Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२. द्विवरकाण्ड: ।
I
१६५
१६६
१६७
व्यवहारे च द्यूताद्युत्सृष्टे गण्डकविंशतौ । पेर्णस्त्रिपत्रे पर्णं तु पत्रे, प्राणोऽनिले बले || १६१ हृद्वायौ पूरिते गन्धरसे प्राणास्तु जीविते । । पाष्णिः कुम्भ्यां चमूपृष्ठे पादमूलोन्मदस्त्रियोः ॥ १६२ पूर्णः कृत्स्ने पूरितेच फाणिर्गुडकरम्बयोः । । बाणो वृक्षविशेषे स्याच्छरस्यावयवे शरे || १६३ बलिपुत्रेऽप्यथ भ्रूणो गर्भिण्यां श्रोत्रियद्विजे । अर्भके स्त्रैणगर्भे च मणिस्त्वजागलस्तने ॥ १६४ मिणः सर्वकरण्डके । वाने नक्रमक्षिकायां रणः कोणे कॅणे युधि ॥ रेणुल्यां पर्पट वर्णः स्वर्णे व्रते स्तुतौ । रूपे द्विजादौ शुक्लादौ कुथायामक्षरे गुणे ॥ भेदे गीतक्रमे चित्रे यशस्तालविशेषयोः । अङ्गरागे च वर्ण तु कुङ्कुमे वाणिरम्बुदे || व्यूतौ मूल्ये सरस्वत्यां वीणा स्याद्वल्लकी तडित् । वृष्णिषे यादवे च वेणी सेतुप्रवाहयोः॥ १६८ देवताडे केशवन्धे वेणुर्वशे नृपान्तरे । शाणः कषे मानभेदे श्रेण्याल्यां कारुसंहतौ ॥ ॥ २०८५६९ शोणो नदे रक्तवर्णे श्योनाकेनौ हयान्तरे । स्थाणुः कीले हरे स्थूणा सूर्म्य स्तम्भे रुगन्तरे, १७० अन्तः स्वरूपे निकटे प्रान्ते निश्चयनाशयोः । अवयवेऽप्यथार्हन्स्यात्पूज्ये तीर्थकरेऽपि च ॥ १७१ 1 अस्तः क्षिप्ते पश्चिमाद्रवर्तिस्वटनिपीडयो:, । आप्तो लब्धे च सत्ये चाप्याप्तिः संबन्धलाभयो । १७२ ईतिरजन्ये प्रवासे स्यादूतिः स्फूर्तिरक्षयोः । । ऋतं शिलोच्छे पानीये पूजिते दीप्तसत्ययोः ॥ १७३ ऋतिर्जुगुप्साकल्याणगतिस्पर्धास्वथो' ऋतुः । स्त्रीणां पुष्पे वसन्तादा॑वेतः कर्बुर आगते ॥ १७४ क्षत्ता शूद्रात्क्षत्रियायां जाते सारथिवेधसोः । नियुक्ते दासेये द्वाःस्थोकन्तुः कामकुसूलयोः ॥ १७५ कान्तो रम्ये प्रिये प्राणि कान्ता प्रियङ्गुयोषितः । कान्तिः शोभाकमनयोः क्षितिर्गेहे भुवि क्षये ॥ ॥ कीर्तिर्यशसि विस्तारे प्रसादे कर्दमेऽपि च । कृतं पर्याप्तयुगयोर्विहिते हिंसिते फले ॥ कृत्तं छिन्ने वेष्टितेच. केतुर्युतिपताकयोः । महोत्पातारिचिह्नेषु गर्तोऽवटे ककुन्दरे ॥ त्रिगर्ताशेऽप्यथ ग्रस्तं जग्धे लुप्तपदोदिते । । गतिर्वहणे ज्ञाने यात्रोपायदशाध्वसु ॥ गीतिश्छन्दसि गाने गीतं शब्दितगानयोः । गुप्तं गूढे बाते गुप्तिर्य मे भूगर्तरक्षयोः ॥ कायां घृतमाज्याम्बुदतेष्वथ चिताचिती । मृतार्थदारुषु चये जगलोकेङ्गैवायुषु ॥ जातं जीत्योऽवजनिषु जातिः सामान्यगोत्रैयोः । मालत्यामामलक्यां च चुल्यां काम्पिल्यजन्मनोः ॥ जातीफले छन्दसि च ज्ञातिः पितृसगोत्रयोः । ततं वीणादिवाद्ये स्यात्ततो व्याप्तेऽनिले पृथौ । १८३ तातोऽनुकम्पतरि तिक्तस्तु सुरभौ रसे । तिक्ता तु कटुरोहिण्यां तिक्तं पर्पटकौषधे ॥ १८४ त्रेता युगेऽग्नित्रये च दन्तो दशनसानुनोः । दन्त्यौषध्यामथ दितिर्दैत्यमातरि खण्डने || १८५ दीप्तं र्निर्भासिते दग्धे द्रुतं शीघ्रविलीनयोः । द्युतिस्तु शोभादीधित्योर्धाता वेधसि पालके || १८६ धातू रसादौ श्लेष्मादौ भ्वादिप्रावविकारयोः । महाभूतेषु लोहेषु शब्दादाविन्द्रियेऽस्थनि ॥ १८७
पा
१७७
910
१८०
१८१
१०
Acharya Shri Kailassagarsuri Gyanmandir
१. ‘दाताद्युत्सृष्टे’ ग-घ. २. 'पर्णः पलाशे' ख; 'पर्णस्त्रिपर्णे' ग घ. ३. 'करण्डयोः' ग घ ४. 'माणः ' ख. ५. 'घुणे' ख. ६. 'स्रुतौ' ख. ७. 'सूतौ' ख. ८. 'द्रौ वर्ति' ग घ ९. 'प्रवाह' ख. १०. 'स्याद्दूतिः' गन्घ. ११ ‘दासजे' ख-ग-घ. १२ 'कमनयोः ' ख. १३. 'प्रासादे' ख ग घ १४. इतः प्राक् 'कुन्ती पाण्डुप्रियायां स्यात्सल्लक्यां गुग्गुलुद्रुमे' इत्यधिकं ख- पुस्तके. १५. 'चेष्टिते' ग घ. १६. 'दिचि 'ग. 'अरि: शत्रु:' इति टीका. १७. 'बृहद्वणे' ग घ 'वहमणो नाडीव्रण:' इति टीका. १९ इतः प्राक् ‘गाता पुंस्कोकिले भृङ्गे गन्धर्वे रोषणेऽपि च' इति ख-ग-ध-पुस्तकेषु. २०. 'गूढं गुप्ते' ख. २१. 'इङ्गं जङ्गमम्' इति टीका. २२. 'जातोऽथ ' ग-घ, २३. 'गात्रयोः' गन्ध. २४. 'जात' ख २५. 'निर्भासने' ग घ २६. 'संदीयो:' ख २७. 'लोहेषु'
ख-ग-घ.
For Private and Personal Use Only
१७८
१७९

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180