Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ द्विस्वरकाण्डः। श्रुतमाणिते शास्त्रे श्रुतिराम्नायवार्तयोः । षड्डाद्यारम्भिकायां च कर्णाकर्णनयोरपि ॥ २१७ श्वेतं रूप्ये श्वेतो द्वीपे वर्णे शैले कपर्दके।। श्वेता तु शङ्खिनीकाष्ठपाटल्योः स्यात्सती पनः॥ २१८ कात्यायन्यां च साध्व्यां च सातिर्दानावसानयोः ।। सितस्त्ववसिते बद्धे वर्णे सिता तु शर्करा२१९ स्थित ऊर्वे सप्रतिज्ञे स्थितिः स्थाने च सीनि च ।। सीता जनकजागङ्गाभेदयोहलपद्धतौ ॥ २२० सुतः पुत्रे नृपे सुप्तिः स्वापे स्पर्शाज्ञतारुजिः । सूतः पारदसारथ्योः प्रसूतेरितबन्दिषु ॥ २२१ ब्राह्मण्यां क्षत्रियाज्जाते तक्ष्णि सृतिर्गतौ पथि। स्मृतिः स्मरणधीच्छासु शास्त्रे सेतुस्तु संवरे॥२२२ नदीसंक्रमेऽथा हस्तः करे मानोडुभेदयोः । केशाकलापे शुण्डायां हरिद्दिशि तृणान्तरे ॥ २२३ वर्णभेदेऽश्वभेदे च हितं पथ्ये गते धृते । हेतिालास्त्रसूर्यांशुष्वों हेतौ प्रयोजने ॥ २२४ निवृत्तौ विषये वाच्ये प्रकारद्रव्यवस्तुषु।। आस्था यत्नालम्बनयोरास्थानापेक्षयोरपि ॥ २२५ कन्था पुरे प्रावरणे क्वाथो व्यसनदुःखयोः । ट्रैवनिष्पाकेऽथ. कुथः स्यादास्तरणदर्भयोः ॥ २२६ कोथस्तु मथने नेत्ररुग्भेदे शैटितेऽपि च । ग्रन्थो गुम्फे धने शास्त्रे द्वात्रिंशद्वर्णनिर्मितौ ॥ २२७ ग्रन्थिर्वस्त्रादिवन्धे रुग्भेदे कौटिल्यपर्वणोः । ग्रन्थि तु प्रन्थिपणे स्यादाथा वाग्भेदवृत्तयोः गा२२८ तीर्थ शास्त्रे गुरौ यज्ञे पुण्यक्षेत्रावतारयोः । ऋषिजुष्टे जले सत्रिण्युपाये स्त्रीरजस्यपि ॥ २२९ योनौ पात्रे दर्शने च तुत्थोऽग्नौ तुस्थमअने।। तुत्था नील्यां सूक्ष्मैलायां दुःस्थो दुर्गतमूर्खयो:२३० प्रस्थः सानौ मानभेदे। पीथोऽ पीथमम्बुनिः। पृथुर्विशाले भूपाले वापिकाँकृष्णजीरयोः ॥ २३१ प्रोथोऽश्वघोणाध्वगयोः कट्यां मन्थो रवौ मथि । साक्तवे नेत्ररोगे च यूथं तिर्यग्गणे गण।।२३२ यूथी तु मागधीपुष्पविशेषयोः कुरण्टके ।। रथस्तु स्यन्दने पादे शरीरे वेतसद्रुमे)॥ २३३ वीथी वर्मनि पतौ च गृहाङ्गे नाट्यरूपके। संस्था स्पशे स्थितौ मृत्यौ।सार्थो वृन्दे वणिग्गणे२३४ सिक्थं नील्यां मधूच्छिष्टे सिक्थो भक्तपुलाकके। अब्दः संवत्सरे मेघे मुस्तके गिरिभिद्यपि ॥२३५ अन्दुः स्यान्निगडे भूषाभेदे। ककुदवत्ककुत् । श्रेष्ठे वृषाङ्गे राचिह्नोक्रव्यान्मांसाशिरक्षसोना२३६ कन्दोऽब्दे सूरणे सस्यमूलो कुन्दोऽच्युते निधौ। चक्रभ्रमौ च माध्ये चाक्षोदः पेषणचूर्णयोः२३७ गदः कृष्णानुजे रोगेोगदा प्रहरणान्तरे। छदः पत्रे पतत्रे च ग्रन्थिपर्णतमालयोः॥ २३८ छन्दो वशेऽभिप्राये चा दृषत्पाषाणमात्रके । निष्पेषणार्थपट्टेऽपि धीदा कन्यामनीषयोः॥ २३९ नदो वहेऽब्धौ निनदेः नन्दा संपद्यलिंजरे । तिथिभेदेऽपि नन्दिस्तु प्रतीहारे पिनाकिनः ॥ २४० आनन्दने च द्यूते च निन्दा कुत्सापवादयोः पदं स्थाने विभक्त्यन्ते शब्दे वाक्येऽङ्कवस्तुनोः २४१ त्राणे पादे पादचिह्ने व्यवसायापदेशयोः। पादो मूलोस्रतु-शाऋिषु प्रत्यन्तपर्वते ॥ २४२ भन्दं कल्याणे सौख्ये च भसद्भास्वरमांसयोः। भेदो विदारणे द्वैधे उपजापविशेषयोः ॥ २४३ मदो रेतस्यहंकारे मद्ये हर्षेभदानयोः । कस्तूरिकायां क्षैव्ये च मदी कृषकवस्तुनि ॥ २४४ मन्दो मूढे शनौ रोगिण्यलसे भाग्यवर्जिते । गजजातिप्रभेदेऽल्पे स्वैरे मन्दरते खले।॥ २४५
१. 'खगाद्यारम्भिकायां' ख. २. 'संचरे' ग-घ. ३ 'मानोडुमानयोः' खः 'मानद्रुभेदयोः' ग-घ. ४. 'द्रव्य' ग-घ. ५. 'घटिते' ख. ६. 'पृथ्वी च कृष्णजीरके' ख. ७. 'वापिका हिङ्गपर्णी' इति टीका. ८. 'संस्था नाशे व्यवस्थायां व्यक्तिसादृश्ययोः स्थितौ। ऋतुभेदे समाप्तौ च चरे च निजराष्ट्रगे ॥ सार्थो वणिग्गणे वृन्दे धनेन सहितेऽपि च ॥' ख-ग-घ. ९.'पिलाकके' ख. १० विषाङ्गे' ग-घ. ११.'दे' ख-ग-घ. १२. भेदे नदी सिन्धुर्नन्दिाःस्थे' ख. १३'वाक्यैकवस्तुनोः' ग-घ. १४. 'अङ्के लक्ष्मणि' इति टीका. १५. 'भद्रं' ग-घ. १६. 'द्वैधे द्विधाकरणे' इति टीका. 'वेधे' ख-ग-घ. १७. 'कृषकः कृषीवलः' इति टीका. 'चषक' ख-ग-घ.
For Private and Personal Use Only

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180