Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 65
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । ग्रामो विषयशब्दास्त्रभूतेन्द्रियगुणाद्रजे | समजस्तु पशूनां स्यात्समाजस्त्वन्यदेहिनाम् ॥ १४१४ शुकादीनां गणे शौकमायूरतैत्तिरादयः । भिक्षादेभैक्षसाहस्रगाभिणयौवतादयः ॥ १४१५ गोत्रार्थप्रत्ययान्तानां स्युरौपगविकादयः । उक्षादेरौक्षकं मानुष्यकं वार्द्धकमौष्ट्रकम् ॥ १४१६ स्याद्राजपुत्रकं राजन्यकं राजकमाजकम् । वात्सकौरभ्रके कावचिकं कवचिनामपि ॥ १४१७ हास्तिकं तु हस्तिनां स्यादापूपिकाद्यचेतसाम् । धेनूनां धैनुकं धेन्वन्तानां गौधेनुकादयः ॥ १४१८ केदारकं कैदारकं कैदार्यमपि तद्गणे । ब्राह्मणादेब्राह्मण्यं माणव्यं वाडव्यमित्यपि ॥ १४१९ गणिकानां तु गाणिक्यं केशानां कैश्यकैशिके । अश्वानामाश्वमश्वीयं पशूनां पार्श्वमप्यथ ॥ १४२० वातूलवात्ये वातानां गव्यागोत्रे पुनर्गवाम् । पाश्याखल्यादि पाशादेः खलादेः खलिनीनिभाः॥१४२१ जनता बन्धुता ग्रामता गजता सहायता । जनादीनां रथानां तु स्याद्रथ्या रथकट्यया ॥ १४२२ राजिर्लेखा तती वीथी मालाल्यावलिपङ्क्तयः । धोरणीश्रेण्युभौ तु द्वौ युगलं द्वितयं द्वयम् ॥ १४२३ युगं द्वैतं यमं द्वन्द्वं युग्मं यमलयामले । पशुभ्यो गोयुगं युग्मपरं षट्वे तु षड् गवम् ।। १४२४ परश्शताद्यास्ते येषां परा संख्या शतादिकात् । प्राज्यं प्रभूतं प्रचुरं बहुलं बहु पुष्कले ॥ १४२५ भूयिष्ठं पुरुहं भूयो भूर्यदभ्रं पुरु स्फिरम्।। स्तोकं क्षुल्लं तुच्छमल्पं दभ्राणुतलिनानि च ॥ १४२६ तनु क्षुद्रं कृशं सूक्ष्मं पुनः श्लक्ष्णं च पेलवम् । त्रुटौ मात्रा लवो लेशः कणो द्वस्वं पुनर्लघु ॥१४२७ अत्यल्पेऽल्पिष्ठमल्पीयः कणीयोऽणीय इत्यपि,। दीर्घायते समे तुङ्गमुच्चमुन्नतमुदुरम् ॥ १४२८ प्रांशूच्छितमुदग्रं च न्यङ्नीचं इस्वमन्थरे । खर्व कुब्जं वामनं च 'विशालं तु विशङ्कटम् ॥१४२९ पृथूर पृथुलं व्यूढं विकटं विपुलं बृहत् । स्फारं वरिष्ठं विस्तीर्ण ततं बहु महद्गुरुः॥ १४३० दैर्घ्यमायाम आनाह आरोहस्तु समुच्छ्रयः । उत्सेध उदयोच्छायौ परिणाहो विशालता ॥ १४३१ प्रपञ्चाभोगविस्तारव्यामाः शब्दे स विस्तरः । समासस्तु समाहारः संक्षेपः संग्रहोऽपि च ।। १४३२ सर्व समस्तमन्यूनं समग्रं सकलं समम् । विश्वाशेषाखण्डकृत्स्नन्यक्षाणि निखिलाखिले ॥ १४३३ खण्डेऽर्धशकले भित्तं नेमशल्कदलानि च । अंशो भागश्च वण्टरः स्यात्पादस्तु तुरीयकः ॥ १४३४ मलिनं कच्चरं म्लानं कश्मलं च मलीमसम् । पवित्रं पावनं पूतं पुण्यं मेध्यमथोज्ज्वलम् ॥ १४३५ विमलं विशदं वीभ्रमवदातमनाविलम् । विशुद्धं शुचि चोक्षं तु निःशोध्यमनवस्करम् ॥ १४३६ निणिक्तं शोधितं मृष्टं धौतं क्षालितमित्यपि । संमुखीनमभिमुखं पराचीनं पराङ्मुखम् ॥ १४३७ मुख्यं प्रकृष्टं प्रमुखं प्रबह वयं वरेण्यं प्रवरं पुरोगम् । अनुत्तरं प्राग्रहरं प्रवेकं प्रधानमग्रेसरमुत्तमाये ॥ १४३८ प्रामण्यग्रण्यग्रिमजात्याग्र्यानुत्तमान्यनवरार्ध्यवरे ।। प्रेष्टपरार्थ्यपराणि श्रेयसि तु श्रेष्ठसत्तमे पुष्कलवत् ॥ : १४३९ स्युरुत्तरपदे व्याघ्रपुंगवर्षभकुञ्जराः । सिंहशार्दूलनागाद्यास्तल्लजश्च मतल्लिका ॥ १४४० मचर्चिका प्रकाण्डोद्वौ प्रशस्यार्थप्रकाशकाः । गुणोपसर्जनोपाग्र्याण्यप्रधानेऽधर्म पुनः ॥ १४४१ निकृष्टमणकं ग मवद्यं काण्डकुत्सिते । अपकृष्टं प्रतिकृष्टं याप्यं रेफोऽवमं ब्रुवम् ॥ १४४२ खेटं पापमपशदं कुपूर्व चेलमर्व च । तदासेचनकं यस्य दर्शनादृग्न तृप्यति ॥ १४४३ १. ग्रामशब्दो गुणान्तैरन्वेति. २. विग्रहोऽपि. ३. निःशेषमपि. ४. खण्डनमपि. ५. कल्मषमपि. ६. याव्यमपि. ७. रेपोऽपि. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180