Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः ।
संवित्संधास्थाभ्युपायः संप्रत्याभ्यः परः श्रवः । अङ्गीकारोऽभ्युपगमः प्रतिज्ञागूश्च संगरः ॥२७८ गीतनृत्तवाद्ययं नाट्यं तौर्यत्रिकं च तत् । संगीत प्रेक्षणार्थेऽस्मिशास्त्रोक्ते नाट्यधर्मिका ॥२७९ गीतं गानं गेयं गीतिर्गान्धर्वमथानर्तनम् । नटनं नृत्यं नृत्तं च लास्यं नाट्यं च ताण्डवम् ॥ २८० मण्डलेन तु यन्नृत्यं स्त्रीणां हल्लीसकं तु तत् ।। पानगोष्टयामुच्चतालं रणे वीरजयन्तिका ॥ २८१ स्थानं नाट्यस्य रङ्गः स्यात्पूर्वरङ्ग उपक्रमः । अङ्गहारोऽङ्गविक्षेपो व्यञ्जकोऽभिनयः समौ ॥ २८२ स चतुर्विध आहार्यों रचितो भूषणादिना । वचसा वाचिकोऽङ्गेनाङ्गिकः सत्त्वेन सात्त्विकः ॥२८३ स्यान्नाटकं प्रकरणं भाणः प्रहसनं डिमः । व्यायोगः समवाकारो विथ्यलेहामृगा इति ॥ २८४ अभिनेयप्रकाराः स्युर्भाषाः षट्रसंस्कृतादिकाः । भारती सात्वती कैशिक्यारभट्यौ च वृत्तयः॥२८५ वाद्यं वादित्रमातोद्यं तूर्य तूरं स्मरध्वजः । ततं वीणाप्रभतिकं तालप्रभृतिकं घनम् ॥ २८६ वंशादिकं तु शुषिरमानद्धं मुरजादिकम् । वीणा पुनर्घोषवती विपञ्ची कण्ठकृणिका ॥ २८७ वल्लकी साथ तत्रीभिः सप्तभिः परिवादिनी। शिवस्य वीणा नालम्बी सरस्वत्यास्तु कच्छपी ॥२८८ नारदस्य तु महती गणानां तु प्रभावती । विश्वावसोस्तु बृहती तुम्बरोस्तु कलावती॥ २८९ चाण्डालानां तु कण्डोलवीणा चाण्डालिका च सा । कायः कोलम्बकस्तस्या उपनाहो निबन्धनम् ॥ दण्डः पुनः प्रवालः स्यात्ककुभस्तु प्रसेवकः । मूले वंशशलाका स्यात्कलिका कूणिकापि च ॥ २९१ कालस्य क्रियया मानं तालः साम्यं पुनर्लयः । द्रुतं विलम्बितं मध्यमोघस्तत्त्वं घनं क्रमात् ॥ २९२ मृदङ्गो मुरजः सोयालिङ्गयूर्वक इति त्रिधा। स्याद्यशःपटहो ढका भेरी दुन्दुभिरानकः ॥ २९३ पटहोऽथ शारिका स्यात्कोणो वीणादिवादनम् । शृङ्गारहास्यकरुणारौद्रवीरभयानकाः॥ २९४ वीभत्साद्भुतशान्ताश्च रसा भावाः पुननिधा । स्थायिसात्त्विकसंचारिप्रभेदैः स्यादतिः पुनः ॥२९५ रागोऽनुरागोऽनुरतिहाँसस्तु हसनं हसः । घर्घरो हासिका हास्यं तत्रादृष्टरदे स्मितम् ॥ २९६ वक्रोष्टिकाथ हसितं किंचिदृष्टरदाङ्कुरे । किंचिच्छूते विहसितमट्टहासो महीयसि ॥ २९७ अतिहासस्वनुस्यूतेऽपहासोऽकारणात्कृते । सोत्प्रासे खाछुरितकं हसनं स्फुरदोष्टके ॥ २९८ शोकः शुक्शोचनं खेदः क्रोधो मन्युः क्रुधा रुषा ।क्रुत्कोपः प्रतिघो रोषो रुटा चोत्साहः प्रगल्भता ।। अभियोगोद्यमौ प्रौढिरुद्योगः कियदेतिका । अध्यवसाय ऊर्जोऽथ वीर्य सोऽतिशयान्वितः ।। ३०० भयं भीीतिरातङ्क आशङ्का साध्वसं दरः । भिया च तच्चाहिभयं भूपतीनां स्वपक्षजम् ॥ ३०१ अदृष्टं वह्नितोयादेदृष्टं स्वपरचक्रजम् । भयंकरं प्रतिभयं भीमं भीष्मं भयानकम् ॥ ३०२ भीषणं भैरवं घोरं दारुणं च भयावहम् । जुगुप्सा तु घृणाथ, स्याद्विस्मयश्चित्रमद्भुतम् ॥... ३०३ चोद्याश्चर्ये शमः शान्तिः शमथोपशमावपि । तृष्णाक्षयः। स्थायिनोऽमी रसानां कारणं कमात्॥३०४ स्तम्भो जाड्यं स्वेदो धर्मनिदाघौ।पुलकः पुनः । रोमाञ्चः कण्टको रोमविकारो रोमहर्षणम् ॥३०५ रोमोद्गम उद्घषणमुल्लुकसनमित्यपि ।। स्वरभेदस्तु कल्लत्वं स्वरे कम्पस्तु वेपथुः ॥ ३०६ वैवर्ण्य कालिकाथाश्रु बाप्पो नेत्राम्बु रोदनम् । असमस्त्रु प्रलयस्त्वचेष्टतेत्यष्ट सात्त्विकाः ॥ ३०७ धृतिः संतोष: स्वास्थ्यं स्यादाध्यानं स्मरणं स्मृतिः । मतिर्मनीषा बुद्धि(धिषणाज्ञप्तिचेतनाः ॥ ३०८ प्रतिभाप्रतिपत्प्रज्ञाप्रेक्षाचिदुपलब्धयः । संवित्तिः शेमुषी दृष्टिः सा मेधा धारणक्षमा ॥ ३०९ पण्डा तत्त्वानुगा मोक्षे ज्ञानं विज्ञानमन्यतः । शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा ॥ ३१०
१. तेन संश्रवः, प्रतिश्रवः, आश्रवः.
For Private and Personal Use Only

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180