Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 33
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । क्लिन्न नेत्रे चिल्लचुल्लौ पिल्लोऽथार्शोयुगर्शसः । मूर्छिते मूर्तमूर्छालौ सिध्मलस्तु किलासिनि ॥ ४६१ पित्तं मायुः कफः श्लेष्मा बलाशः स्नेहभूः खटः रोगो रुजा रुगातको मान्य व्याधिरपाटवम्॥४६२ आम आमय आकल्यमुपतापो गदः समाः । क्षयः शोषो राजयक्ष्मा यक्ष्माया, क्षुक्षुतं क्षवः।।।४६३ कासस्तु क्षवथुः पामा खसः कच्छूर्विचर्चिका । कण्डूः कण्डूयनं खर्जु: कण्डूयाथा क्षतं व्रणः॥४६४ अरुरीम क्षणतुश्च रूढवणपदं किणः । श्लीपदं पादवल्मीकः पादस्फोटो विपादिका ॥ ४६५ स्फोटकः पिडको गण्डः पृष्टप्रन्थिः पुनर्गडुः । श्वित्रं स्यात्पाण्डुरं कुष्टं केशघ्नं विन्द्रलुप्तकम्॥४६६ सिध्म किलासं त्वक्पुष्पं सिध्मं कोठस्तु मण्डलम् ॥ गलगण्डे गण्डमाला रोहिणी तु गलाकुर ४६७ हिका हेका च हृल्लासः प्रतिश्यायस्तु पीनसः । शोथस्तु श्वयथुः शोफे।दुर्नामाझे गुदाङ्कुरः ॥ ४६८ छर्दै प्रच्छर्दिका छर्दिवमथुर्वमनं वमिः । गुल्मे, स्यादुदरग्रन्थिरुदावर्तो गुदग्रहः ॥ ४६९ गतिर्नाडीव्रणे वृद्धिः कुरुण्डश्चाण्डवर्धने । अश्मरी स्यान्मूत्रकृच्छे प्रमेहो बहुमूत्रता॥ ४७० अनाहस्तु निबन्धः स्याग्रहणी रुक्प्रवाहिका । व्याधिप्रभेदा विद्रधिभगंदरज्वरादयः ॥ ४७१ दोषज्ञस्तु भिषग्वैद्य आयुर्वेदी चिकित्सकः । रोगहार्यगदंकारो भेषजं तत्रमौषधम् ॥ ४७२ भैषज्यमगदो जायुश्चिकित्सा रुकप्रतिक्रिया । उपचर्योपचारौ च लङ्घनं वपतर्पणम् ॥ ४७३ जाङ्गुलिको विषभिषक्स्वास्थ्यं वार्तमनामयम् । सह्यारोग्ये पटूल्लाघवार्तकल्यास्तु नीरुजि ॥ ४७४ कुसृत्या विभवान्वेषी पार्श्वकः संधिजीवकः । सत्कृत्यालंकृतां कन्यां यो ददाति स कूकुदः॥ ४७५ चपलश्चिकुरो नीली रागस्तु स्थिरसौहृदः । ततो हरिद्रारागोऽन्यः सान्द्रस्निग्धस्तु मेदुरः ॥ ४७६ गेहेनर्दी गेहेशूरः पिण्डीशरोऽस्तिमान्धनी । स्वस्थानस्थः परद्वेषी गोष्ठश्वोऽथापदि स्थितः ॥ ४७७ आपन्नोऽथापद्विपत्तिविपत्स्निग्धस्तु वत्सलः । उपाध्यभ्यागारिकौ तु कुटुम्बव्यापृते नरि॥ ४७८ जैवातृकस्तु दीर्घायुस्त्रासदायी तु शङ्करः । अभिपन्नः शरणार्थी कारणिकः पैरीक्षकः ॥ ४७९ समधुकस्तु वरदो व्रातीनाः संघजीविनः। सभ्याः सदस्याः पार्षद्याः सभास्ताराः सभासदः॥ ४८० सामाजिकाः सभा संसत्समाजः परिषत्सदः । पर्षत्समज्यागोष्टयास्था आस्थानं समितिघंटा॥४८१ सांवत्सरो ज्यौतिषिको मौहर्तिको निमित्तवित् । दैवज्ञगणकादेशिज्ञानिकार्तान्तिका अपि ॥ ४८२ विप्रनिकेक्षणिकौ च सैद्धान्तिकस्तु तात्रिकः । लेखकेऽक्षरपूर्वाः स्युश्चणजीवकचश्चवः ॥ ४८३ वार्णिको लिंपिकरश्चाक्षरन्यासे लिपिलिविः । मषिधानं मषिकूपी मलिनाम्बु मंषिर्मसिः ॥ ४८४ कुलिकस्तु कुलश्रेष्ठी सभिकोद्यूतकारकः । कितवो द्यूतकृद्भूतॊऽक्षधूर्तश्चाक्षदेविनि ॥ ४८५ दुरोदरं कैतवं स्याहयूतमक्षवती पणः।। पाशंकः पासकोऽक्षश्च देवनस्तत्पणो ग्लहः ॥ ४८६ अष्टापदः शारिफलं शारः शारिश्च खेलनी । परिणायस्तु शारीणां नयनं स्यात्समन्ततः ॥ ४८७ समायः प्राणिद्यूतं व्यालग्राह्याहितुण्डिकः । स्यान्मनोजवसस्ताततुल्यः शास्ता तु देशकः ॥ ४८८ सुकृती पुण्यवान्धन्यो मित्रयुमित्रवत्सलः । क्षेमंकरोऽरिष्टताति: शिवतातिः शिवंकरः ॥ ४८९ श्रद्धालुरास्तिकः श्राद्धो, नास्तिकस्तद्विपर्यये । वैरङ्गिको विरागार्हो वीतदम्भस्वकल्कनः ॥ ४९० प्रणाय्योऽसंमतोन्वेष्टानुपद्यथ सहः।क्षमः । शक्तः प्रभूष्णुर्भूतात्तस्वाविष्टः शिथिलः श्लथः ॥ ४९१ १. नान्त आबन्तश्च. २. विस्फोटापि. ३. मण्डलकमपि. ४. आक्षपटलिकोऽपि. ५. पारिषद्या अपि. ६. मौहर्तोऽपि. ७. नैमित्त-नैमित्तिकावपि. ८. मनोरमायां तु 'चुञ्चः' उकारद्वयवान्' इत्युक्तम्. ९. लिविकरोऽपि, १०. मषी, मसी. ११. शारिफलकोऽपि. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180