Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 56
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ तिर्यकाण्डः । ४५ ११४० ११४१ १९४२ ११५१ ११५२ ११५३ निम्त्रोऽरिष्टः पिचुमन्दः समौ पिचुलझावुकौ । कर्पासस्तु बादरः स्यात्पिचव्यस्तूलकं पिचुः ॥ ११३९ आरग्वधः कृतमाले वृषो वासाटरूषके । करअस्तु नक्तमाल: स्नुहिर्वो महातरुः || महाकालस्तु किंपा के मन्दार: पारिभद्रके । मधूकस्तु मधुष्टीलो गुडपुष्पो मधुद्रुमः ॥ पीलुः सिनो गुडफलो गुग्गुलस्तु पलंकषः । राजादन: पियालः स्यात्तिनिशस्तु रथद्रुमः || नागरङ्गस्तु नारङ्ग इङ्गुदी तापसद्रुमः । काश्मीरी भद्रपर्णी श्रीपर्ण्यम्लिका तु तिन्तिडी ॥ ११४३ शेलुः श्लेष्मान्तकः पीतसालस्तु प्रियकोऽसनः । पाटलिः पाटला भूर्जी बहुत्वक्को मृदुच्छदः॥ १.१४४ मोल: कर्णिकारे निचुले हिज्जलेऽज्जलौ । धात्री शिवा चामलकी कलिरक्षो विभीतकः । १९४५ हरीतक्यभया पथ्या त्रिफला तत्फलत्रयम् । तपिंछस्तु तमालः स्याच्चम्पको हेमपुष्पकः || १९४६ निर्गुण्डी सिन्दुवारेऽतिमुक्तके माधवीलता । वासन्ती चौड्रपुष्पं तु जैपा जातिस्तु मालती || १९४७ मल्लिका स्याद्विचकिलः सप्तला नवमालिका । मागधी यूथिका सा तु पीता स्याद्वेमपुष्पिका ।। ११४८ प्रियङ्गुः फलिनी श्यामा बन्धूको बन्धुजीवकः । करुणे मल्लिकापुष्पो जम्बीरे जम्भजम्भलौ ।।११४९ मातुलुङ्गो बीजपूरः करीरक्रकरौ समौ । पञ्चाङ्गुलः स्यादेरण्डे धातक्यां धातुपुष्पिका || ११५० कपिकच्छूरात्मगुप्ता धत्तूर: कनकाह्वयः । कपित्थस्तु दधिफलो नालिकेरस्तु लाङ्गली ॥ आमाको वर्षा तकः क्रकचच्छदः । कोविदारे युगपत्रः शल्लकी तु गजप्रिया ।। वंश वेणुर्य व फलस्त्वचि सारस्तृणध्वजः । मस्करः शतपर्वा च स्वनवान्स तु कीचकः ॥ तुकाक्षीरी वंशक्षीरी त्वक्क्षीरी वंशरोचना । पूगे क्रमुकगूवाकौ तस्योद्वेगं / पुनः फलम् ॥ ११५४ ताम्बूलवल्ली ताम्बूली नागपर्यायवलयपि । तुम्ब्यलाबू, कृष्णला तु गुञ्जा द्राक्षा तु गोस्तनी ॥ ११५५ मृद्वीका हारहूरा च गोक्षुरस्तु त्रिकण्टकः । श्वदंष्ट्रा स्थलशृङ्गाटो गिरिकर्ण्यपराजिता ॥ ११५६ व्याघ्री निर्दिग्धिका कण्टकारिका स्यादथामृता । वत्सादनी गुडूची च विशाला त्विन्द्रवारुणी ११५७ उशीरं वीरणीमूले ह्रीवेरे वालकं जलम् । प्रपुन्नास्त्वेडगजो दद्रुनश्चक्रमर्दकः ॥ लद्वायां महारजनं कुसुम्भं कमलोत्तरम् । लोध्रे तु गालवो रोघ्रतित्वशावरमार्जनाः ० ॥ मृणालिनी पुटकिनी नलिनी पङ्कजिन्यपि । कमलं नलिनं पद्ममरविन्दं कुशेशयम् ॥ परं शतसहस्राभ्यां पत्रं राजीवपुष्करे । विसप्रसूनं नांलीकं तामरसं महोत्पलम् || तज्जलात्सरसः पङ्कात्परे रुडुहजन्मजाः । पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे ॥ रक्तोत्पलं कोकनदं कैरविण्यां कुमुद्वती । उत्पलं स्यात्कुवलयं कुवेलं कुवलं कुवम् ॥ श्वेते तु तत्र कुमुदं कैरवं गर्दभाह्वयम् | नीले तु स्यादिन्दीवरं हलकं रक्तसंध्यके || ११६४ 'सौगन्धिकं तु कहारं बीजकोशो विराटकः । कर्णिका पद्मनालं तु मृणालं तन्तुलं बिसम् ।। ११६५किंजल्कं केसरं संवर्तिका तु स्यान्नवं दलम् । करहाटः शिफा च स्यात्कन्दे सलिलजन्मनाम् || १९६६ उत्पलानां तु शालूकं नील्यां शैवालशेवले । शेवालं शैवलं शेपाल जैलाच्छूकनीलिके ।। ११६७ धान्यं तु सस्यं सीत्यं च व्रीहिः स्तम्बकरिश्च तत् । आशुः स्यात्पाटलो व्रीहिर्गर्भपाकी तु षष्ठिकः ।। शालयः कलमाद्याः स्युः कलमस्तु कलामकः । लोहितो रक्तशालिः स्यान्महाशालिः सुगन्धिकः ११६९ ११५८ ११५९ ११६० ११६१ ११६२ ११६३ १. वाशा च २. अटरूषोऽपि ३. प्रियालोऽपि ४. नार्यङ्गोऽपि ५. विभेदकोsपि ६. तापिच्छोsपि. ७. जवापि ८. रुट्प्रभृतयो जलादिभ्योऽनुयन्ति, यौगिकत्वात् - वारिजसरसीरुहादयः ९. कुमुदिन्यपि. १०. कुमुत् अपि ११. जलशब्दस्य शूकादिनान्वयः. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180