Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ तिर्यकाण्डः ।
३७
९२३
६९२६ ९२७
कूचिका चित्रमालेख्यं पलगण्डस्तु लेप्यकृत् । पुस्तं लेप्यादिकर्म स्यान्नापितश्चण्डिलः क्षुरी ॥ ९२२ क्षुरमर्दी दिवाकीर्तिर्मुण्डकोऽन्तावसाय्यपि । मुण्डनं भद्राकरणं वपनं परिवापनम् ॥ क्षौरं नाराची त्वेषण्यां देवाजीवस्तु देवलः । मार्दङ्गिको मौरजिको वीणावादस्तु वैणिकः ॥ ९२४ वेणुः स्याद्वैणविकः पाणिघः पाणिवादकः । स्यात्प्रातिहारिको मायाजीवी माया तु शाम्बरी ॥ ९२५ इन्द्रजालं तु कुहकं जालं कुसृतिरित्यपि । कौतूहलं तु कुतुकं कौतुकं च कुतूहलम् | व्याधो मृगवधाजीवी लुब्धको मृगयुश्च सः । पापर्द्धिर्मृगयाखेटो मृगव्याच्छोदने अपि ॥ for वागुरिको वागुरा मृगजालिका । शुम्बं वराटको रज्जुः शुल्वं तत्री वटी गुणः ॥ ९२८ धीरे दाशकैवर्ती बडिशं मत्स्यवेधनम् । आनायस्तु मत्स्यजालं कुवेणी मत्स्यबन्धनी ॥ ९२९ जीवान्तकः शाकुनिको वैतंसिकस्तु सौनिकः । मांसिकः कौटिक चाथ सूना स्थानं वधस्य यत् ॥ ९३० स्याद्बन्धनोपकरणं वीतंसो मृगपक्षिणाम् । पाशस्तु बन्धनग्रन्थिरवपातावटौ समौ ॥ उन्माथः कूटयत्रं स्याद्विवर्णस्तु पृथग्जनः । इतरः प्राकृतो नीचः पामरो बर्बरश्च सः ॥ चैण्डालेऽन्तावसाय्यन्तेवासिश्वपचपुक्कसाः । निषादलवमातङ्गदिवाकीर्तिजनंगमाः ॥ 2 पुलिन्दा नाहला निष्टाः शबरा वरुटा भटाः । माला भिल्लाः किराताश्च सर्वेऽपि म्लेच्छजातयः ॥ ९३४ इत्याचार्य हेमचन्द्रविरचितायामभिधानचिन्तामणौ नाममालायां मर्त्यकाण्डस्तृतीयः ॥ ३ ॥
९३१
९३२
९३३
41
९३७
९३९
९४२
भूर्भूमिः पृथिवी पृथ्वी वसुधोर्वी वसुंधरा । धात्री धरित्री धरणी विश्वा विश्वभरा धरा ॥ ९३५ क्षितिः क्षोणी क्षमानन्ता ज्या कुर्वसुमती मही । गौर्गोत्रा भूतधात्री क्ष्मा गन्धमाताचलावनिः ॥ ९३६ सर्वसहा रत्नगर्भा जगती मेदिनी रसा । काश्यपी पर्वताधारा स्थिरेला रत्नबीजसूः ॥ विपुला सागराच्चाग्रे स्युर्नमीमेखलाम्बराः । द्यावापृथिव्यौ तु द्यावाभूमी द्यावाक्षमे अपि ॥ ९३८ fragrant रोदस्यो रोदसी रोदसी च ते । उर्वरा सर्वसस्था भूरिरिणं पुनरूषरम् ॥ स्थलं स्थली मरुर्धन्वा क्षेत्राद्यप्रहतं खिलम् । मृन्मृत्तिका सा क्षारोषो मृत्सा मृत्स्ना च साशुभा ॥ ९४० रुमा लवणखानिः स्यात्सामुद्रं लवणं हि यत् । तदक्षीवं वशिरश्च सैन्धवं तु नदीभवम् ॥ ९४९ मणिमन्थं शीतशिवं रौमकं तु रुमाभवम् । वसुकं वस्तकं तच्च विडपाक्ये तु कृत्रिमे ॥ सौवर्चलेऽक्षं रुचकं दुर्गन्धं शूलनाशनम् । कृष्णे तु तत्र तिलकं यवक्षारो यवाग्रजः || यवनाजलः पाक्यश्च पाचनकस्तु टङ्कणः । मालतीतीरजो लोहश्लेषणो रसशोधनः || समास्तु खर्जिकाक्षारकापोत सुखवर्चिकाः । स्वर्जिस्तु खर्जिका स्त्रुघ्नी योगवाही सुवर्चिका ॥ ९४५ भरतान्यैरावतानि विदेहाश्च कुरून्विना । वर्षाणि कर्मभूम्यः स्युः शेषाणि फलभूमयः ॥ वर्ष वर्षधराद्व्यङ्कं विषयस्तूपवर्तनम् । देशो जनपदो नीवृद्राष्ट्रं निर्गश्च मण्डलम् || आर्यावर्तो जन्मभूमिर्जिनचत्रयर्धचक्रिणाम् । पुण्यभूराचारवेदी मध्यं विन्ध्यहिमागयोः ॥ गङ्गायमुनयोर्मध्यमन्तर्वेदिः समस्थली । ब्रह्मावर्तः सरखत्या दृषद्वत्याश्च मध्यतः ॥ ब्रह्मवेदिः कुरुक्षेत्रे पञ्चरामहूदान्तरम् । धर्मक्षेत्रं कुरुक्षेत्रं द्वादशयोजनावधि | हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः स मध्यमः ॥
९४३
९४४
९४६
९४७
९४८
९४९
९५०
९५१
१. लेपकोऽपि. २. खद्द्विकोऽपि ३. चाण्डालोऽपि ४. सूशब्दो रत्नशब्देनाप्यन्वेति ५. सागरशब्दस्याग्रे नेम्यादीनामन्वयः; यौगिकत्वात् - समुद्ररशना, समुद्रमेखला, समुद्रवसना, इत्यादयः ६. माणिबन्धं माणिमन्तं च.
For Private and Personal Use Only

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180