Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 28
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ मर्मकाण्डः । ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः।। ब्रीडा लज्जा मन्दाक्षं हीरपा सापत्रपान्यतः॥३११ जाड्यं मौख्यं विषादोऽवसादः सादो विषण्णता । मदो मुन्मोहसंभेदो व्याधिस्त्वाधी रुजाकरः,३१२ निद्रा प्रमीला शयनं संवेशस्वापसंलयाः । नन्दीमुखी श्वासहेतिस्तन्द्रा सुप्तं तु साधिका ॥ ३१३ औत्सुक्यं रणरणकोत्कण्टे आयल्लकारती । हल्लेखोत्कलिके चाथावहित्थाकारगोपनम् ॥ ३१४ शङ्कानिष्टोत्प्रेक्षणं स्याचापलं वनवस्थितिः । आलस्यं तन्द्रा कौसीद्यं हर्षश्चित्तप्रसन्नता ॥ ३१५ हादः प्रमोदः प्रमदो मुत्प्रीत्यामोदसंमदाः । आनन्दानन्दथूगर्वस्त्वहंकारोऽविलप्तता ॥ ३१६ दर्पोऽभिमानो ममता मानश्चित्तोन्नतिः स्मयः । सा मिथोऽहमहमिका या तु संभावनात्मनि ॥३१७ दोत्साहोपुरुषिका स्यादहंपूर्विका पुनः । अहं पूर्वमहं पूर्वमित्युग्रत्वं तु चण्डता ॥ ३१८ प्रबोधस्त विनिद्रवं ग्लानिस्तु बलदीनता। दैन्यं कार्पण्यं श्रमस्तु क्लमः क्लेशः परिश्रमः॥ ३१९ प्रयासायासव्यायामा उन्मादश्चित्तविप्लवः । मोहो मौव्यं चिन्ता ध्यानममर्षः क्रोधसंभवः ॥ ३२० गुणो जिगीषोत्साहवांस्त्रासस्त्वाकस्मिकं भयम् । अपस्मारः स्यादावेशो निर्वेदः स्वावमाननम् ॥ ३२१ आवेगस्तु वरिस्तुणिः संवेगः संभ्रमस्त्वरा । वितर्कः स्यादुन्नयनं परामर्शो विमर्शनम् ॥ ३२२ अध्याहारस्तर्क होऽसयान्यगुणदूषणम् । मृतिः संस्थाः मृत्युकालौ परलोकगमोऽत्ययः ॥ ३२३ पञ्चत्वं निधनं नाशो दीर्घनिद्रा निमीलनम् । दिष्टान्तोऽस्तं कालधर्मोऽवसानं सा तु सर्वगा ॥३२४ मरको मारित्रयस्त्रिंशदमी स्युर्व्यभिचारिणः । स्युः कारणानि कार्याणि सहचारीणि यानि च ॥ ३२५ रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययाः । विभावा अनुभावाश्च व्यभिचारिण एव च ॥ ३२६ व्यक्तः स तैविभावाद्यैः स्थायी भावो भवेद्रसः । पात्राणि नाट्येऽधिकृतास्तत्तद्वेषस्तु भूमिका ॥३२७ शैलूषो भरतः सर्वकेशी भरतपुत्रकः । धात्रीपुत्रो रङ्गाजायाजीवो रङ्गावतारकः ॥ ३२८ नटः कृशाश्वी शैलाली चारणस्तु कुशीलवः । भ्रभ्रुभ्रभूपरः कुंसो नटः स्त्रीवेषधारकः ॥ ३२९ वेश्याचार्यः पीठमर्दः सूत्रधारस्तु सूचकः । नन्दी तु पाठको नान्द्याः पार्श्वस्थः पारिपाश्चिकः।।३३० वासन्तिकः केलिकिलो वैहासिको विदूषकः । प्रहासी प्रीतिदश्चाथ षिङ्गः पल्लवको विटः ॥ ३३१ पिता वावुक आवृत्तभावुको भगिनीपतौ । भावो विद्वान्युवराजः कुमारो भर्तृदारकः ॥ ३३२ बाला वासूमौर्ष आर्यों देवो भट्टारको नृपः । राष्ट्रीयो नृपतेः श्यालो दुहिता भर्तृदारिका ॥ ३३३ देवी कृताभिषेकान्या भट्टिनी गणिकाज्जुका । नीचाचेटीसखीहूतौ हण्डेहरोहलाः क्रमात् ॥ ३३४ अब्रह्मण्यमवध्योक्तौ ज्यायसी तु स्वसात्तिका । भर्तार्यपुत्रो माताम्बा भदन्ताः सौगतादयः ॥ ३३५ पूज्ये तत्रभवानत्रभवांश्च भगवानपि । पादा भट्टारको देवः प्रयोज्याः पूज्यनामतः ॥ ३३६ __इत्याचार्यहेमचन्द्रविरचितायामभिधानचिन्तामणौ नाममालायां देवकाण्डो द्वितीयः ।। २ ॥ मर्त्यः पञ्चजनो भूस्पृक्पुरुषः पूरुषो नरः । मनुष्यो मानुषो ना विट मनुजो मानवः पुमान् ।। ३३७ बालः पाकः शिशुडिम्भः पोतः शावः स्तनंधयः । पृथुका त्तानशयाः क्षीरंकण्ठः कुमारकः ॥३३८ शिशुलं शैशवं बाल्यं वयस्थस्तरुणो युवा । तारुण्यं यौवनं वृद्धः प्रवयाः स्थविरो जरन् ॥ ३३९ जरी जीर्णो यातयामो जीनोऽथ विरसा जरा। वार्धकं स्थाविरं ज्यायान्वर्षीयान्दशमीत्यपि ॥ ३४० १. तन्द्री इत्यपि. २. उत्कण्ठोऽपि. ३. ऊहापि. ४. रङ्गाजीवः, जायाजीवः. ५. 'कुस'शब्दः प्रत्येक भ्रादिनान्वेति. ६. मारिषोऽपि. ७. यौगिकत्वात् स्तनपोऽपि. ८ यौगिकत्वात् क्षीरपोऽपि, ९. यौनिकापि. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180