Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 85
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८ अभिधान संग्रह:: - ८ अनेकार्थसंग्रहः | १९३ धुतं त्यक्ते कम्पिते च धूतौ कम्पितभत्तिौ । धूर्त तु खण्डलवणे धूर्तो धन्तूरमायिनोः || १८८ धृतिर्योगविशेषे स्याद्धारणाधैर्ययोः सुखे । संतोषाध्वरयोश्चापि नतस्तगरनम्रयोः ॥ १८९ नीतिर्नये प्रापणे च पंक्तिर्गौरवपाकयोः) । पश्छिन्दः श्रेण्योः पतिः सेनाभित्पद्गयोर्गतौ ।। १९० प्राप्तिर्महोला पित्सन्पिपतिषन्यथा । पतनेच्छौ विहङ्गे च पीतो वर्णनिपीतयोः ॥ १९१ पीता हरिद्रापीतिः पाने व प्रीतिः स्मरस्त्रियाम् । प्रेम्णि योगमुदो पुस्तं शिल्पे लेप्यादिकर्मणि || पुस्तके प्लुतमश्वस्य गतौ प्लुतस्त्रिमात्रके । पूर्त पूरितखाताद्योः पृषतवत्पृषन्मृगे ॥ विन्दौ प्रेतो मृते भूतविशेषे च परेतवत् । पोतः शिशौ प्रवहणे प्रोतं गुम्फितवाससोः ॥ १९४ भक्तमन्ने तत्परे च भर्ता पोष्टरि धारके । भक्तिः सेवागौणवृत्योर्भङ्गयां श्रद्धाविभागयोः || १९५ भास्वान्दी रवौ भ्रान्तिर्मिथ्याज्ञानेऽनवस्थितौ । भित्तिः कुड्ये प्रदेशे च भूतं सत्योपमानयोः १९६ प्राप्तेऽतीते पिशाचादौ पृथ्व्यादौ जन्तुयुक्तयोः । भूभृन्महीधरे पृथ्वीपतौ भूतिस्तु भस्मनि ॥ १९७ मांसपाकविशेषे च संपदुत्पादयोरपि । भृतिर्मूल्यभरणयोर्मतं तुं संमतेऽर्चिते ॥ १९८ महति तत्वे राज्ये मरुत्सुरेऽनिले ॥ । मतिर्बुद्धीच्छयोर्माता गौर्दुर्गा जननी मही ॥ १९९ मातरस्तु ब्रह्माण्याद्यामितिरैयत्यमानयोः । मुक्ता मौक्तिकपुंश्चल्योर्मुक्तिर्मोचनमोक्षयोः || २०० मूर्तिः पुनः प्रतिमायां कायकाठिन्ययोरपि । मृतं मृतौ याचिते च यन्ता सूते निषादिनि || २०१ यतिका विभि युतोऽन्विते पृथक् । युक्तिर्न्याये योजने च रक्तं नील्यादिरञ्जिते ॥ २०२ कुङ्कुमेऽसृज्यनुरक्ते प्राचीनामलकेऽरुणे । रतिः स्मरस्त्रियां रागे ते रीतिस्तु पित्तले ॥ वैदर्भ्यादौ लोहकिट्टे सीमनि स्रवणे गतौ । लता ज्योतिष्मतीदूर्वाशाखावल्लीप्रियङ्गुषु ।। स्पृक्कामाधव्योः कस्तूर्या लिप्तं भुक्तविलिप्तयोः । विषाक्ते लूता तु रोगे पिपीलिकोर्णनाभयोः ॥२०५ वतिर्गात्रानुलेपन्यां दशायां दीपकस्य च । दीपे भेषज निर्माणे नयनाञ्जनलेखयोः ॥ व्यक्तो मनीषिस्फुटयोर्वार्ता वार्ताक्युदन्तयोः । कृष्यादौ वर्तने वार्त लारोग्यारोगफल्गुषु ।। २०७ वृत्तिशालिन्यथ। व्याप्तिर्व्यापने लम्भनेऽपि च । वास्तु स्यादृहभूपुर्योर्गृहे सीमसुरङ्गयोः ॥ २०८ वित्तं विचारिते ख्याते धने वित्तिस्तु संभवे । ज्ञाने लाभे विचारे च वीतमङ्कुशकर्मणि ॥ २०९ साराश्वगजे शान्ते वीतिरवेऽशने गतौ । प्रजने धावने दीप्तौ वृत्तं वृत्तौ दृढे मृते ॥ चरित्रे वर्तुले छन्दस्यतीताधीतयोर्वृते । वृन्तं स्तनमुखे पुष्पबन्धे वृत्तिस्तु 'वर्तने ॥ कैशिक्यादौ विवरणे वृतिर्वरणवाटयोः । शक्तिरायुधभेदे स्यादुत्साहादौ बले स्त्रियाम् ॥ शस्तं क्षेमे प्रशस्ते च शान्तो दान्ते रसान्तरे । शास्ता जिने शासके च शान्तिर्भद्रे शमेऽर्हति ॥ शितः शातौ कृशे तीक्ष्णे शितिर्भूर्जे ऽसितेसिते । श्रीमान्मनोज्ञे तिलकपादपे धनवत्यपि ॥ २१४ शीतो हिमे च जिह्ये च वानीरबहुवारयोः । शीतं गुणे शुक्तमम्ले पूँतिभूते च कर्कशे ॥ २१५ शुक्तिः शङ्खनके शङ्खे कैंपालखण्डग्रुजोः । नख्यश्वावर्तयोर्मुक्तास्फोटदुर्नामयोरपि ॥ २०३ २०४ २०६ 1 २१० २११ २१२ २१६ Acharya Shri Kailassagarsuri Gyanmandir १. 'कम्पने' ग-घ. २. ‘पङ्कि' ग घ ३. 'वासयो:' ग घ ४. 'दीते' ख; 'दीप्तौ ' ग घ ५. 'प्रभेदे' ख. ६. 'पृथ्वादौ' ग घ ७. 'उत्पाद उत्पत्ति:' इति व्याख्या. ८. 'दुत्पातयो' ग घ ९. 'स्यात्' ख ग घ . १०. 'विरते' ख. ११. 'श्रवणे' ख. १२. 'स्रवणं स्यन्दनम्' इति टीका. १३. 'लेपिन्यां ' क. १४. 'असारेऽश्वगतौ' ख. १५. 'वृत्ते' ख. १६. 'ते' ख. १७. 'वर्तिनि ' ख. १८. 'तिलके' ख ग घ १९. 'बहुवातयोः' ख. २० 'पूते भूते' ख ग घ 'पूतिभूतं दुर्गन्धम्' इति टीका. २१. 'कपालखण्डं शिरोस्थिशकलम्' इति टीका. ‘कपाले खड्गदृग्रुजो;' ख. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180