Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । कंधरा धमनिीवा शिरोधिश्च शिरोधरा । सा त्रिरेखा कम्बुग्रीवावटु_टा कृकाटिका ॥ ५८६ कृकस्तु कंधरामध्यं कृकपाौँ तु वीतनौ । ग्रीवाधमन्यौ प्राग्नीले पश्चान्मन्ये कलम्बिके ॥ ५८७ ‘गलो निगरणः कण्ठः काकलकस्तु तन्मणिः । अंसो भुजशिरः स्कन्धो जत्रु संधिरुरोंऽसगः ॥५८८ भुजो वाहुः प्रवेष्टो दो हाथ भुजकोटरः । दोर्मूलं खण्डिकः। कक्षा पार्श्व स्यादेतयोरधः ॥ ५८९ कफोणिस्तु भुजामध्यं कफणिः कूपरश्च सः । अधस्तस्या मणिबन्धात्प्रकोष्टः स्यात्कलाचिका ॥५९० प्रगण्डः कूर्परासान्तः पञ्चशाखः शयःशमः । हस्तः पाणिः करस्यादौ मणिबन्धो मणिश्च सः ॥५९१ करभोऽस्मादाकनिष्ठं करशाखाङ्गुली समे । अङ्गुरिश्चाङ्गुलोऽङ्गुष्टस्तर्जनी तु प्रदेशिनी ॥ ५९२ ज्येष्ठा तु मध्यमा मध्या सावित्री स्यादनामिका । कनीनिका तु कनिष्ठावहस्तो हस्तपृष्टतः ॥ ५९३ कामाशो महाराजः करजो नखरो नखः । करशूकोभुजाकण्टः पुनर्भवपुनर्नवौ ॥ ५९४ प्रदेशिन्यादिभिः सार्धमङ्गुष्ठे वितते सति । प्रादेशतालगोकर्णवितस्तयो यथाक्रमम् ॥ ५९५ प्रसारिताङ्गुलौ पाणौ चपेटः प्रतलस्तलः । प्रहस्तस्तालिकस्तालः सिंहतालस्तु तौ युतौ ॥ ५९६ संपिण्डिताङ्गुलिः पाणिर्मुष्टिर्मुस्तुर्मुचुट्यपि । संग्राहश्चार्धमुष्टिः स्यात्खटकः कुब्जितः पुनः ॥ ५९७ पाणिः प्रसृतः प्रमृतिस्तौ युताव अलिः पुनः । प्रसृते तु जलाधारे गण्डूषश्रुलुकश्चलुः ।।०५९८ हस्तः प्रामाणिको मध्येमध्यमाङ्गुलिकूपरम् । बद्धमुष्टिरसौ रनिररत्निनिष्कनिष्ठिकः।। ५९९ व्यामव्यायामन्यग्रोधास्तिर्यग्बाहू प्रसारितौ । ऊर्वीकृतभुजापाणिनरमानं तु पौरुषम् ॥ ६०० दन्नद्वयसमात्रास्तु जान्वादेस्तत्तदुन्मिते । रीढकः पृष्टवंशः स्यात्पृष्ठं तु चरमं तनोः॥ ६०१ पूर्वभाग उपस्थोऽङ्कः क्रोड उत्सङ्ग इत्यपि।। क्रोडोरो हृदयस्थानं वक्षो वत्सो भुजान्तरम् ॥ ६०२ स्तनान्तरं हृदयं स्तनौ कुचौ पयोधरौ । उरोजौ च चूचुकं तु स्तनान्तशिखामुखाः ।। ६०३ तुन्दं तुन्दिगर्भकुक्षी पिचण्डो जठरोदरे । कालखण्डं कालखनं कालेयं कालकं यकृत् ॥ ६०४ दक्षिणे तिलकं क्लोम वामे तु रक्तफेनजः । पुष्पसः स्यादथ प्लीहा गुल्मोऽत्रं तु पुरीतति ॥ ६०५ रोमावली रोमलता नाभिः स्यात्तुन्दकृपिका । नाभेरधो मूत्रपुटं वस्तिमूत्राशयोऽपि च ॥ ६०६ मध्योऽवलग्नं विलग्नं मध्यमोऽथ कटः कटिः । श्रोणिः कलत्रं कटीरंकाञ्चीपदं ककुद्मती ॥ ६०७ नितम्बारोही स्त्रीकट्याः पश्चाज्जधनमग्रतः । त्रिकं वंशाधस्तत्पार्श्वकूपको तु कुकुन्दरे॥ ६०८ पूतौ स्फिजौ कटिप्रोथौ वराङ्गं तु च्युतिर्बुलिः । भगोऽपत्यपथो योनिः स्मरान्मन्दिरकूपिके ॥ ६०९ स्त्रीचिह्नमथ पुंश्चिह्न मेहनं शेपशेपसी । शिश्नं मेढ़ः कामलता लिङ्गं च द्वयमप्यदः ॥ ६१० गुह्यप्रजननोपस्था गुह्यमध्यं गुलो मणिः । सीवनी तदधःसूत्रं स्याँदण्डं पेलमण्डकः ॥ ६११ मुष्कोऽण्डकोषो वृषणोऽपानं पायर्गदं च्युतिः। अधोमर्म शकृहारं त्रिबलीकवली अपि ॥ ६१२ विटपं तु महावीज्यमन्तरा मुष्कवङ्क्षणम् । अरुसंधिर्वणः स्यात्सक्थ्यूरुस्तस्य पर्व तु॥ ६१३ जानुर्नलकीलोऽष्टीवान्पश्चाद्भागोऽस्य मन्दिरः । कपोली त्वग्रिमो जङ्घा प्रमृता नलकिन्यपि ॥६१४ प्रतिजङ्घा त्वग्रजङ्घा पिण्डिका तु पिचण्डिका । गुल्फस्तु चरणग्रन्थिर्युटिको घुण्टको घुटः ॥ ६१५ चरणः क्रमणः पादः पदंहिँश्चलनः क्रमः । पादमूलं गोहिरं स्यात्पाणिस्तु घुटयोरधः ॥ ६१६ पादाग्रं प्रपदं क्षिप्रं त्वङ्गुष्ठाङ्गुलिमध्यतः । कूर्च क्षिप्रस्योपयह्रिस्कन्धः कूर्चशिरः समे ॥ ६१७
१. कुर्परोऽपि. २. संहताल इत्यपि. ३. चलुकोऽपि. ४. यौगिकत्वादुरसिजवक्षोजादयः. ५. स्तनशब्दस्य वृ न्तादिभिरन्वयः. ६. तेन स्मरमन्दिरं, स्मरपिका. ७. आण्डोऽपि. ८. पेलकोऽपि. ९. अङ्गिरपि.
For Private and Personal Use Only

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180