्नयोः । वनं प्रस्रवणे गेहे प्रवासेऽम्भसि कानने ॥ बस्नं वस्त्रे धने मूल्ये भृतौ" वर्ष्म पुनस्तनौ । प्रमाणे सुन्दराकारे। वर्त्म नेत्रच्छदेऽध्वनि ॥ २९५ वर्णी पुनचित्ररे लेखके ब्रह्मचारिणि । वानं शुष्कफले शुष्के सीवने गमने कटे ॥ जलसंप्लववातोर्मिसुरङ्गासौरभेषु च । वाग्ग्मी पटुबृहस्पत्योर्वाजी बाणे हये खगे ॥ विन्नं विचारिते लब्धे स्थिते । वृषा तु वासवे । वृषभे तुरगे पुंसिः शाखी तु द्रुमवेदयोः ॥ २९८ राजभेदे शिखी व वृक्षे केतुग्रहे शरे । चूडावति बलीवर्दे मयूरे कुक्कुटे हये || शीनो मूर्खाजगरयोः श्येनः शुक्ले पतत्रिणि । स्वप्नः स्वापे सुप्तज्ञाने स्थानं स्थियैवकाशयोः ३०० २९६ २९७ २९९ १.२ १. 'नृत्य' ख-ग-घ. २. 'प्रभेदयोः ' ख. ३. 'स्फटे' ग घ ४. 'ज्योत्स्नी' ख ग घ ५. 'शब्दे' ख ग घ . ६. 'घेना' ख-ग-ध. ७. 'गौरादित्वाड्डी' इति टीका. ८. 'स्याद्भारतीभिदि । धेनुर्गोमात्रके दोग्ध्यां गवि ननो' ख-ग-घ. ९. 'ध्याये' ख. १० 'शे' ख. ११. ' वैयावृत्यकरः परिचारकः । व्यवहारिक इत्यन्ये' इति टीका. १२. इतः परं मुनिर्वाचंयमोऽर्हति । पियालागस्तिपालाशे' इत्यधिकं ख ग घ पुस्तकेषु. १२. ‘तोययोः' ख-ग-घ. १४. 'ताम्र शुल्वम्' इति टीका. १५. 'श' ग घ १६. 'सर्पाख्ये' ख. १७. 'रक्तरि' ख ग घ १८. 'भृति: कर्मकरादीनां वेतनम्' इति टीका. १९. 'मृतौ' ग घ २०. 'संप्लुत' ख ग घ २१. 'शुक्ले गुणे' इति टीका. २२. 'शुक्रे' ग घ २३. 'नित्याव' ख. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180