Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ मर्त्यकाण्डः ।
६१८
६२३
६२४
६३०
तलहृदयं तु तलं मध्ये पादतलस्य तत् । तिलकः कालकः पिल्लुर्जडुलस्तिलकालकः ॥ रसासृङ्मांसमेदोऽस्थिमज्जशुक्राणि धातवः । सप्तैव दश वैकेषां रोमत्वक्स्नायुभिः सह || ६१९ ग्स आहारतेजोऽग्निसंभवः षड्रसासवः | आत्रेयोऽसृकरो धातुर्घनमूल महापरः || रक्तं रुधिरमाग्नेयं विस्रं तेजोभवं रसात् । शोणितं लोहितमसृक्वासिष्टं प्राणदासुरे ॥ क्षतजं मांसकार्यस्रं मांसं पललजाङ्गले । रेक्तात्तेजोभवे क्रव्यं काश्यपं तरसामिषे | मेदस्कृत्पिशितं की पलं पेश्यस्तु तल्लताः । वुक्का हृद्धृदयं वृका सुरसं च तदग्रिमम् ॥ शुष्कं वल्लूरमुत्तप्तं पूर्यदृष्ये पुनः समे । मेदोऽस्थिद्वपा मांसात्तेजोजे गौतमं वसा । मां स्व गोदं तु मस्तकस्नेहो मस्तिष्को मस्तुलुङ्गकः । अस्थि कुल्यं भारद्वाजं मेदस्तेजश्च मज्जकृत् ।। ६२५ मांसपित्तं वदतिं कर्करो देहधारकम् । मेदोजं कीकसं सारं करोटिः शिरसोऽस्थनि ॥ ६२६ कपालकर्परौ तुल्यौ पृष्ठस्यास्थि कैशेरुका । शाखास्थनि स्यान्नलकं पार्श्वास्थि वर्शिके ॥ ६२७ शरीरास्थि करङ्गः स्यात्कङ्काल स्थिपञ्जरः । मज्जा तु कौशिकः शुक्रकरोऽस्थः स्नेहसंभवौ ||६२८ शुक्रं रेतो बलं वीर्य बीजं मज्जसमुद्भवम् । आनन्दप्रभवं पुंस्त्वमिन्द्रियं किट्टवर्जितम् ॥ ६२९ पौरुषं प्रधानधातुर्लोम रोम तनूरुहम् । वछविछादनी कृत्तिञ्चर्माजिनमसृग्धरा || वनसा तु नसास्नायुर्नाड्यो धमनयः शिराः । कण्डरा तु महास्नायुर्मलं किटं तदक्षिणम् ॥ ६३१ दूषीका दूषिका जै कुलुकं पिप्पिका पुनः । दन्त्यं कार्ण तु पिञ्जूषः शिङ्खाणो घ्राणसंभवम् ॥ ६३२ सृणीका स्यन्दिनी लालास्यासवः कफकूर्चिका । मूत्रं बस्तिमलं मेहः प्रस्रावो नृजलं स्रवः ॥ ६३३ पुष्पिका तु लिङ्गमविष्ठावरकरः शकृत् । गूथं पुरीषं शमलोच्चारौ वर्चस्कर्वर्चसी । ६३४ वेषो नेपथ्यमाकल्पः परिकर्माङ्गसंस्क्रिया । उद्वर्तनमुत्सादनमङ्गरागो विलेपनम् ॥ X ६३५ चर्चिक्यं समालभनं चर्चा स्यान्मण्डनं पुनः । प्रसाधनं प्रतिकर्म माष्टिः स्यान्मार्जना मृजा || ६३६ वासयोगस्तु चूर्ण स्यात्पष्टातः पटवासकः । गन्धमाल्यादिना यस्तु संस्कारः सोऽधिवासनम् || ६३७ निर्वेश उपभोगः स्यात्स्नानं सवनमाप्लवः । कर्पूरागुरुककोलकस्तूरीचन्दनद्रवैः ॥13 स्याद्यक्षकर्दमो मिश्रैर्वर्तिर्गात्रानुलेपनी । चन्दनागुरुकस्तूरीकुङ्कुमैस्तु चतुःसमम् ॥ अरु राजा लोहं कृमिजवंशिके । अनार्यजं जोङ्गिकं च मङ्गल्यामल्लिगन्धि यत् ॥ कालागुरुः कालतुण्डः श्रीखण्डो रोहणद्रुमः । गन्धसारो मलयजश्चन्दने हरिचन्दने ॥२६४१ तैलपर्णिक गोशीर्षौ पत्राङ्गं रक्तचन्दनम् | कुचन्दनं ताम्रसारं रञ्जनं तिलपर्णिका || ६४२ जातिकोशं जातिफलं कर्पूरो हिमवालुका | बनसारः सिताभ्रश्च चन्द्रोऽथ मृगनाभिजा || ६४३० मृगनाभिर्मृगमद: कस्तूरी गन्धधूल्यपि । कश्मीरजन्म घुसृणं वर्ण लोहितचन्दनम् || वल्कं कुङ्कुमं वह्निशिखं कालेयजागुडे । संकोचपिशुनं रक्तं धीरं पीतनदीपने ॥ लवङ्गं देवकुसुमं श्रीसंज्ञमथ कोलकम् । ककोलकं कोशफलं कोलीयकं तु जापकम् ॥ यक्षधूषो बहुरूपः सालवेष्टोऽग्निबल्लभः । सर्जमणिः सर्जरसो रालः सर्वरसोऽपि च ॥
६३८
६३९
६४०
६४४
For Private and Personal Use Only
}
२७
६२०
६२१
६२२
६४५
६४६
६४७
१. तेन घनधातु:, मूलधातुः, महाधातुः २ तेन रसतेज:, रसभवम्. ३. तेन रक्ततेजः, रक्तभवम्. ४. तेन मांसतेज:, मांसजम्. ५. कशारुका. ६. तेन अस्थिस्नेहः, अस्थिसंभवः ७. नाडिरपि. ८. अशुचि च ९. आ लोsपि. १०. वाह्निकमपि ११. संकोचं पिशुनम् इति नामद्वयमपि १२. कालानुसार्यमपि,

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180