Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०
अभिधान संग्रह: - ६ अभिधानचिन्तामणिः ।
१३००
atar feraritaritaरौ दुष्टतत्सुते । गौधेयोऽन्यत्र मुसली गोधिकागोलिके गृहात् || १२९७ माणिक्या भित्तिका पल्ली कुड्यमत्स्यो गृहोलिका । स्यादञ्जनाधिका हालिन्यञ्जनिका हलाहलः १२९८ स्थूलाञ्जनाधिकायां तु ब्राह्मणी रक्तपुच्छका । कृकलासस्तु सरटः प्रेतिसूर्यः शयानकः ॥ १२९९ मूषिको मूषको वज्रदशनः खनकोन्दुरौ | उन्दुरुर्वृष आखुश्च सूच्यास्यो वृषलोचने || छुछुन्दरीगन्धमूष्यां गिरिका बालमूषिका । बिडाल ओतुर्मार्जारो हीकुश्च वृषदंशकः ॥१३०१ जाहको गात्रसंकोची मण्डली नकुलः पुनः । पिङ्गलः सर्पहा बभ्रुः सर्पोऽहिः पवनाशनः ॥१३०२ भोगी भुजंगभुजगावरगो द्विजिह्वव्याला भुजंगममरीसृपदीर्घजिह्वाः । काकोदरो विषधरः फणभृत्प्रदा कुकर्ण कुण्डलिबिलेशय दन्दशूकाः || दर्वीकरः कञ्चुकिचक्रिगूढपात्पन्नगा जिह्मगलेलिहानौ ।' कुम्भीनसाशीविषदीर्घपृष्ठाः स्याद्राजसर्पस्तु भुजंगभोजी ||
१३११
१३०४ चक्रमण्डल्यजगरः पारीन्द्रो वाहसः शयुः । अलगर्दो जलव्यालः समौ राजिलडुण्डुभौ ।। १३०५ भवेत्तिलित्सो गोनासो गोनसो घोणसोऽपि च । कुकुटाहिः कुकुटाभो वर्णेन च रवेण च ॥१३०६ नागाः पुनः काद्रवेयास्तेषां भोगावती पुरी । शेषो नागाधिपोऽनन्तो द्विसहस्राक्ष आलुकः || १२०७ स च श्यामोऽथवा शुक्लः सितपङ्कजलाञ्छनः । वासुकिस्तु सर्पराजः श्वेतो नीलसरोजवान्॥१३०८ तक्षकस्तु लोहिताङ्गः स्वस्तिकाङ्कितमस्तकः । महापद्मस्त्वतिशुक्लो दशविन्दुकमस्तकः ॥ १३०९ शङ्खस्तु श्वेतो विभ्राणो रेखामिन्दुसितां गले । कुलिकोर्द्धचन्द्रमौलिलाधूमसमप्रभः ॥ १३१० अथ कम्बलाश्वतरधृतराष्ट्रबलाहकाः । इत्यादयोऽपरे नागास्तत्तत्कुलसमुद्भवाः ॥ निर्मुक्तो मुक्तनिर्मोकः सविषा निर्विषाश्च ते । नागाः स्युद्देग्विषा लूनविषास्तु वृश्चिकादयः ॥ १३१२ यात्रादयो लोमविषा नखविषा नरादयः । लालाविषास्तु लूताद्याः कालान्तरविषाः पुनः ।। १३१३ मूषिकाद्या दूषीविषं त्ववीर्यमोषधादिभिः । कृत्रिमं तु विषं चारं गरश्चोपविषं च तत् ॥ १३१४ भोगोऽहिकायो दंष्ट्राशीर्दर्वी भोग: फट: स्फट: | फणोऽहिकोशे तु निर्व्वयनी निर्मोककक्षुकाः ॥ विहगो विहंगमखगौ पतगो विहंगः शकुनिः शकुन्तशकुनौ विवयः शकुन्ताः । नभसंगमो विकिरपत्ररथौ विहायो द्विजपक्षिविष्किरपतत्रिपतत्पतङ्गाः ॥ १३१६ पित्सन्नीडाण्डजोगौकाश्चक्षुश्चञ्च सृपाटिका । त्रोटिश्च पत्रं पतत्रं पिच्छं वाजस्तनूरुहम् ॥ १३१७ पक्षो गरुच्छदश्चापि पक्षमूलं तु पक्षतिः । प्रडीनोड्डीनसंडीनडयनानि नभोगतौ ॥ १३१८ पेशी कोशोऽण्डे कुलायो नीडे केकी तु सर्पभुक् । मयूरबर्हिणौ नीलकण्ठो मेघसुहृच्छिखी ॥ १३१९ शुक्लापाङ्गोऽस्य वाकेका पिच्छं बर्हे शिखण्डकः । प्रचलाकः कलापञ्च मेचकश्चन्द्रकः समौ ॥ १३२० वनप्रियः परभृतस्ताम्राक्षः कोकिलः पिकः । कलकण्ठः काकपुष्टः काकोऽरिष्टः सकृत्प्रजः ।। १३२१ आत्मघोषश्चिरजीवी घूकारिः । करटो द्विकः । एकदृग्बलिभुग्ध्वाङ्क्षो मौकुलिर्वायसोऽन्यभृत् ॥ १३२२ वृद्धद्रोणदग्धकृष्णपर्वतेभ्यस्त्वसौ परः । वनाश्रयश्च काकोलो मदुस्तु जलवायसः ॥
१३२३
घूके निशाटः काकारिः कौशिकोलूकपेचकाः । दिवान्धोऽथ निशावेदी कुक्कुटश्चरणायुधः ॥ १३२४ कृकवाकुस्ताम्रचूडो विवृताक्षः शिखण्डिकः । हंसाञ्चक्राङ्गवाङ्गमानसौकः सितच्छदाः || १३२५
For Private and Personal Use Only
१३०३
१. तेन गृहगोधिका, गृहगोलिका. २. 'प्रतिसूर्यशयानकः' इत्येकं नामापि ३. एककुण्डलोऽपि. ४. निर्लयनीत्यपि. ५. जशब्दो नीडेनाप्यन्वेति ६. तेन वृद्धकाक इत्यादयः.

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180