Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 62
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ तिर्यकाण्डः। राजहंसास्त्वमी चचचरणैरतिलोहितैः । मल्लिकाक्षास्तु मलिनैर्धार्तराष्ट्राः सितेतरैः ॥ १३२६ कादम्बास्तु कलहंसाः पक्षैः स्यादतिधूसरैः॥ वारला वरला हंसी वारटा वरटा च सा ॥ १३२७ दाघाटः शतपत्रः खञ्जरीटस्तु खञ्जनः । सारसस्तु लक्ष्मणः स्यात्पुष्कराख्यः कुरंकरः ॥ १३२८ सारसी लक्ष्मणाथ क्रुक्रौञ्चे चाषे किंकीदिविः। चातकः स्तोकको वप्पीहः सारङ्गो नभोम्बुपः१३२९ चक्रवाको रथाङ्गाह्वः कोको द्वन्द्वचरोऽपि च । टिट्टिभस्तु कटुक्काण उत्पादशयनश्च सः ॥ १३३० चटको गृहबलिभुक्कलविङ्कः कुविङ्ककः । तस्य योषित्तु चटका रुयपत्ये चटका तयोः ॥ १३३१ पुमपये चाटकैरो दात्यूहे कालकण्टकः । जलरङ्कर्जलरञ्जो, बके कहो बकोटवत् ॥ १३३२ बलाहकः स्याद्वलाको बलाका बिसकण्ठिका। भृङ्गः कलिङ्गो धूम्याटः कङ्कस्तु कमनच्छदः॥१३३३ लोहपृष्टो दीर्घपादः कर्कटः स्कन्धमल्लकः । चिल्लः शकुनिरातापी श्येनः पत्री शशादनः ॥ १३३४ दाक्षाय्यो दूरदृग्गृध्रोऽथोक्रोशो मत्स्यनाशनः । कुररः कीरस्तु शुको रक्तपादः फलादनः॥ १३३५ शारिका तु पीतपादा गोराटी गोकिराटिका । स्याचर्मचटकायां तु जतुका जिनपत्रिका ॥ १३३६ वल्गुलिका मुखविष्टा परोष्णी तैलंपायिका । कर्करेटुः करेटुत्स्यात्करटुः कर्कराटुकः ॥ १३३७ आतिराटिः शरारिः स्यात्कृकणक्रकरौ समौ । भासे शकुन्तः कोयष्टौ शिखरी जलकुकुभः॥१३३८ पारावत: कलरवः कपोतो रक्तलोचनः । ज्योत्स्नाप्रिये चलचञ्चचकोरविषसूचकाः॥ १३३९ जीवंजीवस्तु गुन्द्रालो विषदर्शनमृत्युकः । व्याघ्राटस्तु भरद्वाजः प्लवस्तु गात्रसंप्लवः ॥ १३४० तित्तिरिस्तु खरकोणो हारीतस्तु मृदङ्कुरः । कारण्डवस्तु मरुलः सुगृहश्चक्षुसूचिकः ॥ १३४१ कुम्भकारकुकुटस्तु कुकुभः कुहकस्वनः । पक्षिणा येन गृह्यन्ते पक्षिणोऽन्ये स दीपकः ॥ १३४२ छेका गृह्याश्च ते गेहासत्ता ये मृगपक्षिणः। मत्स्यो मीनः पृथुरोमा झषो वैसारिणोऽण्डजः॥१३४३ संघचारी स्थिरजिह्व आत्माशी स्वकुलक्षयः । विसारः शकली शल्की शंबरोऽनिमिषस्तिमिः ॥१३४४ सहस्रदंष्टे वादालः पाठीने चित्रवल्लिकः । शकुले स्यात्कलकोऽथ गडकः शकुलार्भकः ॥ १३४५ उलूपी शिशुके प्रोष्ठी शफरः श्वेतकोलके । नलमीनश्चिलिचिमो मत्स्यराजस्तु रोहितः ॥ १३४६ मद्गुरस्तु राजशृङ्गः शृङ्गी तु मद्गुरप्रिया । क्षुद्राण्डमत्स्यजातं तु पोताधानं जलाण्डकम् ॥ १३४७ महामत्स्यास्तु चीरल्लितिमिंगिलगिलादयः । अथ यादांसि नकाद्या हिंसका जलजन्तवः ॥ १३४८ नक्रः कुम्भीर आलास्यः कुम्भी महामुखोऽपि च । तालुजिह्वः शङ्खमुखो गोमुखो जलसूकरः १३४९ शिशुमारस्त्वम्बकूर्म उष्णवीर्यो महावसः । उद्रस्तु जलमार्जारः पानीयनकुलो वसी ॥ १३५० प्राहे तन्तुस्तन्तुनागोऽवहारो नागतन्तुणौ । अन्येऽपि यादोभेदाः स्युबहवो मकरादयः ॥ १३५१ कुलीरः कर्कटः पिङ्गचक्षुः पार्थोदरप्रियः । द्विधागतिः षोडशांभिः कुरचिल्लो बहिश्चरः ॥ १३५२ कच्छपः कमठः कूर्मः क्रोडपादश्चतुर्गतिः । पञ्चाङ्गगुप्तदौलेयौ जीवथः कच्छपी दुली ॥ १३५३ मण्डूके हरिशालूरप्लवभेकप्लवंगमाः । वर्षाभूः प्लवग: शालुरजिह्वव्यङ्गदर्दुराः ॥ १३५४ स्थले नरादयो ये तु ते जले जलपूर्वकाः । अण्डजाः पक्षिसर्पाद्याः पोतजाः कुञ्जरादयः ।। १३५५ रसजा मद्यकीटाद्या नृगवाद्या जरायुजाः । यूकाद्याः स्वेदजा मत्स्यादयः संमूर्च्छनोद्भवाः ॥१३५६ १. लक्ष्मणीत्यपि. २. किकी, दिविः इति द्वे नामनी अपि । किकिदिविरपि. ३. टीटिभ इत्येके. ४. दात्योहोऽपि. ५. वकेरुकापि. ६. निशाटन्यपि. ७. चिलीचीमोऽपि. ८. शङ्कमुखोऽपि. ९. वरुणपाशोऽपि. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180