Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 45
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३४ अभिधान संग्रह: -- ६ अभिधानचिन्तामणिः । ८२८ 1 ८३४ ८३५ ८३६ ८३७ ८३८ ८३९ ८४० ८४१ स्युर्दक्षिणाहवनीय गार्हपत्यास्त्रयोऽग्नयः । इदमग्नित्रयं त्रेता प्रणीतः संस्कृतोऽनलः ॥ ऋक्सामिधेनी धाय्या च समिदाधीयते यया । समिदिन्धनमेधेध्मतर्पणैधांसि भस्म तु ॥ स्याद्भूतिर्भसितं रक्षा क्षारः पात्रं स्वादिकम् । स्रुवस्स्रुगधरा सोपभृज्जुहूः पुनरुत्तरा ॥ ध्रुवा तु सर्वसंज्ञार्थं यस्यामाज्यं निधीयते । योऽभिमन्त्रय निहन्येत स स्यात्पशुरुपाकृतः || ८२९ परम्पराकं शंसनं प्रोक्षणं च वधो मखे । हिंसार्थ कर्माभिचारः स्याद्यज्ञार्ह तु यज्ञियम् ॥ ८३० हविः सांनाय्यममिक्षा शृतोष्णक्षीरगं दधि । क्षीरशरः पयस्या च तन्मस्तुनि तु वाजिनम् ||८३१ हव्यं सुरेभ्यो दातव्यं पितृभ्यः कव्यमोदनम् । आज्ये तु दधिसंयुक्ते पृषदाज्यं पृषातकम् || ८३२ दध्ना तु मधुसंयुक्तं मधुपर्क महोदय: । हवित्री तु होमकुण्डं हव्यपाकः पुनश्वरुः ॥ ८३३ अमृतं यज्ञशेषे स्याद्विघसो भुक्तशेषके । यज्ञान्तोऽवभृथः पूर्त वाप्यादीष्टं मखक्रिया ॥ इष्टापूर्ते तदुभयं बर्हिर्मुष्टिस्तु विष्टरः | अग्निहोत्र्यग्निविञ्चाहिताग्नावथाग्निरक्षणम् || अग्न्याधानमग्निहोत्रं दर्वी तु घृतलेखनी । होमाग्निस्तु महाज्वालो महावीरः प्रववत् ॥ होमधूमस्तु निगणो होमभस्म तु वैष्टुतम् । उपस्पर्शस्त्वाचमनं धारसेकौ तु सेचनम् ॥ ब्रह्मासनं ध्यानयोगासनेऽथ ब्रह्मवर्चसम् । वृत्ताध्ययनर्द्धि: पाठे स्याद्ब्रह्माञ्जलिरञ्जलिः ॥ पाठे तु मुखनिःकान्ता विप्रुषो ब्रह्मबिन्दवः । साकल्यवचनं पारायणं कल्पे विधिक्रमौ ॥ मूलेऽङ्गुष्टस्य स्याद्वाहां तीर्थं कायं कनिष्ठयोः । पित्र्यं तर्जन्यङ्गुष्ठान्तर्देवतं लङ्गुलीमुखे ॥ ब्रह्मत्वं तु ब्रह्मभूयं ब्रह्मसायुज्यमित्यपि । देवभूयादिकं तद्वदथोपाकरणं श्रुतेः ॥ संस्कारपूर्वं ग्रहणं स्यात्स्वाध्याय: पुनर्जप: । औपवस्तं तूपवासः कृच्छ्रं सांतपनादिकम् ॥ 1 प्रायः संन्यास्यनशने नियमः पुण्यकं व्रतम् । चरित्रं चरिताचारौ चारित्रचरणे अपि ॥ वृत्तं शीलं च सर्वैनोध्वंसिजप्येऽघमर्षणम् । समास्तु पादग्रहणाभिवादनोपसंग्रहाः ॥ उपवीतं यज्ञसूत्रं प्रोद्धृते दक्षिणे करे । प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलम्बितम् ॥ प्राचेतसस्तु वाल्मीकिर्वल्मीककुशिनौ केविः । मैत्रावरुणवाल्मीकौ वेदव्यासस्तु माठरः ॥ द्वैपायनः पाराशर्यः कानीनो बादरायणः । व्यासोऽस्याम्बा सत्यवती वासवी गन्धकालिका ॥ ८४७ योजनगन्धा दाशेयी शालङ्कायनजा च सा । जामदग्न्यस्तु रामः स्याद्भार्गवो रेणुकासुतः ॥ ८४८ नारदस्तु देवा पिशुनः कलिकारकः । वसिष्ठोऽरुन्धतीजानिरक्षमाला त्वरुन्धती ॥ ८४९ त्रिशङ्कयाजी गाधेयो विश्वामित्रश्च कौशिकः । कुशारणिस्तु दुर्वासाः शतानन्दस्तु गौतमः || ८५० याज्ञवल्क्यो ब्रह्मरात्रियोंगेशोऽप्यथ पाणिनौ । सालातुरीयदाक्षेयौ गोनर्दीये पतञ्जलिः || कात्यायनो वररुचिर्मेधाजिच्च पुनर्वसुः । अथ व्याडिर्विन्ध्यवासी नन्दिनीतनयश्च सः ॥ स्फोटायनस्तु कक्षीवान्पालकाये करेणुभूः । वात्स्यायने मल्लनागः कौटल्यश्चणकात्मजः ॥ द्रामिल: पक्षिलस्वामीविष्णुगुप्तोऽङ्गुलश्च सः । क्षतत्रतोऽवकीर्णी स्याद्रात्यः संस्कारवर्जितः || ८५४ शिश्विदानः कृष्णकर्मा ब्रह्मबन्धुर्द्विजोऽधमः । नष्टानिवरहा जातिमात्रजीवी द्विजश्रुवः ॥ ८५५ धर्मध्वजीलिङ्गवृत्तिर्वेद हीनो निराकृतिः । वार्ताशी भोजनार्थ यो गोत्रादि वदति स्वकम् ॥ ८५६ उच्छिष्टभोजनो देवनैवेद्यबलिभोजनः । अजपस्त्वसदध्येता शाखारण्डोऽन्यशाखकः ॥ ८४२ ८४६ ८५१ ८५२ ८५३ ८५७ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ८२६ ८२७ ८४३ ८४४ ८४५ १. शमनमित्यन्ये. २. आदिकविरपि. ३. मैत्रावरुणिरपि. ४. रैणुकेयोऽपि . ५. योगीशोऽपि. ६. कात्योऽपि. ७. चाणक्योऽपि.

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180