Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । मृद्वतीक्ष्णे कोमले च. रदो दन्ते विलेखने।। विदा ज्ञानधियोबिन्दुर्वियुट्ज्ञात्रो रदक्षते ॥ २४६ वेदिरङ्गुलिमुद्रायां बुधेऽलंकृतभूतले । शब्दोऽक्षरे यशोगीयोर्वाक्ये खे श्रवणे ध्वनौ।॥ २४७ शरद्वर्षात्यये वर्षे शादः कर्दमशष्पयोः । संवित्संभाषणे ज्ञाने संग्रामे नाम्नि तोषणे ॥ २४८ क्रियाकारे प्रतिज्ञायां संकेताचारयोरपि।। संपबृद्धौ गुणोत्कर्षे हारे।स्वादुस्तु सुन्दरे ॥ २४९ मृष्टे सूदः सूपकारे व्यञ्जनेऽपि च सूपवत्। स्वेदो धर्मे स्वेदने चान्धोऽन्धकारेऽक्षिवर्जिते ॥२५० अर्धः खण्डोऽध समांशेऽथाब्धिः सरसि सागरे। आधिर्मनोत्तौ व्यसनेऽधिष्टाने बन्धकाशयोः॥। ऋद्धं समृद्धे सिद्धान्ने गन्धः संबन्धलेशयोः ।। गन्धकामोदगर्वेषु स्याद्गाधः स्तालिप्सयोः ॥२५२ गोधा प्राणिविशेषे स्याज्याघातस्य च वारणे । दिग्धो लिप्ते विषाक्तेषौ प्रवृद्धस्नेहयोरपि ॥२५३ दुग्धं क्षीरे पूरितेच दोग्धा गोपालवत्सयोः।। अर्थोपजीवककवौ। बन्ध आधौ च बन्धने ॥२५४ बन्धुओतृबान्धवयोर्बाधा दुःखनिषेधयोः । बुधः सौम्ये कवौ बुद्धः पण्डिते बुधिते जिने ॥२५५ बोधिर्बोद्धसमाधौ चाहद्धर्माप्तौ च पिप्पले । मधुश्चैत्रर्तुदैत्येषु 'जीवाशाकमधूकयोः ॥ २५६ मधु क्षीरे जले मद्ये क्षौद्रे पुष्परसेऽपि च | मिद्धं चिन्ताभिसंक्षेपे निद्रालसतयोरपि॥ २५७ मुग्धो मूढे रम्यो मेधः क्रतो मेधा तु शेमुषी । राधो वैशाखमासे स्याद्राधा विद्युद्विशाखयोः२५८ विष्णुक्रान्तामलक्योश्च गोपीवेध्यविशेषयोः।। लुब्ध आकाङिणि व्याधे। वधो हिंसकहिंसयो।२५९ वधूः पत्न्यां स्नुषानार्योः स्पृक्काशारिवयोरपि । नवपरिणीतायां च व्याधो मृगयुदुष्टयोः ॥ २६० विद्धं सदृग्वेधितयोः क्षिप्ते विद्धिमूल्ययोः । प्रकारे भान्नविधिषु विधिर्ब्रह्मविधानयोः ॥ २६१ विधिवाक्ये च दैवे च प्रकारे कालकल्पयोः । विधुश्चन्द्रेऽच्युते वीरुल्लतायां विटपेऽपि च ॥ २६२ वृद्धः प्राज्ञे स्थविरे। च वृद्धं शैलेयरूढयोः । वृद्धिः कलान्तरे हर्षे वर्धने भेषजान्तरे॥ २६३ श्रद्धास्तिक्येऽभिलाषे च श्राद्धं श्रद्धासमन्विते । हव्यकव्यविधाने च शुद्धः केवलपूतयोः ।।२६४ स्कन्धः प्रकाण्डे कायेंऽसे विज्ञानादिषु पञ्चसु । नृपे समूहे व्यूहे च संधा स्थितिप्रतिज्ञयोः।।२६५ संधिर्योनौ सुरङ्गायां नाट्याङ्गे श्लेषभेदयोः।। साधुजैनमुनौ वाधुषिके सज्जनरम्ययोः ॥ २६६ सिद्धो याड्यादिके देवयोनौ निष्पन्नमुक्तयोः । नित्ये प्रसिद्ध सिद्धिस्तु मोक्षे निष्पत्तियोगयो।२६७ सिन्धुनद्यां गजमदेऽब्धौ देशनदभेदयोः । सुधा गङ्गेष्टिकास्नुह्योर्मूलेपामृतेषु च ॥ २६८ अन्नं भक्तेऽशितेऽश्वेिऽधमेऽध्वा कालवमनोः। संस्थाने सास्रवस्कन्धेऽर्थिनौ याचकसेवकौ२६९ आत्मा चित्ते धृतौ यत्ने धिषणायां कलेवरे । परमात्मनि जीवेऽर्के हुताशनसमीरयोः ॥ २७० स्वभावेऽथेन ईशेऽर्केऽथोऽन्नं क्लिन्ने दयापरे । ऊष्माणस्तु निदाघोष्णग्रीष्माः शषसहा अपि।।२७१ कर्म कारकभेदे स्याक्रियायां च शुभाशुभे । कामी स्याल्कमने चक्रवाके पारावतेऽपि च ॥ २७२
१. 'मृदुतीक्ष्णे' ग-घ. २. 'संयमे' ख-ग-घ, ३. 'दृद्धौ' ख-ग-घ. ४. 'सिद्धान्ते' ख-ग-घ. ५. 'सिद्धं संपन्नमन्नं सिद्धान्नम् । तत्र यथा 'सुस्निग्धमृद्धं मधुरं गुरुभ्यः' इति टीका. ६. 'गाधः स्यात्स्थानलिप्सयोः' ग-घ. ७. 'स्ताघे लभ्यतलस्पर्शे' इति टीका. ८. इतः प्राक् 'दधि गोरसभेदे स्यात्तथा श्रीवासवासयोः' इत्यधिक ख-ग-च-पुस्तकेषु. ९. 'ऽनौ' ग-घ. १०. 'जीविनि' ग-ध. ११. 'बोधिते' ख-ग-घ. १२. 'जीवाशाको डोडीशाकः' इति टीका. १३. जीवाशोक' ख-ग-घ. १४ 'चिन्ताभिसंक्षेपे' ख-ग-ध. १५. 'चित्ताभिसंक्षेपश्चित्तव्याक्षेपः' इति टीका. १६. 'लसितयो' ख-ग-ध.१७. 'वेध' ख-ग-घ.१८."श्लेषे यथा-'स्रस्ताङ्गसंधौ विगताक्षपाटवे रुजा निकामं विकलीद्धते रथे ।' संधानसंहितागुणविशेषा अपि श्लेषभेदा एव । भेदे विश्लेषे” इति टीका. 'श्लेष्म' ख-ग-ध. १९. 'जिने मुनौ' ग-घ; 'जैने मुनौ' ख. २०. 'व्याघ्रादिके' ख; 'व्यासादिके' ग-ध.
For Private and Personal Use Only

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180