Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 54
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir '४ तिर्यक्काण्डः । ४३ प्रणाली जलमार्गोऽथ पानं कुल्या च सारणिः । सिकता वालुका विन्दौ पृषत्पृषतविषः ।। १०८९ जम्बालेचिकिलो पङ्कः कर्दमश्च निषद्वरः । । शादो हिरण्यबाहुस्तु शोणो नदे पुनर्वहः || १०९० अभिद्य उध्यः सरस्वांश्च द्रहोऽगाधजलो ह्रदः । । कूपः स्यादुदपानोऽन्धुः प्रार्हिर्नेमी तु तत्रिका || १०९९ नान्दीमुखो नान्दीपटो वीनाहो मुखबन्धने । आहावस्तु निपानं स्यादुपकूपेऽथ दीर्घिका ॥ १०९३ वापी स्यात्क्षुद्रकूपे तु चूरी चूण्डी च चूतकः । उद्घाटकं घटीय पादावर्तोऽरघट्टकः || १०९३ अखातं तु देवखातं पुष्करिण्यां तु खातकम् । पद्माकरस्तडागः स्यात्कासारः सरसी सरः || १०९४ वेशन्त: पल्वलोsल्पं तत्परिखा खेयखातके । स्यादालवालमावालमावापः स्थानकं च सः ॥ १०९५ आधारस्त्वम्भसां बन्धो निर्झरस्तु झरः सरिः । उत्सः स्रवः प्रस्रवणं जलाधारा जलाशयाः ।। १०९६ इति जलकायः । वह्निर्बृहद्भानुहिरण्यरेतसौ धनंजयो हव्यहविर्हुताशनः । कृपीटयोनिर्दमुना विरोचनाशुशुक्षणी छागरथस्तनूनपात् ॥ कृशानुवैश्वानरवीतिहोत्रा वृषाकपिः पावकचित्रभानू । अप्पित्तधूमध्वजकृष्णवर्त्मार्चिष्मच्छमीगर्भतमोन्नशुक्राः ॥ शोचिष्केशः शुचिहुतवहोषर्बुधाः सप्तमन्त्र - ज्वालाजिह्वा ज्वलनशिखिनौ जागृविर्जातवेदाः । र्वैर्हिः शुष्मानिलसखवसू रोहिताश्वाश्रयाश बर्हिज्र्ज्योतिर्दहनबहुलौ हव्यवाहोऽनलोऽग्निः ॥ १०९९ विभावसुः सप्तोदचिः स्वाहाग्नेयी प्रियास्य च । और्वः संवर्तकोऽब्ध्यग्निर्वाडवो वडवामुखः।। ११०० वो दानवविह्नरिरंमदः । छागणस्तु करीषाग्निः कुकूलस्तु तुषानलः ॥ २ ११०१ संतापः संज्वरो वाष्प ऊष्मा जिह्वाः स्युरचिषः । हेतिः कीला शिखा ज्वालाचिर्झलका महत्यपि ॥ स्फुलिङ्गोऽग्निकणो लाज्वालोल्कालातमुल्मुकम् । धूमः स्याद्वायुवाहोऽग्निवाहो दहनकेतनम् ||११०३ अम्भः सूः करमालश्च स्तरीर्जीमूतवाह्यपि । तडिदैरावती विद्युच्चलाशम्पाचिरप्रभा || ११०४ आकालिकी शतह्रदा चञ्चला चपलाशनिः । सौदामनीक्षणिका च हादिनी जलबालिका | ११०५ इत्यनिकायः । १०९७ For Private and Personal Use Only १०९८ वायुः समीरसमिरौ पवनाशुगौ नभःश्वासो नभस्वदनलश्वसनाः समीरणः । वातोऽहिकान्तपवमानमरुत्प्रकम्पनाः कम्पाङ्कर्नित्यगतिर्गन्धवहप्रभञ्जनाः ॥ ११०६ मातरिश्वा जगत्प्राणः पृषदश्वो महाबलः । मारुतः स्पर्शनो दैत्यदेवो झञ्झा स वृष्टियुक् ॥ ११०७ प्राणो नासाग्रन्नाभिपादाङ्गुष्ठान्तगोचरः । अपानपवनो मन्यापृष्ठपृष्टान्तपाणिगः ॥ समानः संधिन्नाभिषूदानो हृच्छिरोन्तरे । सर्वखग्वृत्तिको व्यान इत्यङ्गे पञ्च वायवः ॥ ११०९ इति वायुकायः । पदा ११०८ १. चिरकल्लोऽपि. २. उद्घाटनमपि, उद्घातनमपि ३. तलमपि अशनशब्दो हव्याद्यैरन्वेति, यौगिकत्वात्हव्यभुक् इत्यादयः. ४. दमूना अपि ५. जिह्वशब्दः सप्तादिभिरन्वेति ६. व्यस्तं समस्तं च ७ क्षणप्रभा च. ८. सदागतिरपि ९. गन्धवाहोऽपि.

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180