Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ मर्त्यकाण्डः ।
२१
४३३
४३५
४३७
४३९
४४१
४४२
लोलुपो लोलुमो लोभस्तृष्णा लिप्सा वशः स्पृहा । काङ्क्षाशं सागर्धवाञ्छाशेच्छे है। तृमैनोरथाः ।। ४३० historisभिध्या तु परस्वेहोद्धतः पुनः । । अविनीतो विनीतस्तु निभृतः प्रश्रितोऽपि च ॥ ४३१ विधेये विनयस्थः स्यादाश्रवो वचनेस्थितः । वश्यः प्रणेयो धृष्टस्तु वियातो धृष्णुधृष्णजौ ॥ ४२२ वीक्षापन्नो विलक्षोऽथाधृष्टे शालीन शारदौ । शुभंयुः शुभसंयुक्तः स्यादहंयुरहंकृतः ॥ कामुकः कमिता कम्रोऽनुकः कामयिताभिकः । कामनः कमरोऽभीकः पञ्चभद्रस्तु विप्लुतः || ४३४ व्यसनी हर्षमाणस्तु प्रमनाहृष्टमानसः । विकुर्वाणो विचेतास्तु दुरन्तर्विपरो मनाः ॥ ॥ मत्ते शौण्डोत्कटक्षीवा। उत्कस्तूत्सुक उन्मनाः । उत्कण्ठितोऽभिशस्ते तु वाच्यक्षारितदूषिताः || ४३६ गुणैः प्रतीते वाहतलक्षणः कृतलक्षणः । निर्लक्षणस्तु पाण्डुरपृष्टः संकसुकोऽस्थिरे || तूष्णींशीलस्तु तूष्णीको विवशोऽनिष्टदुष्टधीः । । बद्धो निगडितो नद्धः कीलितो यन्त्रितः सितः||४३८ संदानितः संयतश्च स्यादुद्दानं तु बन्धनम् । मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः ॥ प्रतिक्षिप्तोऽधिक्षिप्तोऽवकृष्टनिष्कासितौ समौ । आत्तगन्धेऽभिभूतोऽपध्वस्ते । न्यक्कृतधिकृतौ ॥ ४४० निकृतस्तु विप्रकृतो न्यक्कारस्तु तिरस्क्रिया । परिभावो विप्रकारः परापर्यभितो भवः ॥ अत्याकारो निकारश्च विप्रलब्धस्तु वञ्चितः । स्वप्नक्शयालुर्निद्रालुघूर्णिते प्रचलायितः ॥ निद्राणः शयितः सुप्तो जागरूकस्तु जागरी । जागर्या स्याज्जागरणं जागरा जागरोऽपि च || ४४३ विष्वगञ्चति विष्वङ्देवादेवमञ्चति । सहाञ्चति तु सध्यङ् स्यात्तिर्यङ् पुनस्तिरोऽञ्चति ।। ४४४ संशयालुः संशयिता गृहयालुर्ग्रहीतरि । पतयालुः पातुकः स्यात्समौ रोचिष्णुरोचनौ || ४४५ दक्षिणार्हस्तु दक्षिण्यो दक्षिणीयोऽथ दण्डितः । दापितः साधितोऽर्यस्तु प्रतीक्ष्यः पूजितोऽर्हितः४४६ नमस्यितो नमसितपचितावञ्चितोऽर्चितः । पूजार्हणासपर्यार्चा उपहारवली समौ ॥ विवो विलः स्थूलः पीत्रा पीनश्च पीवरः । चक्षुष्यः सुभगो द्वेष्योऽक्षिगतोऽथांसलो बली ॥ ४४८ निर्दिग्धो मांसलश्चोपचितोऽथ, दुर्बलः कृशः । क्षामः क्षीणस्तनुश्छातस्तलिनामांसपेलवाः ॥ ४४९ पिचण्डिलो बृहत्कुक्षिस्तुन्दितुन्दिक तुन्दिलाः । उदर्युदरिले विखविखुविद्या अनासिके ४५० नतनासिकेऽवनाटोऽवटीटोऽबभ्रटोऽपि च । खरणास्तु खरणसो नःक्षुद्रः क्षुद्रनासिकः । ॥ खुरणाः स्यात्खुरणस उन्नसस्तूप्रनासिकः । पङ्गुः श्रोणः खलतिस्तु खल्वाट ऐन्द्रलुप्तिकः ॥ शिपिविष्ट र काण: कनन एकदृक् । पृश्निरपतनौ कुंजे गडुलः कुकरे कुणिः ॥ निखर्व: खट्टनः खर्वः खर्वशाखश्च वामनः । । अकर्ण एडो बधिरो दुश्चर्मा तु द्विननकः ॥ वण्डश्च शिपिविष्टश्च खोडखोरौ तु खञ्जके । विकलाङ्गस्तु पोगण्ड ऊर्ध्वजुरूर्ध्वजानुकः ॥ ४५५ ऊर्ध्वज्ञश्चाप्यथ प्रज्ञप्रज्ञौ विरलजानुके । संज्ञसंज्ञौ युतजानौ बलिनो बलिभः समौ ॥ ४५६ उदग्रदन्दन्तुरः स्यात्प्रलम्बाण्डस्तु मुष्करः । अन्धो गताक्ष उत्पश्य उन्मुखोऽधोमुखस्त्ववाङ् ॥ ४५७ मुण्डस्तु मुण्डितः केशी केशवः केशिकोऽपि च । वलिर : केकरो वृद्धनाभौ तुण्डिलतुण्डिभौ ४२८ आमयाव्यपटुग्लनो ग्लास्नुर्विकृत आतुरः । व्यथितोऽभ्यमितोऽभ्यान्तो ददुरोगी तु दगुणः || ४५९ पमिनः कच्छुरस्तुल्यौ सातिसारोऽतिसारकी । वातकी वातरोगी स्याच्छेष्मलः श्लेष्मणः कफी ४६०
४४७
४५४
For Private and Personal Use Only
४५१
४५२
४५३
१. ईहोsपि. २. मनोगवी च ३. कमनोऽपि ४. तेन दुर्मनाः, अन्तर्मनाः, विमनाः ५. आक्षारितोऽपि. ६. अनिष्टा दुष्टा च वीर्यस्य ७ तेन पराभवः, परिभवः, अभिभवः ८ जागरितोऽपि ९ सांशयिकोऽपि. १०. अपचायितोऽपि ११. खलतोऽपि १२. न्युब्जोऽपि १३. रोगितोऽपि १४. 'पामरः' इत्येके.

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180