Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 66
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६ सामान्यकाण्डः । १४४४ १४४५ चारु हारि रुचिरं मनोहरं वल्गु कान्तमभिरामबन्धुरे | वामरुच्य सुषमाणि शोभनं मञ्जुमञ्जुलमनोरमाणि च ॥ साधुरम्यमनोज्ञानि पेशलं हृद्यसुन्दरे । काम्यं क कमनीयं सौम्यं च मधुरं प्रियम् ॥ व्युष्टिः फलमसारं तु फल्गु शून्यं तु रिक्तकम् । शुन्यं तुच्छं वशिकं च निबिडं तु निरन्तरम् ।। १४४६ निविरीसं घनं सान्द्रं नीरन्धं बहलं दृढम् । गाढमविरलं चाथ, विरलं तनु पेलवम् ॥ नवं नवीनं सद्यस्कं प्रत्ययं नूननूतने । नव्यं चाभिनवे जीर्णे पुरातनं चिरंतनम् || पुराणं प्रतनं प्रत्नं जरन्मूर्त तु मूर्तिमत् । उच्चावचं नैकभेदमतिरिक्ताधिके समे || पार्श्वसमीपं सविधं समीपाभ्याशंसवेशान्तिकसंनिकर्षः । सदेशमभ्यग्रसनीडसंनिधानान्युपान्तं निकटोपकण्ठे ॥ १४४७ १४४८ १४४९ - Acharya Shri Kailassagarsuri Gyanmandir ५५ १४५५ 1 १४५६ १४५७ १४५८ १४५९ संनिकृष्टसमर्यादाभ्यर्णान्यासन्नसंनिधी | अव्यवहितेऽनन्तरं संसक्तमपटान्तरम् || नेदिष्ठमन्तिकतमं विप्रकृष्टपरे पुनः । दूरेऽतिदूरे दविष्टं दवीयोऽथ सनातनम् || शाश्वतश्वरे नित्यं ध्रुवं स्थेयस्त्वतिस्थिरम् । स्थास्नु स्थेष्टं तत्कूटस्थं कालव्याप्येकरूपतः ॥ स्थावरं तु जङ्गमान्यज्जङ्गमं तु सं चरम् । चराचरं जगदिङ्गं चरिष्णुश्चाथ चञ्चलम् || तरलं कम्पनं कम्पं परिप्लवचलाचले । चटुलं चपलं लोलं चलं पारितवास्थिरे ॥ ऋजावजिह्मप्रगुणाववाग्रे ऽवनतानते । कुञ्चितं नतमाविद्धं कुटिले व वेल्लिते || वृजिनं भङ्गुरं भुग्नमरालं जिह्ममूर्मिमत् । अनुगेऽनुपदान्वक्षान्वञ्चयेकाक्येक एककः ॥ एकात्तानायनसर्गाप्राण्यैकाग्रं च तद्गतम् । अनन्यवृत्यैकायतनगतं चाथाद्यमादिमम् ॥ पौरस्त्यं प्रथमं पूर्वमादिरप्रमथान्तिमम् । जघन्यमन्त्यं चरममन्तपाश्चात्यपश्चिमे । मध्यमं माध्यमं मध्यमीयं माध्यंदिनं च तत्। अभ्यन्तरमन्तरालं विचाले मध्यमान्तरे ॥ तुल्यः समानः सदृक्षः सरूपः सदृशः समः । साधारणसधर्माणौ सवर्णः संनिभः सदृक् ॥ स्युरुत्तरपदे प्रख्यः प्रकारः प्रतिमो निभः । भूतरूपोपमाः काशः संनीप्रप्रतीतः परः ॥ औपम्यमनुकारोऽनुहारः साम्यं तुलोपमा । कक्षोपमानमर्चा तु प्रतर्मायातना निधिः || छाया छन्दः कायो रूपं विम्बं मानकृती अपि । सूर्मी स्थूणायः प्रतिमा हरिणी स्याद्धिरण्मयी || १४६४ प्रतिकूलं तु विलोममपसव्यमपष्ठुरम् । वामं प्रसव्यं प्रतीपं प्रतिलोममपष्टु च ॥ वामं शरीरेऽङ्गं सव्यमपसव्यं तु दक्षिणम् । अवाधोच्छृङ्खलोद्दामा नियन्त्रितमनर्गलम् ॥ निरङ्कुशे स्फुटे स्पष्टं प्रकाशं प्रकटोल्बणे । व्यक्तं वर्तुलं तु वृत्तं निस्तलं परिमण्डलम् || बन्धुरं तून्नतानतं स्थपुटं विषमोन्नतम् | अन्यदन्यतरद्भिन्नं त्वमेकमितरच तत् ॥ करम्ब: कबरो मिश्रः संपृक्तः खचितः समाः । विविधस्तु बहुविधो नानारूपः पृथग्विधः || १४६९ १४६० १४६१ १४६२ १४६३ १४६५ १४६८ त्वरितं सत्वरं तूर्ण शीघ्रं क्षिप्रं दुतं लघु । चपलाविलम्बिते च झम्पा संपातपाटवम् ॥ | अनारतं त्वरितं संसक्तं सततानिशे । नित्यानवरताजस्रासक्ताश्रान्तानि संततम् ॥ साधारणं तु सामान्यं दृढसंधि तु संहतम् । कलिलं गहने संकीर्णे तु संकुलमाकुलम् ॥ १४७२ १४७० १४७१ 2 For Private and Personal Use Only १४५० १४५१ १४५२ १४५३ १४५४ १४६६ १४६७ १. रमणीयमपि २. लडहोऽपि ३ शाश्वतिकमपि ४ अवगणोऽपि ५. एकशब्दस्य तानादिभिरन्वय:. ६. मध्यंदिनमपि. ७. काशशब्दः समादिभ्यः परो योज्यः. ८. प्रतेः परत्र कृतिपर्यन्ता योज्याः ९. निरर्गलमपि. १०. बहुरूप- पृथग्रूप - नानाविधा अपि.

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180