Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 72
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ देवकाण्डः। हषद्वतीन्द्रभगिनी प्रगल्भा रेवती तथा । महाविद्या सिनीवाली रक्तदन्येकपाटला ॥ एकपर्णा बहुभुजा नन्दपुत्री महाजया । भद्रकाली महाकाली योगिनी गणनायिका ॥ ५१ हासा भीमा प्रकूष्माण्डी गदिनी वारुणी हिमा । अनन्ता विजया क्षेमा मानस्तोका कुहावती ॥५२ चारणा च पितृगणा स्कन्दमाता घनाञ्जनी । गान्धर्वी कर्वरी गार्गी सावित्री ब्रह्मचारिणी ॥ ५३ कोटिश्रीर्मन्दरावासा केशी मलयवासिनी । कालायनी विशालाक्षी किराती गोकुलोद्भवा ॥ ५४ एकानसी नारायणी शैला शाकंभरीश्वरी । प्रकीर्णकेशी कुण्डा च नीलवस्त्रोग्रचारिणी ॥ ५५ अष्टादशभुजा पौत्री शिवदूती यमस्वसा । सुनन्दा विकचा लम्बा जयन्ती नकुलाकुला ॥ ५६ विलङ्का नन्दिनी नन्दा नन्दयन्ती निरञ्जना । कालंजरी शतमुखी विकराली करालिका ॥ ५७ विरजाः पुरला जारी बहुपुत्री कुलेश्वरी । कैटभी कालदमनी दर्दुरा कुलदेवता ॥ ५८ रौद्री कुन्द्रा महारौद्री कालंगमा महानिशा । बलदेवस्वसा पुत्री हीरी क्षेमंकरी प्रभा ॥ ५९ मारी हैमवती चापि गोला शिखरवासिनी।। चामुण्डायां महाचण्डी चण्डमुण्डायथाखुगे ॥ ६० पृश्निगर्भः प्रभिशृङ्गो द्विशरीरस्त्रिधातुकः । हस्तिमल्लो विषाणान्तः स्कन्दे तु करवीरकः ॥ ६१ सिद्धसेनो वैजयन्तो बालचर्यो दिगम्बरः । भृङ्गी तु चर्मी ब्रह्मा तु क्षेत्रज्ञः पुरुषः सनत् ॥ ६२ नारायणे तीर्थपादः पुण्यश्लोको वलिंदमः । उरुक्रमोरुगायौ च तमोन्नः श्रवणोऽपि च ॥ ६३ उदारथिलतापर्णः समुद्रः पांसुजालिकः । चतुर्ग्रहो नवव्यूहो नवशक्तिः पंगण्डजित् ॥ ६४ द्वादशमूलः शतको दशावतार एकहक् । हिरण्यकेशः सोमोऽहिस्त्रिधामा त्रिककुत्रिपात् ॥ ६५ मानंजरः पराविद्धः पृश्निगर्भोऽपराजितः । हिरण्यनाभः श्रीगर्भो वृषोत्साहः सहस्रजित् ।। ऊर्ध्वकर्मा यज्ञधरो धर्मनेमिरसंयुतः । पुरुषो योगनिद्रालुः खण्डास्यः शलकाजितौ ॥ कालकुण्ठो वरारोहः श्रीकरो वायुवाहनः । वर्धमानश्चतुर्दष्ट्रो नृसिंहवपुरव्ययः ।। कपिलो भद्रकपिलः सुषेणः समितिंजयः । ऋतुधामा वासुभद्रो बहुरूपो महाक्रमः ॥ ६९ विधाताधार एकाङ्गो वृषाक्षः सुवृषोऽक्षजः । रन्तिदेवः सिन्धुवृषो जितमन्युर्वृकोदरः ॥ बहुशृङ्गो रत्नबाहुः पुष्पहासो महातपाः । लोकनाभः सूक्ष्मनाभो धर्मनाभः पराक्रमः ॥ पद्महासो महाहंसः पद्मगर्भः सुरोत्तमः । शतवीरो महामायो ब्रह्मनाभः सरीसृपः ॥ ७२ वृन्दाकोऽधोमुखो धन्वी सुधन्वा विश्वभुक्स्थिरः । शतानन्दश्चैरुश्चापि यवनारिप्रमर्दनः ॥ ७३ यज्ञनेमिर्लोहिताक्ष एकपाहिपदः कपिः । एकशृङ्गो यमकील आसन्दः शिवकीर्तनः ॥ ७४ शद्रुर्वशः श्रीवराहः सदायोगी सुयामुनः । बलभद्रे तु भद्राङ्गः फालो गुप्तवरो बली ॥ .. ७५ प्रलापी भद्रचलनः पौरः शेषाहिनामभृत् । लक्ष्म्यां तु भर्भरी विष्णुशक्तिः क्षीराब्धिमानुषी ॥ ७६ कामे तु यौवनोद्भेदः शिखिमृत्युर्महोत्सवः । शमान्तकः सर्वधन्वी राँगरज्जुप्रवर्तकः ॥ ७७ मनोदाही मथनश्च गरुडस्तु विषापहः । पक्षिसिंहो महापक्षो महावेगो विशालकः ॥ ७८ उन्नतीशः श्वमुखसूः शिलानीहोऽहिभुक्च सः।। वुद्धे तु भगवान्योगी बुधो विज्ञानदेशनः ॥ ७९ महासत्त्वो लोकनाथो बोधिरहन्सुनिश्चितः । गुणाब्धिर्विगतद्वन्द्वो वचने स्यात्तु जल्पितम् ॥ ८० १. 'गण्डिनी' ख. २. 'किरामी' ख. ३. 'एकामसा' ख. ४. 'सुमन्दा' ख. ५. 'मन्दिनी मन्दा मन्दयन्ती' ख. ६. 'चिकसला' ख. ७. 'करवारकः' ख. ८. 'घडङ्गजित्' ख. ९. 'ऋतधाना' ख. १०. 'वृषोदरः' क. ११. 'सरुथापि' ख. १२. 'यवनारि:' ख. १३. 'अदक्षनेमिः' ख. १४. 'रागरज्ज: प्रकर्षक:' ख. १५. 'उलूतीशः' ख. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180