Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૨૮
अभिधानसंग्रहः - ६ अभिधानचिन्तामणिः ।
९५४
९५५
९५७
देशः प्राग्दक्षिणः प्राच्यो नदीं यावच्छरावतीम् । पश्चिमोत्तरस्तूदीच्यः प्रत्यन्तो म्लेच्छमण्डलम् ९५२ पाण्डूदकृष्णतो भूमिः पाण्डूदकृष्णमृत्तिके । जेङ्गलो निर्जलोऽनूपोऽम्बुमान्कच्छस्तु तद्विधः || ९५३ कुमुद्वान्कुमुदावासो वेतस्वान्भूरिवेतसः । नडप्रायो नडकीयो नवांश्च नडुलश्च सः ॥ शाद्वल: शादहरिते देशो नद्यम्बुजीवनः । स्यान्नदीमातृको देवमातृको वृष्टिजीवनः ॥ प्राग्ज्योतिषाः कामरूपा मालवा: स्युरवन्तयः । त्रैपुरास्तु डाहलाः स्युश्चैद्यास्ते चेदयश्च ते ।। ९५६ वङ्गास्तु हरिकेलीया अङ्गाश्वम्पोपलक्षिताः । साल्वास्तु कारकुक्षीया मरवस्तु दशेरकाः ॥ जालंधरास्त्रिगर्ताः स्युस्तायिकास्तर्जिकाभिधाः । काश्मीरास्तु माधुमताः सारखता विकर्णिकाः ॥ ९५८ वाहीकाष्टकनामानो वाल्हीका वल्हिकाह्वयाः । तुरुष्कास्तु साखयः स्युः कारूषास्तु वृहद्गृहाः ॥९५९ लम्पाकस्तु मुरण्डाः स्युः सौवीरास्तु कुमालकाः । प्रत्यग्रथास्त्वहिच्छत्राः कीकटा मगधाह्वयाः ॥ ९६० ओड्राः केरलपर्यायाः कुन्तला उपहालको: । ग्रामस्तु वैसथः संनिप्रतिपर्युपतः परः ॥ ९६१ पटकस्तु तदर्धे स्यादाघाटस्तु घटोsवधिः । अन्तोऽवसानं सीमा च मर्यादापि च सीमनि ग्रामसीमा तूपशल्यं मालं ग्रामान्तराटवी । पर्यन्तभूः परिसरः स्यात्कर्मान्तस्तु कर्मभूः ॥ गोस्थानं गोष्ठमेतत्तु गौष्ठीनं भूतपूर्वकम् । तदाशितंगवीनं स्थागावो यत्राशिताः पुरा ॥ क्षेत्रे तु वप्रः केदारः सेतौ पाल्यालिसंबरा: । क्षेत्रं तु शाकस्य शाकशाकटं शाकशाकिनम् ॥ ९६५ यं शालेयं षष्टिक्यं कौद्रवीणमौद्गीने । व्रीह्यादीनां क्षेत्रेऽणव्यं स्यादाणवीनमणोः ॥
॥ ९६२
९६३
९६४
९७३
९६६ भङ्गयं भाङ्गीनमौमीनमुम्यं यव्यं यवक्यवत् । तिल्यं तैलीनं माषीणं माध्यं भङ्गादिसंभवम् ॥ ९६७ सीत्यं हल्यं त्रिल्यं तु त्रिसीत्यं त्रिगुणाकृतम् । तृतीयाकृतं द्विहल्याद्येवं शम्बाकृतं च तत् ॥९६८ बीजाकृतं तृप्तकृष्टं द्रौणिकाढकिपादयः । स्युर्द्रोणाढकवापादौ खलधानं पुनः खलम् ॥ ९६९ चूर्णे क्षोदोऽथ रजसि स्युधूलीपांसुरेणवः । लोष्टे लोप्टुर्दलिर्लेष्टुर्वल्मीक : कृमिपर्वतः ॥ वम्रीकूटं वामलूरो नाकुः शक्रशिरश्च सः । । नगरी पू: पूरी द्रङ्गः पंत्तनं पुटभेदनम् ॥ निवेशनमधिष्ठानं स्थानीयं निगमोऽपि च । शाखापुरं तूपपुरं खेटः पुरार्धविस्तरः || स्कन्धावारो राजधानी कोट्टदुर्गे पुनः समे । गया पूर्गयराजर्षेः कान्यकुब्जं महोदयम् ॥ कन्याकुब्जं गाधिपुरं कौशं कुशस्थलं च तत् । काशिर्वराणसी वाराणसी शिवपुरी च सा ॥ ९७४ साकेत कोशलायोध्या विदेहा मिथिला समे । त्रिपुरी चेदिनगरी कौशाम्बी वत्सपत्तनम् ॥ ९७५ उज्जयिनी स्याद्विशालावन्तीपुष्यकरण्डिनी । पाटलिपुत्रं कुसुमपुरं चम्पा तु मालिनी ॥ ९७६ लोमपादकर्णयोः पूँर्देवीकोट उमावनम् | कोटीवर्षे बाणपुरं स्याच्छोणितपुरं च तत् ॥ मधुरा तु मधूपनं मधुराथ गंजाह्वयम् । स्याद्धास्तिनपुरं हस्तिनीपुरं हस्तिनापुरम् ॥ तामलिप्तं दामलिप्तं तामलिप्ती तमालिनी । स्तम्बपूर्विष्णुग्रहं च स्याद्विदर्भा तु कुण्डिनम् ॥ ९७९ द्वारवती द्वारिका स्यान्निषधा नलस्य पूः । प्राकारो वरणः साले चयो वप्रोऽस्य पीठभूः ॥ ९८०
९७७
९७८
For Private and Personal Use Only
९७०
९७१
९७२
१. भूमशब्द: पाण्ड्रादिभिरन्वेति; एवं मृत्तिकशब्दोऽपि. २. जाङ्गलोऽपि ३. अत्र प्राग्ज्योतिष - मालव- चेदिवङ्ग अङ्ग-मगधाः प्राच्या, मरवः साल्वाश्च प्रतीच्याः, जालंधर - तायिक-कश्मीर- वाहीक बाल्हीक- तुरुष्क- कारूष-लम्पाक-सौवीर- प्रत्यग्रथा उदीच्याः, ओड्राः कुन्तलाच अपाच्याः इति ४. 'वसथ' शब्दस्य समादितः परप्रयोगः . ५. पवनमपि. ६. ‘पुर’शब्दस्य लोमपाद - कर्णाभ्यामन्वयः ७, गजपुरं नागनगरम् . ८. कुण्डिनपुरम् ; कुण्डिनापुरम्.

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180