Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ मर्त्यकाण्डः।
३५
शस्त्राजीवः काण्डपृष्टो गुरुहा नरकीलकः । मलो देवादिपूजायामश्राद्धोऽथ मलिम्लुचः ॥ ८५८ पञ्चयज्ञपरिभ्रष्टो निषिद्धैकरुचिः खरुः । सुप्ते यस्मिन्नुदेत्यर्कोऽस्तमेति च क्रमेण तौ ॥ ८५९ अभ्युदिताभिनिर्मुक्तौ वीरोज्झो न जुहोति यः । अग्निहोत्रच्छलाद्याच्यापरो वीरोपजीविकः ॥८६० वीरविप्लावको जुह्वद्धनैः शूद्रसमाहितैः । स्याद्वादवाद्यार्हतः स्याच्छून्यवादी तु सौगतः ॥ ८६१ नैयायिकस्त्वक्षपादो योगः सांख्यस्तु कापिलः । वैशेषिकः स्यादौलूक्यो बार्हस्पत्यस्तु नास्तिकः ॥८६२ चार्वाको लौकायतिकश्चैते षडपि तार्किकाः । क्षत्रं तु क्षत्रियो राजा राजन्यो बाहुसंभवः ॥ ८६३ अर्या भूमिस्पृशो वैश्या ऊरव्या ऊरजा विशः । वाणिज्यं पाशुपाल्यं च कर्षणं चेति वृत्तयः।। ८६४ आजीवो जीवनं वार्ता जीविका वृत्तिवेतने । उञ्छो धान्यकणादानं कणिशाद्यर्जनं शिलम् ॥८६५ ऋतं तहयमनृतं कृष्टिम॒तं तु याचितम् । अयाचितं स्यादमृतं सेवावृत्तिः श्वजीविका ॥ ८६६ सत्यानृतं तु वाणिज्यं वणिज्या वाणिजो वणिक् । क्रयविक्रयिकपण्याजीवापणिकनगमाः ॥ ८६७ वैदेहः सार्थवाहश्च कायकः ऋयिकः कयी । केयदे तु विपूर्वास्ते मूल्ये वस्नायवक्रयाः ॥ ८६८ मूलद्रव्यं परिपणो नीवी लाभोऽधिकं फलम् । परिदानं विनिमयो नैमेयः परिवर्तनम् ॥ ८६९ व्यतिहारः परावर्तो वैमेयो विमयोऽपि च । निक्षेपोपनिधी न्यासे प्रतिदानं तदर्पणम् ॥ ८७० क्रेतव्यमात्रके क्रेयं क्रय्यं न्यस्तं क्रयाय यत् । पणितव्यं तु विक्रेयं पण्यं सत्यापनं पुनः ॥ ८७१ सत्यंकारः सत्याकृतिस्तुल्यौ विपणविक्रयौ । गण्यं गणेयं संख्येयं संख्या त्वेकादिका भवेत् ॥८७२ यथोत्तरं दशगुणं भवेदेको दशामुतः । शतं सहस्रमयुतं लक्षप्रयुतकोटयः॥ अर्बुदमब्जे खर्व च निखर्वं च महाम्बुजम् । शङ्कर्वाधिरन्त्यं मध्यं परार्धं चेति नामतः ॥ ८७४ असंख्यं द्वीपवा•दि पुङ्गलात्माद्यनन्तकम् । सांयात्रिकः पोतवणिग्यानापात्रं वहिनकम् ॥ ८७५ वोहित्यं वहनं पोतः पोतवाहो नियामकः । निर्यामः कर्णधारस्तु नाविको नौस्तु मङ्गिनी ॥ ८७६ तरीतरिण्यौ वेडी च द्रोणी काष्टाम्वुवाहिनी । नौकादण्डः क्षेपणी स्यागुणवृक्षस्तु कूपकः॥ ८७७ पोलिन्दास्त्वन्तरादण्डाः स्यान्मङ्गो मङ्गिनीशिरः । अभ्रिस्तु काष्टकुदालः सेकपात्रं तु सेचनम्॥८७८ केनिपातः कोटिपात्रमरित्रेऽथोडपः प्लवः । कोलो भेलस्तरण्डश्च स्यात्तरपण्यमातरः ॥ ८७९ वृद्ध्याजीवो द्वैगुणिको वाधुषिकः कुसीदकः । वाधुषिश्च कुसीदार्थप्रयोगौ वृद्धिजीवने ॥ ८८० वृद्धिः कलान्तरमृणं तूद्धारः पर्युदञ्चनम् । याच्चयाप्तं याचितकं परिवृत्त्यापमित्यकम् ॥ ८८१ अधमर्णो ग्राहकः स्यादुत्तमर्णस्तु दायकः । प्रतिभूलग्नकः साक्षी स्थेय आधिस्तु बन्धकः ॥ ८८२ तुलाद्यैः पौतवं मानं द्रुवयं कुडवादिभिः । पाय्यं हस्तादिभिस्तत्र स्याद्गुञ्जाः पञ्च माषकः ॥ ८८३ ते तु षोडश कर्षोऽक्ष: पलं कर्षचतुष्टयम् । विस्तः सुवर्णो हेनोऽक्षे कुरुबिस्तस्तु तत्पले ॥ ८८४ तुला पलशतं तासां विंशत्या भार आचितः । शाकटः शाकटीनश्च शलाटस्ते दशाचितः ॥ ८८५ चतुर्भिः कुडवैः प्रस्थः प्रस्थै श्चतुर्भिराढकः । चतुर्भिराढकोणः खारी षोडशभिश्च तैः ॥ ८८६ चतुर्विशत्यङ्गुलानां हस्तो दण्डश्चतुष्करः । तत्सहस्रं तु गव्यूतं क्रोशस्तौ द्वौ तु गोरुतम् ॥ ८८७ गव्या गव्यूतगव्यूती चतुष्कोशं तु योजनम् । पाशुपाल्यं जीववृत्तिर्गोमान्गोमी गवीश्वरे ॥ ८८८ गोपाले गोधुगाभीरगोपगोसंख्यबल्लवाः । गोविन्दोऽधिकृतो गोषु जाबालस्त्वजजीविकः ॥ ८८९ १. अनेकान्तवाद्यपि. २. जैनोऽपि. ३. बौद्धोऽपि. ४. लौकावितिकोऽपि. ५. प्रापणिकोऽपि. ६. गवेश्वरोऽपि.
For Private and Personal Use Only

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180