Page #1
--------------------------------------------------------------------------
________________ ||shrii रूपासेन राजकुमार कपित्रचारित्र कर्ताः पं श्री जिनसूरगणिवरः । शर्मा अनुपराम सदाशिव shaastrii। ( 6 संपादक: पूज्यपादाचार्य श्री विजय रामचन्द्रसूरीश्वराणाम् विनेयः मुनि श्री धर्मतिलकविजयः 6 प्रकाशक: श्री स्मृति मन्दिर प्रकाशन : अहमदाबाद : / (रा
Page #2
--------------------------------------------------------------------------
________________ SREREREREREREREREREDERERK // नमोनमः श्री गुरुरामचन्द्रसूरये ॥ / श्री सूरिमन्त्रपंचप्रस्थानसमाराधनग्रंथश्रेणी-4 ग्रंथांक-4 / श्री रूपसेनराजकुमार - कूर्मापुत्रचरित्रे ॥ नमामि वीरं गिरिसारधीरम् ॥ (गद्यबद्धे) कता पं. श्री जिनसूरगणिवर: / शर्मा अनुपराम सदाशिव शास्त्री । प्रेरका: संपादक: जिनशासनभासनभास्कर-निर्वाणपदसमभिलाषुक परमश्रद्धेय- सुविशालगच्छाधिपति-पूज्यपादाचार्य भगवदच्छ्रीमद्विजयरामचन्द्रसूरीश्वराणां विनेयरत्न भवविरहपदेच्छु मुनिश्रीधर्मतिलकविजयः आश्रितगणपरहितचिंतक - असीमोपकारि-वात्सल्यवारिधि पूज्यपादाचार्यदेवेश श्रीमद् विजयनरचन्द्रसूरीश्वराः सूरिमन्त्रपंच प्रस्थानसमाराधक-प्रवचनप्रभावक पूज्यपादाचार्य श्रीमद् विजयश्रेयांसप्रभसूरीश्वराश्च प्रकाशक: श्री स्मृतिमन्दिर प्रकाशन, अमदावाद For Personal & Private Use Only 'ARRERERERERERERERERERE "" airy.org.
Page #3
--------------------------------------------------------------------------
________________ 1282828282828282828282828 ग्रंथ - श्री रूपसेन-कूर्मपुत्र चरित्र गद्य लाभार्थी * शेठश्री हसमुखलाल चुनिलाल मोदी ट्रस्ट ज्ञानखातु, मुंबई प्रकाशन - श्री स्मृतिमंदिर प्रकाशन, अमदावाद द्वितीयावृति - 1000 वि.सं. 2060 वै.सु.9 संपादक - मुनि श्री धर्मतिलक विजयजी म. प्रकाशन निमित्त - प्रसिद्धप्रवचनकार पूज्यपाद आचार्य देवेश श्रीमद् विजय श्रेयांसप्रभ सूरीश्वरजी महाराजनी श्री सूरिमंत्र पंचप्रस्थान आराधनानी पूर्णाहूति - श्री सूरिमंत्र समापन समारोह श्री गिरधरनगर जैन संघ, अमदावाद मूल्य रूआ. - रूआ. 30/- (A प्रत वेचाण माटे नथी.) मुद्रक - एम. बाबुलाल प्रिन्टरी, एलिसब्रिज, अमदावाद-6 फोन नं. 26576056, 98240 45722 1282828282828282828282828 स्थळ For Personal Private Use Only
Page #4
--------------------------------------------------------------------------
________________ Jain Educati RERURYRERERERERERERERERE -: प्राप्ति स्थान : (1) स्मृतिमन्दिर प्रकाशन C/o. रमेशभाई दिनेशभाई जैन स्वस्तिक एपार्टमेन्ट, जैन देरासर सामे, शांतिनगर, आश्रम रोड, अमदावाद-13 (2) दीपकभाई. जी. दोशी कापडना वहेपारी-देपाळावाड सामे, वढवाण सीटी, सौराष्ट्र-363030 (4) प्रविणभाई. सी. झवेरी कापडना वहेपारी, कापड बजार पालिताणा, सौराष्ट्र-364270 (3) अमृतभाई. के. शेठ कडियावास, राधनपुर, जि. पाटण-385340 (5) भरतभाई. जे. वोरा (भाभरवाळा) सी/परेश, त्रीजे माळे, पोस्ट ओफिस पासे, हनुमान चार रस्ता, गोपीपुरा, सुरत नोंध - आ प्रत ज्ञानखातामांथी छपायेल छे. तेथी श्री साधु/साध्वीजी/ज्ञानभंडारोने सादर भेट, गृहस्थोए किंमत ज्ञानखाते जमा करावीने मालिकी करवी, वांचन माटे योग्य नकरो ज्ञान खाते आपवो. * आ प्रत पोस्टथी मंगावनारे वढवाणना अड्रेस पर लखवुं. For Personal & Private Use Only REREREREREREREREREDERERE " // jainelibrary.org
Page #5
--------------------------------------------------------------------------
________________ IPL प्रकाशकीय निवेदनम् । RXXXXXXXXXXXXXXXXXXXXXXX सूरिप्रेमना प्रथम पट्टालंकार भारतवर्षविभूषण तपागच्छाधिराज पूज्यपाद आचार्यदेवेश श्रीमद् विजय रामचन्द्र सूरीश्वरजी महाराजानी पावनस्मृतिमां वि.सं.2058ना स्मृतिमंदिर प्रतिष्ठा अंजनशलाका महामहोत्सव वर्षे संस्थापित श्री स्मृतिमंदिर प्रकाशन उत्तरोत्तर प्रगति साधतुं साधतुं वि.सं. 2060मां वात्सल्यवारिधि पूज्यपाद आचार्यदेवेश श्रीमद् विजय नरचंद्रसूरीश्वरजी महाराजनी पावन निश्रामां प्रसिद्धप्रवचनकार पूज्यपाद आचार्य देवेश श्रीमद् विजय श्रेयांसप्रभ सूरीश्वरजी महाराजाए राजनगर अमदावादना श्री गिरधरनगर जैनसंघमध्ये आदरेल 84 दिवसीय मौन तथा एकांतवासपूर्वक श्री सूरिमंत्र पंचप्रस्थान समापन समारोहना पावन प्रसंगे आठ प्रकाशनो पैकीना श्री रूपसनराजकुमार-कूमपुत्र अत्रि गध ग्रंथनुं प्रकाशन करता संपादक पूज्यश्रीजीना उपकारने तथा लाभार्थी तथा मुद्रणकर्ता महानुभावोना हार्दिक स्वीकार साथे श्री जैनसंघना चरणे आ ग्रंथ समर्पित करता अमो धन्यतानी लागणी अनुभवीए छीए. लि. स्मृतिमंदिर प्रकाशन, अमदावाद. 2828282828282828282828285 मुनिश्री धर्मतिलक विजयजी म. संपादित (1) श्री गौतमपृच्छा-गौतमाष्टक, सटीक, प्रत (2) श्री रूपसनराजकुमार, कूर्मपुत्र चरित्र, प्रत (3) पंचस्तोत्राणि (4) सुषढचरित्र, सानुवाद पू. मुनिश्री सम्यदर्शन विजयजी म. संपादित (1) अहंद्राभिषेकमहापूजन, प्रत (2) श्री शृंगारवैराग्यतरंगिणी (3) सूरिराम सजझाय सरिता (4) सूरिमंत्रपंचप्रस्थान साधना अने साधक - II For Personal Private Use Only by.
Page #6
--------------------------------------------------------------------------
________________ 'RERERERERERERERERERERERE // ... // misiducation|| सुतना सहभागी परम शासनप्रभावक महाराष्ट्र देशोद्धारक व्याख्यान वाचस्पति सुविशाल गच्छाधिपति रत्नत्रयी प्रदाता-मोक्षमार्ग महासार्थवाह स्व. पूज्यपाद आचार्यदेवेश श्रीमद् विजय रामचन्द्रसूरीश्वरजी महाराजा तथा तेओश्रीजीना आजीवन अन्नेवासी वात्सल्यमहोदधि सुविशाल गच्छाधिपति स्व. पूज्यपाद आचार्यदेवेश श्रीमद् विजय महोदयसूरीश्वरजी महाराजाना दिव्य आशीर्वादथी प्रशमरसनिधि प्रवचनप्रभावक वर्तमान गच्छाधिपति पूज्यपाद आचार्यदेवेश श्रीमद् विजय हेमभूषणसूरीश्वजी महाराजाना आज्ञावर्तिनी मातृहृदया प्रवर्तिनी स्व. पू.सा.श्री जयाश्रीजी म.सा.ना प्रथमान्तवासी पू.सा.श्री भद्रपूर्णाश्रीजी म.सा.ना शिष्याओ पू.सा.श्री सूर्यप्रभाश्रीजी म.सा., पू.सा.श्री पुण्यप्रभाश्रीजी म.सा.ना उपदेशथी श्री हसमुखलाल चुनीलाल मोदी परिवार ट्रस्ट द्वारा स्वद्रव्य निर्मित श्री अजितनाथ स्वामी प्रासाद तेमज सा.श्री सूर्यप्रभाश्रीजी स्वाध्याय मंदिर कुमुदमेन्शन अने विजय रामचन्द्रसूरीश्वरजी साधना मंदिर लोटस हाउसमां थयेल ज्ञानद्रव्यनी उपजमांथी सूरिरामना विनेयरत्न कलिकालना धन्ना अणगार सच्चारित्रपात्र वर्धमान तपोनिधि स्व. पूज्य पंन्यास प्रवर श्री कांतिविजयजी गणिवरना पट्टधररत्न वात्सल्यवारिधि शासनप्रभावक पूज्यपाद आचार्यदेवेश श्रीमद् विजय नरचंद्रसूरीश्वरजी महाराजाना तथा श्रुतरक्षक पूज्य मुनिराज श्री धर्मतिलक विजयजी म.ना उपदेशथी श्री रूपसेनराजकुमार- धूमपुत्र चरित्र ग्रंथ प्रकाशननो लाभ श्री हसमुखलाल चुनीलाल मोदी चेरिटेबल ट्रस्ट मुंबईए लीधेल छे. ते खूब आनंदनो विषय छे. आवा अलभ्य ने प्राचीन ग्रंथोना प्रकाशन करवा द्वारा पोतानी ज्ञानलक्ष्मीने सफळ बनावे. - स्मृति मंदिर प्रकाशन सुकृतना सहभागी कच्छवागड देशोद्धारक स्व. पूज्यपाद आचार्यदेवेश श्रीमद् विजय कनकसूरीश्वरजी महाराजाना समुदायना अने वर्तमानमां परमशासनप्रभावक सुविशाल गच्छाधिपति पूज्यपाद A.bha.श्री विजय हेमभूषणसूरि म.सा.ना आज्ञावर्तिनी पूज्य मातृहृदया सा. श्री चरणश्रीजी म.सा.ना सुशिष्या आश्रितगणहितचिंतिका विदूषीरत्ना पू.सा.श्री चन्द्राननाश्रीजी म.सा.ना उपदेशथी अमदावादना विविधपरामां थयेल ज्ञानद्रव्यनी उपजमांथी आ ग्रंथ प्रकाशन करवामां आवी रह्यो छे. ज्ञानभक्तिनी अमो भूरि भूरि अनुमोदना करीए छीए. - स्मृति मंदिर प्रकाशन For Personal & Private Use Only REDEREREREDEREREDERERERY // ||
Page #7
--------------------------------------------------------------------------
________________ ग्रन्थयुतिमती प्रतिरियम...... 1282828282828282828282828 ग्रन्थयुतिमती प्रतिरियं शुभमतिपूरितमनसां मुनिनामन्तस्तलं निजानन्दक्षीरसागरपयोऽभिषेकद्वारा नितरां निर्मलयति । प्रत्यामेतस्यां द्वे ग्रन्थे समावेशिते, प्रथमं तावद् रुपसेनचरित्रम्, जिनाजावासितवृत्तिभिः श्रीमद्भिर्जिनसूरमुनिवरैः प्रणीतमेतच्चरित्रं कृतकर्मणां विपाकभीषणतामल्पस्य चाऽपि कृतसुकृतस्य फलातिशयतां परिचाययति, विस्तृतं कथावस्तु कथाया एतस्याः, चरित्राधीशो रुपसेन: पूर्वजन्मनि चतुरो व्रतान् गृहीतवान्, प्रथमं निशाभोजनपरिहरणम्, द्वितीयं बृहत्काय-जीवहिंसात्यजनम्, तृतीयं यावच्छक्यं सुपात्रदानविधानम्, तुरीयञ्च जिनमन्दिरेऽनिशं परमात्मदर्शनं तद्विधाय स्वस्तिकपूरणञ्च । चतुर्णां नियमानां प्रभावेन सो रुपसेनजनुषि केभ्यश्चिद् योगिभ्यश्चमत्कृतिसमृद्धानि चत्वारि वस्तुनि लेभे, प्रथमं तत्र कन्था, यस्या विस्तरणमपि काञ्चनमुद्राणां पञ्चशतीं ददाति, द्वितीयं तत्र दंडः, प्रताडनद्वारा गतप्राणमप्यसुलाभं स विश्राणयति, तृतीयं तत्र पात्रम्, लक्षसं-ख्यकजनतोदरपूरणपर्याप्तं भोजनं केवलया प्रार्थनया तदर्पयति, तुर्यं तत्र पादुका, मनुजस्तद्धारणद्वारा विहायसागन्तुं शक्नुयात्, त्रिजगज्जन्तुचमत्कृतिकर्माणि 288888888888888888888888 Jain Educatio For Personal & Private Use Only w.jainelibrary.org
Page #8
--------------------------------------------------------------------------
________________ 28282828282828282828282 वस्तुन्यवाप स रुपसेन:, एवं सुकृतकर्मणां फलपरिचयः । ___तथैव स रुपसेन: पुराऽऽयुषि विद्याबलेन स्वश्वसुरं तिर्यञ्च र्च्यामास्। द्वादशघटिकाऽवधि तथावस्थमेव तं विकरोतिस्म । अनेन प्रगाढकर्मणा वर्तमानजीविते विपच्छृङ्खला जगाम, द्वादशवर्षपर्यन्तं माता-पित्रोवियोगं सेहे, प्रथमपरिणयविकलताऽऽधातं प्राप, गृहपरिहरणवेलाञ्च निरक्षत, एवं दुष्कृतकर्मणां विपाकदारुणतासंस्तव:, कर्मबन्धनक्षण एव प्रत्येकै: सावधानैर्भाव्यमिति निष्कर्षभूत उपदेश एतच्चरित्रस्य, पूज्यपादसंवेगरसिकमनसां श्रीमद्विद्याराजसूरीश्वराणां साम्राज्यवर्तिभ्यस्तच्छिस्यप्रवरश्रीमछुधाभूषणगणिवराणां विनेयेभ्य: ग्रन्थस्याऽस्य प्रणेतृभ्यः सङ्ख्यातीतमत्र वन्दे । द्वितीयं तावत्कूर्मापुत्रचरित्रम्, निर्मलचरणधनानां श्रीमतां हेमविमलसूरीश्वराणां विनेयरलपाठकप्रवरश्रीजिनमाणिक्यगणिवरस्यान्तिषदानन्तहंसमुनिवरेण विरचितप्राकृतपद्यानुसारत: केनचित् पण्डितप्रवरेण ग्रथितमिदं चरितं वैराग्यगुणमहिमानं समीचिनतयोदाहरति चरित्रनेताऽत्र महाभाग: श्रीमान् कूर्मापुत्रः । __गणनातीतधननिधनायितधनकुबेरं पराभूतशतक्रत्वन्त:पुरं विपुलभोगसामग्रीसमाकुलं कूर्मापुत्रं मुनिवेशस्य दर्शनमपि संसाराऽब्धे-निस्तारयति एकवारमेव मुनिदर्शनमुपलभ्य स धूतकन्दर्परजा अनासक्तयोषिदभिष्वङ्गरतिश्च निरससमग्रसंसारवासो बभूव रागादिव रागतामवलम्बिनी तस्यैतादृशी परिवर्तनयात्रा bhavanirvedasya 828282828282828282828282 // 7 // 7 // Jain E cht For Personal Private Use Only jainelibrary.org
Page #9
--------------------------------------------------------------------------
________________ 2828282828282828282828288 परमोच्चशिखरमस्प्राक्षीत् भवनिर्वेदस्य विपाकरुपेण स शुभाध्यवसाय स्रोतसि चेतांसि भावयन् घातिकर्माणि ददाह, केव्लालोक्माविर्भाव्य्तिस्म्। तद् द्वारा च स्वस्याऽत्मन: प्रत्येकमपि प्रदेशमनन्तप्रकाशौघेनोज्ज्वलयति स्म, अनन्तसौख्येनान्दोलयति स्म, अव्याबाधसामर्थ्येनाऽमृत्युं गमयति स्म भवनिर्वेदोऽस्त्यस्य चरितस्य ध्वनितार्थः । ___ एवं ग्रन्थयुतिमती प्रतिरियम्, संपादिता च सा बहुलधामभिर्मुनिमतगजैर्धर्मतिलकविजयमहाराजैः, एषा प्रतिर्भागधेयानां विषयाऽभिलाषं विनाशयती भवनिर्वेदञ्चोत्स्फारयती जगति यावच्चन्द्रदिवापती नन्दतादिति कामये । - हितवर्धनविजयोऽमुनिः चैत्रशुक्ला प्रतिपदा - 2060. सूर्यपुरी (surata) 282828282828282828282828 // 8 // For Personal Private Use Only H isinelibrary.org
Page #10
--------------------------------------------------------------------------
________________ Jain FREDERERERERERERERERERERE kyA, hare मननी व्यथा मुनिधर्मतिलक विजय अनादिकाळथी भटकतां आ जीवे आज सुधी अनेक वेशो-रूपो भजवी नांख्या अने ते रूपो भजवामां ज आनंद मानतो होवाथी मोक्षे जवानी ईच्छा ज न थई. अने तेथी ते रूपो भजववा द्वारा परंपराए अनंत दुःखोनो भोक्ता पण ते बन्यो. आ रीते आवा अनंताअनंत रूपो आपणा जीवे भजव्या-अनंताअनंत दुःखो भोगव्या. हवे ते रूपोनी वणझारमांथी बहार नीकळवा माटे जैनशासनमां चार अनुयोग बताववामां आव्या छे. तेमां सहजने सरळ अने बालभोग्य होय तो 'धर्मकथानुयोग' छे. धर्मकथानुयोगमां सेंकडो कथाओ आवे छे ते पैकीनी ज आ रूपसेन राजकुमार चरित्र स्वरूप आ कथा श्री मन्मथराजाना पुत्रथी आरंभाती आरंभाती कर्मोना अटपटा गणितो समजाती आगळ वधती वधती यावत् कनकपुरना राजा कनकप्रभनी राजकुमारी कनकावती सुधी लंबाय छे. तेमां घणा उतार चढाव आववा पूर्वक पूर्वजन्मना चार नियमना प्रतापे दुन्यवी दृष्टिए चार अमूल्य वस्तुओनी प्राप्ति थई. गृहीत नियमो (1) दररोज जिनदर्शन करी साथियो करीश (2) मोटा जीवोनो घात करीश नहि (3) यथाशक्ति सुपात्रमां दान आपीश (4) रात्रिभोजन कदापि करीश नहि वस्तुप्राप्ति (1) पहोळी करवाथी 500 दीनार रोज आपनारी कंथा (2) निर्जीवभूत वस्तुने ताडन करवाथी सजीवन करनार दंड (3) लाख मनुष्य योग्य भोजन आपनार पात्र (4) मनोवांछित स्थळे लई जनार पादुका For Personal & Private Use Only FRERERERERERERERERERERERY
Page #11
--------------------------------------------------------------------------
________________ *Y*XXYYRYYRYYRYNY RYNY. छतां ते बधानो त्याग करीने अंते समाधिपूर्वक मृत्यु पामीने देवलोके त्यांथी अनुक्रमे मोक्षे जशे. अत्यंत रोचक-रोनक प्रवाहिता शैलीमां आ कथाना कर्ता पू.पं. श्री जिनसूर गणि che. be प्रमाणभूत ग्रंथोमां अने आ ग्रंथनी समाप्तिमां पण जिनसूर एवो नामोल्लेख होवाना कारणे अमोए पण ते ज नाम राख्युं छे. कर्तानी गुरु प्रशस्ति श्री वीरविभुनी 51मी पाटे थयेला सहस्रावधानी pU.A.bha. श्री विजय मुनिसुंदरसूरि म.सा.ना शिष्य pU.A.bha.श्री. विशालराजसूरीशना शिष्य पं. श्री सुधाभूषण सद्गुरुना शिष्य पं. जिनसूर छे. तेमणे आ ग्रंथ उपरांत उवसग्गहर स्तोत्र महिमा दर्शक श्री प्रियंकरनृपचरित्र अने गौतमपृच्छाबालावबोध रचवानो ullekha maLe che. pU.A.bha.श्री मुनिसुंदर सू. म.सा. वि.सं. 1503मां स्वर्गे संचर्या अने गौतमपृच्छा बालावबोध सं. 1505 आसपास के 16मी सदी प्रारंभमां बनाव्यो. आना आधारे पं. जिनसूर गणिनो समय 15 सदीना उत्तरार्ध अने 19मी सदीनो पूर्वार्ध गणी शकाय. आ कथा उपर अज्ञातकर्तक रचनाओमां (1) रूपसेन कनकावती चरित्र (2) रूपसेन कथा, (3) रूपसेन पुराण विगेरे नामो मळे छे. (जि.2.को. पृ.333) ज्ञातकृतिओमां (1) 5. जिनसूर गणिनी आ गद्य कृति (2) तपा. श्री हर्षसागर गणिना शिष्य. राजसागरजीना शिष्य श्री रविसागरजी कृत रूपसेनचरित्र छे. ते वि.सं. 1636मां रचायेल छे. (जि.2.को. पृ.68) (3) दिगंबरीय धर्मदेवनी कृति पण मळे छे. जै.सा.का.बु. ईति. भाग-6 पेज-323 आ चरित्र कनकावती चरित्रना नामे पण ओळखाय छे. वि.सं. 1644मां सा. हेमश्रीजी कृत कनकावती आख्यान गुज.मां मळे छे. (जै..कवि.भा.2 5. 231) (1) (A) जन परंपरानो ईतिहास भाग-3 पैज-45मां 5. जिनमालिक्ससुंदर गणिना विघाशिष पं. जिनसूरे वि.सं. 1961मां प्रियंकरनृप अने रूपसेन चरित्र बनावानुं जणाव्युं छे अने त्यां पंडित तरीके बताव्या छे. (B) जन गूर्जर कविओ भाग-1 पेज-93मां सुधाभूषण शिष्य 5. जिनसूर जणाव्या छे, (C) जैन साहित्यका बृहतुं ईतिहास भाग-6 पेज-32 3मां आचार्य जिनसूरि तरीके बताव्या छे. (2) जिनरत्न कोश पृ. 2, 280 जे.सा.bu.I-भाग-6, 325 (3) जे. गु.क. भा.1 पेज.93 (*) तपा, पट्टा. पेज-194 (4) जे.गु. कवि. भाग-1 peja-93 RXRYRYNYRERERURYRURY*XXYS I bo || | 20 || Jain E cht For Personal & Private Use Only inelibrary.org
Page #12
--------------------------------------------------------------------------
________________ 11 ?? 11 Jain Educatio RERERKAYRERERERERERERERY A कथा ठामठाम उद्धृत श्लोको द्वारा अत्यंत रसाळ बनावी छे. केटलाक नमूनाभूतश्लोको कंठस्थ करवा जेवा छे. (1) चेन्नुमूलानि दु:नि, रसमूताइ व्याधयः सोममूलानि पापानि, श्रीप्ति त्यवक्त्वा सुश्री मव ॥ rU2 ॥ (2) झीटिव आसचित धान्य, मक्षिआसचित मधु । रुप"; सचिता लक्ष्मीचैस्तु रिमुते ॥ 4 ॥ (3) निद्रा मूलमनर्यानां, निद्रा श्रेयोविधातिनी । निद्रा प्रमाद्बननी, निद्रा संसारवर्षनी (4) मनः स्थिरं यस्य विनावलम्बनं दृष्टिः स्थिरा यस्य विनैव दर्शनम् । वपुः स्थिरं यस्य विना प्रयत्नं स एव योगी स गुरुश्च सेव्यः ॥ 167 ॥ आवा तो ढगलाबंध बोधदायक श्लोकोनो संग्रह आमा करायो छे. पहेली ज वार मुनिश्री मुक्तिप्रियविजयजी म.ने वंचावानुं थयुं. पूइत्र चरित्र आ चरित्रनुं मूळ स्थान तो ऋषिभाषित सूत्रमां सातमां अध्ययन तरीके छे. तेमां 207 गाथा छे तेमां 52, 111, 160 नंबरना श्लोको संस्कृतमां छे. 120, 121 नंबरना श्लोको अपभ्रंशमां che. be gadya peregrApha अर्धमागधीमां छे तेना आधारे पंचावनमी पाटे थयेला श्री हेमविमलसूरीश्वरजी म.सा.ना शिष्य उपा. जिनमाणिक्यगणिए प्राकृतमां 185 श्लोक प्रमाण रचेल.... केटलाक विद्वानोना मते उपा.श्री जिनमाणिक्य गणिना शिष्यश्रीअनन्तहंसमहाराजे आ बनावेलुं छे. (जै.सा.का.bu.I. भाग-6 पेज-166) श्री उपा. जिनमाणिक्य गणिना शिष्यरत्न श्री अनंतहंस विजय कृत श्री कूर्मपुत्र चरित्रना आधारे भावनगरना शर्मा अनुपराम सदाशिव शास्त्रीजीए बाळभोग्य संस्कृत भाषामां आ चरित्र बनाव्युं छे. अनित्यभावना द्वारा घरमां केवलज्ञान पामीने छ-छ मास सुधी घरमां For Personal & Private Use Only CREDERERERERERERE DEDEDER || ?? || s) | anelbrary.org
Page #13
--------------------------------------------------------------------------
________________ // 2 // RRRRERERERERERERERERE रह्या. अंते द्रव्यचारित्रनो स्वीकार कर्यो. तेमना उपदेशथी विद्याधरो पण केवलज्ञान पाम्या. अंते अधातीकर्मो खपावी शाश्वतपदने पाम्या. आ उभय संस्कृतगघ चरित्रोनुं फाईनल प्रुफ जोई आपवानी कृपा करनारा आश्रितगणाहितचिंतक वात्सल्यवारिधि पूज्यपाद आचार्यदेवेश श्रीमद् विजयनरचन्द्रसूरीश्वरजीम.सा.नी असीम कृपाथी मारादीक्षादाता गुरुदेव आचार्यदेव श्रीमद् विजयश्रेयांसप्रभसूरीश्वरजीम.सा.नी सूरिमंत्र पंचप्रस्थान आराधना प्रसंगने पामीने संपादन करवानो अवसर मळ्यो. प्रवचनपटु मुनिराज श्री हितवर्धन विजयजीम. जे संस्कृतमां प्रस्तावना लखी आपीने ग्रंथना गौरवनो वधारो karyo che to मुनिश्री सम्यग्दर्शनवि.म.नी सतत विनंतिथी आ कार्य शीघ्र बन्युं. संपादित आ ग्रंथमां कोईपण भूल रही गई होय तो वाचकगणने भलामण, ते ध्यान दोरे. प्रान्ते आवा ग्रंथना संपादन द्वारा भवविरह पदनी ईच्छा फळीभूत बने तेवी परमात्माने प्रार्थना. 13 2013 For Personal & Private Use Only FRERERERERERERERERERERERY // 2 //
Page #14
--------------------------------------------------------------------------
________________ zrIrUpasenacaritraM 11 Jain Educa EREREREREREREREREREDEREI // नमामि नित्यं गुरुरामचन्द्रम् ॥ ॥ नमामि वीरं गिरिसारधीरम् ॥ ॥ श्री गौतमस्वामिने नमो नमः ॥ विद्वद्वज्जनविभूषणपंण्डितप्रवरश्रीजिनसूरगणिवरविरचितम् ॥ श्रीरूपसेनचरित्रम् ॥ श्रीमन्तं विदुरं शान्तं । लक्ष्मीराज्यजयप्रदं । वीरं नत्वाद्भुतां पुण्य-कथां कांचिल्लिखाम्यहं ॥ 1 ॥ आरोग्यभाग्याभ्युदयप्रभुत्वं-सत्त्वं शरीरे च जने महत्त्वम् । तत्त्वं च चित्ते सदने च सम्पत्, संपद्यते पुण्यवशेन पुंसाम् ॥ 2 ॥ यथा श्रीमन्मथनरेन्द्रपुत्ररूपसेनस्य पुण्यं फलितं, तस्य कथा चेयं भरतक्षेत्रे मगधदेशे राज्यगृहाख्यं नगरमस्ति, तत्र यादववंशरत्नं श्रीमन्मथाभिधो राजा राज्यं करोति, तस्य च मदनावल्यभिधाना पट्टराज्यासीत्, राजा तु न्यायेन प्रजाः पालयति । अथान्यदा तत्र वर्षाकालः समायात:, तदा तत्र नगरसीम्नि शीतजलाभिधाना नदी जलपूरेण परिपूर्णा वहति स्म । अथ तस्मिन्नवसरे राजा तत्र क्रीडार्थं प्राप्तः । तत्र च तेनैका नौरानायिता । ततः स तां नावमुपविश्य तस्यां नद्यां क्रीडां कर्तुं प्रवृत्तः । तावता नदीमध्ये नदीपूरसंमुखमेकं पुरुषं For Personal & Private Use Only EDERERERERERERERERERERGI zrIrUpasena caritraM 11 w.jainelibrary.org
Page #15
--------------------------------------------------------------------------
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 28282828282828282828282 दिव्याभरणयुतं यान्तं राजा ददर्श, तं दृष्ट्वा नृपोऽपि तत्पृष्ठे धावित: / ततो यथा यथा नृपस्य नौस्तत्पृष्ठे समायाति तथा तथा स पुरुष: शीघ्रमग्रतो याति, तस्य पुरुषस्य च जलोपरि केवलं मस्तकमेव राजा विलोकयति । अथ राजा मनसि विस्मित: सन् विचारयामास यन्नूनमयं कोऽपि दिव्यानुभाव: संभाव्यते । अथ कियदूरं गत्वा तन्मस्तकं जलोपरि स्थिरं जातं, तदा राज्ञा द्रुतमेव तत्पश्चाद्गत्वा तन्मस्तके वेणिदंडं धृतं, यावच्च स तदुच्चैराकर्षति तावत्केवलं मस्तकमेव तद्धस्ते समागतं । ततो राजा ख्रिन्न: सन् यावत्पुनर्नदीमध्ये विलोकयति तावत्तथैव समस्तकं तमेव पुरुषं नदीप्रवाहमध्ये यान्तं पश्यति । तदा विस्मितेन राज्ञा चिन्तितं नूनमियं कापि दैवी शक्तिरस्ति । अथ राज्ञा तन्मस्तकं प्रति पृष्टं त्वं कोऽसि ? तेनोक्तमहं देवोऽस्मीत्युक्त्वा तेन पुनर्नृपः पृष्टस्त्वं कोऽसि ? नृपेणोक्तमहं राजास्मि, तदा शीर्षं प्राह यदि त्वं राजासि तर्हि विनाऽन्यायं चौरवद्वेणिदंडे त्वयाहं कस्माद्धृत: ? राजा तु सर्वेषां शरणं स्यात्, उक्तं च-दुर्बलानामनाथानां, बालवृद्धतपस्विनाम् । परैस्तु परिभूतानां, सर्वेषां पार्थिवो गतिः ॥ 3 ॥ पञ्चमो लोकपालोऽसि, कृपाल: पृथिवीपते । पराभवसि चेत्त्वं मा-मन्याय: kasya kathyate // 4 // X2828282828282828282828 2 // // Jain Educati For Personal Private Use Only Www.jainelibrary.org
Page #16
--------------------------------------------------------------------------
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 28282828282828282828282 तेन त्वं मां मुंच ! इति तेनोक्ते राज्ञा मस्तकं मुक्तम् । इत: स देवो जलमध्ये हस्तिरूपो जातः, तदा स कौतुकी राजापि नावं त्यक्त्वा तस्य गजस्योपरि चटितः, तत्क्षणं स गजोडप्याकाशे समुत्पतितः, एवं स राजा गजोपविष्टो गगनमार्गे गच्छन् यावत्पृथ्वीगतनानाकौतुकानि पश्यति, तावत्स गज एकस्मिन् वनमध्ये गत्वाकाशात्समुत्तीर्य शुण्डादण्डेन तं राजानं भूमेरुपरि मुक्तवान्, तत: स हस्ती त्वदृश्यो जात:, अथ किमिदं जातमिति यावत्स चिन्तयति तावता तेन तत्र वनमध्ये श्रीधर्माचार्या गुरवो दृष्टाः, तान् दृष्ट्वा राजा हृष्टः संस्तेषां वंदनार्थं तत्र प्राप्त: / गुरुभिरपि तस्य धर्मोपदेशो दत्तः, यथा हे राजंस्त्वं विषादं मा कुरु । धर्मविषये प्रमादं च मुंच । यत:-मानुष्यमार्यदेशश्च, जाति: सर्वाक्षपाटवं । आयुश्च प्राप्यते तत्र, कथंचित्कर्मलाघवात् ॥ 5 ॥ प्राप्तेषु पुण्यतस्तत्र, कथकश्रवणेष्वपि । तत्त्वनिश्चयरूपं तु, बोधिरत्नं सुदुर्लभम् ॥ 6 ॥ इक्कोवि य पयारो, धम्मरस निसेविओ सुरतरुब्ब । तेणंवि य सो पावै, मणवंछियसिवसुखाइं ॥ 7 ॥ सम्पदो जलतरंगविलोला, यौवनं त्रिचतुराणि दिनानि । शारदाभ्रमिव चंचलमायुः, किं धनैः कुरुत धर्ममनिंद्यम् ॥ 8 ॥ इत्यादि गुरुदत्तं धर्मोपदेशं श्रुत्वा राज्ञः प्रतिबोधो जातः, तेन च स तत्र जिनधर्मं प्रतिपन्नवान, 188282828282828282828282 // 3 // Jain Educatu For Personal & Private Use Only Miw.jainelibrary.org
Page #17
--------------------------------------------------------------------------
________________ श्रीरूपसेनचरित्रं AEDURERERERERERERERERERE ततो राजा गुरुं प्रति पृच्छति हे भगवन् कः स देवः ? को हस्ती च ? यो मामत्र मुक्त्वा गतः, एवं यावत्स पृच्छति तावत्स देवोऽपि तत्रागतः, अथ गुरुभिरुक्तं हे राजन्नेष तव बान्धवोऽस्ति, पूर्वं श्राद्धधर्ममाराध्य स देवोऽभूत्, तत्र चावधिना त्वां स्वबान्धवं राज्यलोलुपं ज्ञात्वा त्वत्प्रतिबोधाय तेन हस्तिरूपं कृत्वा त्वमस्मत्पार्श्वे समानीतोऽसि । तत् श्रुत्वा प्रमुदितो राजा तं देवं प्रति जगौ हे बांधव ! अद्यतनं दिनं सफलं जातं यन्मया त्वं दृष्टः, धर्मश्च लब्धः, तदा देवेन तं प्रत्युक्तं हे बांधवातः परं त्वमेकमना जिनधर्ममाराधय । येन तव सर्वं भव्यं भविष्यति । तदा राज्ञोक्तं हे देव ! पुत्रं विना धर्मे ममैकचित्तता न भवति, यतो मे पुत्रा जाता अपि कर्मयोगतो मृताः, तत्संबन्धि मे मानसेऽतीवदुःखं वर्तते, यतः - बालरस मायमरणं, भज्जामरणं च जुब्बणारंभे । वुड्ढरस पुत्तमरणं, तिन्निवि गुरुआई दुखाई ॥ 9 ॥ पुत्रं विना हि धनराज्यादि सर्वमपि वृथा, यतः विना स्तम्भं यथा गेहं, यथा देहो विनात्मना । तरुर्विना यथा मूलं, विना पुत्रं कुलं तथा ॥ ।10॥ अपुत्रस्य गृहं शून्यं, दिशः शून्या अबान्धवाः । मूर्खस्य हृदयं शून्यं, सर्वशून्या दरिद्रता ॥ 11 ॥ For Personal & Private Use Only REDERERERERERERERERERERY zrIrUpasena caritraM // 4 // www.jainlibrary.org
Page #18
--------------------------------------------------------------------------
________________ zrIrUpasenacaritraM // Jain Educati KERERERERERED FRERERE जिहां बालक तिहां पोखणु, ज्यां गोरस त्यां भोग । मीठा बोला ठक्करा गामे वसे बहु लोक ॥12॥ तत् श्रुत्वा देवेनोक्तं हे राजन्नथ धर्मप्रभावात्तव चिरायुषः पुत्रा भविष्यन्ति, नात्र संशयः, यतः - पियमहिलामुहकमलं, बालमुहं धूलिधूसरच्छायं । सामिमुहं सुपसन्नं, तिन्निवि पुन्नेहिं पार्वति ॥ 13 ॥ तत् श्रुत्वा हृष्टो राजा गुरून् वन्दित्वा तस्यैव देवस्य सान्निध्येन स्वनगरवने प्राप्तः, अथ धर्मप्रतिपत्तिसन्तुष्टेन तेन देवेन तस्मै राज्ञे सर्वरोगहरं सुवर्णकच्चोलकमेकं दत्तं कथितं चात्र निहितेन पीतेन जलेन सर्वे रोगा यास्यन्तीत्युक्त्वा स देवः स्वस्थाने प्राप्तः । अथ राजानं पुनः कुशलेन स्वनगरे समागतं विलोक्य सर्वेऽपि लोका हर्षिताः, राज्ञापि लोकानामग्रे तद्देवस्वरूपं स्वयं स्वीकृतधर्मप्रतिपत्तिस्वरूपं च प्रोक्तं, तत् श्रुत्वा ते सर्वेऽपि लोका जैनधर्मे स्थिरा जाता: / यतः राज्ञि धर्मिणि धर्मिष्ठाः पापे पापाः समे समाः । राजानमनुवर्तन्ते, यथा राजा तथा प्रजाः ॥ 14 ॥ पट्टराज्यपि जैनधर्मं प्रत्यपद्यत यतः पतिकार्यरता नित्यं, भर्तुश्चित्तानुवर्तिनी । यस्येदृशी भवेद्भार्या, svargastasyeha vidyate // 15 // For Personal & Private Use Only RERERERERERERERERERERERY zrIrUpasena caritraM // 5 11 v.jainelibrary.org
Page #19
--------------------------------------------------------------------------
________________ श्रीरूपसेन-1 चरित्रं श्रीरूपसेन चरित्रं 0282828282828282828282828 स्वजने या च सस्नेहा, देवे गुरौ च सादरा । अतिथावागते हृष्टा, सा कुलस्त्री श्रुता जने ॥ 16 ॥ अथ श्रीदेवपूजापञ्चपरमेष्ठिध्यानसुपात्रदानादिपुण्यकार्याणि कुर्वतोस्तयोः क्रमेण पुत्रयुग्मं जातं तदा तत्सुवर्णकच्चोलकनीरं तयोः पाययित्वा राज्ञा महोत्सव: कृतः, दानादि दत्तानि, तत: कुटुम्बिनां भोजनवस्त्रपात्रादिदानमानपूर्वं दत्त्वा राज्ञा तयो रूपसेनो रूपराजश्चेति नामनी दत्ते । क्रमेण वर्धमानौ तौ सर्वेषामपि वल्लभौ जातो, यत: एव रम्य: पुत्रो यः, कुलमेव न केवलं । पितुः कीर्तिं च धर्मं च, गुणांश्चापि विवर्धयेत् ॥ 17 ॥ सोरभ्याय भवन्त्येके, चन्दना इव नन्दनाः । मूलोच्छित्यै कुलस्यान्ये, वालका' इव बालकाः ॥ 18 ॥ क्रमेण राज्ञा तौ पण्डितपार्श्वे चाध्यापितौ, यत:प्रथमे नार्जिता विद्या, द्वितीये नार्जितं धनम् । तृतीये नार्जितो धर्म-श्चतुर्थे किं करिष्यति ॥ 19 ॥ किं कुलेन विशालेन, विद्याहीनस्य देहिनः । विद्यावान् पूज्यते लोके, 'निर्विद्यः परिभूयते ॥ 20 ॥ एवं तौ द्वावपि पुत्रौ क्रमेण शास्त्रकलापारीणौ जातौ । तथापि तौ विद्याभ्यासं न मुंचत: स्म, 0282828282828282828282824 1. केशा: 2. मूखः Jain Educal For Personal & Private Use Only w.jainelibrary.org
Page #20
--------------------------------------------------------------------------
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 828282828282828282828282 यत:- संतोषरित्रषु कर्तव्यः, स्वदारे भोजने धने । त्रिषु चैव न कर्तव्यो, दाने चाध्ययने ऽतपे ॥ 21 ॥ क्रमेण यौवनं प्राप्तौ तौ विनयविवेकचातुर्यादिगुणैः सर्वत्र प्रसिद्धौ जातौ; यत:गुणेषु यत्नः क्रियतां, किमाटोपैः प्रयोजनम् । विक्रीयन्ते न घण्टाभि-गर्गावः क्षीरविवर्जिताः ॥ 22 ॥ अथ राजा तयोः पाणिग्रहणार्थं सर्वत्र कुलगुणादिभिस्तदनुरूपा: कन्या विलोकयामास । ___ इतश्च मालवदेशे धारानगर्यां प्रतापसिंहाख्यो राजा राज्यं कुरुते स्म; तस्य बहवः पुत्रा: सन्ति । तेषामुपरि चैका पुत्री वर्तते । सा कन्या च सर्वशास्त्रकलादिषु कुशलास्ति, क्रमेण तां यौवनवतीं दृष्ट्वा राजा तस्या अनुरूपवरार्थं गवेषणां करोति स्म । यत: विभूतिर्विनयश्चापि, विद्या वित्तं वपुर्वयः । विज्ञानं यस्य सप्तैते, ववा योग्यो वरः स हि ॥ 23 ॥ तथा च-सुकुले योजयेत्कन्यां, विद्यां पात्रे नियोजयेत् । व्यसने योजयेच्छत्रु-मिष्टं धर्मे नियोजयेत् ॥ 24 ॥ अथैकदा तदर्थं राज्ञा पृष्टेन मंत्रिणोक्तं हे स्वामिन् ! मन्मथराजांगजौ गजाविव स्कंधोद्धरौ बालावपि बहुगुणौ श्रूयमाणौ स्तः, यत:1. अकारान्तशब्दोऽयम् । XAURRURERERERURURURLAVA Jain Educa For Personal & Private Use Only Jaw.jainelibrary.org
Page #21
--------------------------------------------------------------------------
________________ zrIrUpasenacaritraM 8 // Jain Educatio REREREREREREREREDERERERE गुणैरुत्तमतां याति, बालो न वयसा पुनः । द्वितीयायां शशी वन्द्यः, पूर्णिमायां तथा न हि ॥25॥ तेनेयं रूपादिगुणशालिनी कन्या यदि स्वयंवरा तत्र प्रेष्यते तदा वरं, तत् श्रुत्वा नृपेणोक्तं हे मंत्रिंस्त्वया युक्तमेवोक्तम् । ततो राज्ञा विवाहस्य सकलसामग्री विधाय शमसाहसरूपकृपादाक्षिण्यगांभीर्यादिगुणोपेतस्य रूपसेनकुमारस्य पाणिग्रहणार्थं मंत्रीश्वरादिपरिवारेण सह सा स्वयंवरा कन्या तत्र प्रेषिता । क्रमेण सापि परिवारयुता राजगृहपरिसरवने प्राप्ता । ततो नगरमध्ये इति वार्ता प्रसिद्धाभूद्यद्रूपसेनकुमारस्य स्वयंवरा कन्या समागतास्ति । अथ प्रातस्तेनागतेन मन्त्रिणा मन्मथनृपसभायां समागत्य राज्ञः प्राभृतं कृत्वा कन्याप्रेषणस्वरूपं कथितं तदा हृष्टेन राज्ञापि बहुमानपुरस्सरं तेषामावासोत्तारकादि कारितं, अथ राज्ञा शुद्धलग्नग्रहणार्थं सर्वेऽपि ज्योतिःशास्त्रविदः समाकारिताः, तेऽपि सभायां प्राप्ताः । न्यायो धर्मा दर्शनानि तीर्थानि सुखसम्पदः । यस्याधारात्प्रर्वन्ते स जीयात्पृथिवीपतिः ॥ 26 ॥ इत्याशीर्वादं दत्त्वा ते यथास्थानमुपविष्टाः । ततो राज्ञादिष्टास्ते वरकन्ययोर्मेलापकार्थं लग्नं विलोकयन्तः सन्तः परस्परं विचारयामासुः, ततस्तैर्यथास्थितं विचार्यैकान्ते राज्ञो ज्ञापितं हे राजेन्द्र ! For Personal & Private Use Only RERERERERERERERERERERERKI zrIrUpasena caritraM // 11 jainelibrary.org
Page #22
--------------------------------------------------------------------------
________________ zrIrUpasenacaritra Jain Educat GREREREREDERERERERERERE K yadi रूपसेनकुमारस्यैतया कन्यया सह विवाहः करिष्यते तदा चतुरिकामध्ये चतुर्थे फेरके कुमारस्य मरणं भविष्यति, नात्र संदेह: / तत् श्रुत्वा राजा कृष्णमुखो बभूव, हर्षस्थाने तस्य विषादो जात: / ततो राज्ञा मन्त्रिणः पृष्टाः, भो मन्त्रिणोऽथ किं कर्तव्यं ? स्वयंवरेयं कन्या धारानगर्या राज्ञा रूपसेनं योग्यं विज्ञायात्र प्रेषितास्ति । यदि च सा पश्चात्प्रेष्यते तदावयोर्द्वयोरपि महत्त्वं कथं तिष्ठेत् ? अतोऽत्रार्थे कापि बुद्धिः कर्तव्या, यतः - यस्य बुद्धिर्बलं तस्य, निर्बुद्धेस्तु कुतो बलम् । वने सिंहो मदोन्मत्तः, शशकेन निपातितः ॥ 27 ॥ तदा मंत्रिणा स्वबुद्ध्या विचार्य प्रोक्तं चेदनया कन्यया सह रूपराजकुमारस्य मेलापकः स्यात्तदा तयोरेव विवाहः कार्यः । तत् श्रुत्वा राज्ञा रूपराजकुमारस्य विषये पृष्टास्ते दैवज्ञा लग्नशुद्धिग्रहशुद्धिदिनशुद्ध्यादि ज्ञात्वा नृपस्य कथयामासुः, हे राजेन्द्र तया कन्यया सह रूपराजकुमारस्य समीचीनो मेलापकोऽस्ति, ततस्तत्स्वरूपं राज्ञा धारानृपमन्त्रिभ्यो ज्ञापितं, तैरपि च विचार्य रूपराजस्य कन्यादानं स्वीकृतं । यतो यद्भाव्यं तद्भवत्येव । यतः - jar3a चलै मन्दगिरि, अहवा चलन्ति सायरा सव्वे । ध्रुवचक्कं न य चलै, न चलै पुब्वकयं कम्मं ॥ 28 ॥ For Personal & Private Use Only EREREREREREREREDERERERER zrIrUpasena caritraM 11 ww.jainlibrary.org
Page #23
--------------------------------------------------------------------------
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 28282828282828282828282 ततो राज्ञा महोत्सवपूर्वकं तया कन्यया सह रूपराजकुमारस्य विवाहः कृतः । धारानगरमंत्र्यादिपरिवारश्च वस्त्राभूषणादिभि: सत्कृत्य विसर्जितः । अथ तत्र राजगृहे पौरा: परस्परमिति कथयितुं लग्ना यन्नृपस्य रूपराजकुमार एव वल्लभोऽस्ति, तेन स एव गुणवानपि संभवति, किंच पित्रोस्तु सर्वेऽपि पुत्रा: समाना: स्युः । परं रूपसेनकुमारे कोऽप्यवगुण: संभवति । येन स न परिणायित:, यत: एक आंबा ने आकडा, बिहुं सरिनां फल होय । पण आकड अवगुणभों, हाथ न झाले कोय ॥ 29 ॥ इत्यादि लोकवचनानि श्रुत्वा रूपसेनकुमारो विषण्ण: सन् स्वमित्राग्रे कथयामास, हे मित्र ! पित्रा त्वहं मम हितकरणाय तया कन्यया सह न परिणायित: / परं लोकास्त्वसमंजसं वदन्ति, तेन मे मानसं दुनोति, तेनाहं लोकानां शिक्षां दातुमिच्छामि, तदा मित्रेणोक्तं हे मित्र ! लोकै: सह कलिकरणं ते युक्तं न, यत:- [1. मंडल-सुण = श्वा] जै 'मंडलेण भसिअं, हत्यिं दद्रुण रायमगंमि । ता किं गयरस जुत्तं, 'सुणहेण समं कलिं काउं ॥ 30 ॥ लोकानां मुखानि केनापि बद्धं न शक्यन्ते, नीचा हि स्वकुलानुसारेण परदोषान् vadantyeva, yata: 28282828282828282828282 // 10 // // 10 // Jain Educatal For Personal Private Use Only w.jainelibrary.org
Page #24
--------------------------------------------------------------------------
________________ श्रीरुपसेन चरित्रं श्रीरूपसेन चरित्रं YYYYYYYYY*XXXXX यदि काको गजेन्द्रस्य, विष्टां कुर्वीत मूर्धनि । कुलानुरूपं तत्तस्य, यो गजो गज एव सः ॥ 31 ॥ जगति ये दुर्जना: सन्ति तेषां परदोषग्रहणेनैव हर्षः, यत:बज्झइ वारि समुद्दह, बज्झइ पंजर सिंह । पण बांधी केणे कही, दुर्जणकेरी जीभ ॥ 32 ॥ परापवादनिरतो, मातुरप्यधिकः खलः । माता मलं हि हस्तेन । खलः क्षालति जिह्वया ॥ 33 ॥ तं नत्थि घरं तं नत्थि, देउलं राउलंपि तं नत्थि । जत्थ अकारणकुविया, दो तिन्नि खला न दीसंति ॥ 34 ॥ अतो हे कुमार ! लोकानां वचनैस्त्वया मनसि किमपि नानेयं, इत्युक्त्वा स सुहृत्स्वगृहे गतः । अथ तेन रूपसेनकुमारेण चिन्तितं लोका अल्पं मां हसन्ति, केवलं मम दोषमेव जल्पन्ति, तन्मेऽत्र स्थातुं युक्तं न, मानं हि महतां धनमिति हेतोरहमत्र सर्वथा न स्थास्यामि । अथाह विविधदेशान् विलोक्य स्वभाग्यपुण्यपरीक्षां करिष्यामि, पुण्यप्रसादात्परदेशेऽपि मम सुखमेव भविष्यति, तेन परदेशगमनेनैवोत्तमानां महत्त्वं स्यात्, यत: सर्वत्र वायसा: कृष्णाः, सर्वत्र हरिताः शुकाः । सर्वत्र सुनिनां शर्म, दुःखं सर्वत्र दुःख्रिनाम् ॥ 35 ॥ हंसा महीमंडलमंडनाय, यत्रापि तत्रापि गता भवन्ति । हानिस्तु तेषां हि सरोवराणां, येषां मरालैः सह बिप्रयोगः ॥ 36 ॥ 128282828282828282828282 // 1 // For Personal Private Use Only
Page #25
--------------------------------------------------------------------------
________________ zrIrUpasenacaritraM / / 12 / / Jain Educa EREREDEREREREREREREDEREI iti vicintya sa रात्रौ गच्छन् प्रतोल्यां द्वारपालेन पृष्टः, भो कुमाराद्य रात्रौ त्वं क्व गच्छसि ? गमनकारणं च कथय । नृपादेशं विना त्वां गन्तुं न दास्यामि, यतः आज्ञाभंगो नरेन्द्राणां वृत्तिच्छेदो द्विजन्मनाम् । पृथक् शय्या च नारीणा - मशस्त्रो वध उच्यते ॥ 37 ॥ तत् श्रुत्वा कुमारेणैकः स्वर्णदीनारस्तस्मै दत्तः, तदा हृष्टेन द्वारपालेन स किमप्यनापृच्छ्य प्रतोल्या बहिष्कृतः, द्रव्येण सर्वः कोऽपि वशीभवति, अथ कुमारोऽपि पवनवेगाश्वारूढोऽग्रे चलितो बहुदूरं वनं प्राप्तः, तत्र च तेनैको जिनप्रासादो दृष्टः, तं च स त्रिः प्रदक्षिणीकृत्यांतः प्रविष्टः, तत्र च तेन सर्वविघ्नहरी सर्वसौख्यकरी च श्रीपार्श्वप्रभोर्मूर्तिर्दृष्टा । मुदितः सन् स तां प्रणम्य चैत्यवंदनं कर्तुं लग्नः सुप्रभात: सुदिवस:, कल्याणं मेऽद्य मंगलम् । यद्वीतराग ! दृष्टोऽसि त्वं त्रैलोक्यदिवाकर ! ॥38॥ OM नमः पार्श्वनाथाय, विश्वचिन्तामणीयते । OM धरणेन्द्रवैरोट्या - पद्मादेवीयुताय ते ॥ 39 ॥ एवं श्रीगुर्वाम्नायपूर्वकं मन्त्रबीजयुतं श्रीपार्श्वनाथस्तवं कृत्वा रूपसेनस्तत: पुनरग्रे प्रस्थितः, एवं तेन षोडशप्रहरान् यावत्तुरंगारूढेन गमनं कृतं, ततोऽसौ तुरंगमं श्रान्तं विज्ञाय वने मुक्त्वा For Personal & Private Use Only PERERERERERERERERERERERE! zrIrUpasena caritraM // 12 // w.jainelibrary.org
Page #26
--------------------------------------------------------------------------
________________ श्रीरुपसेन श्रीरूपसेनचरित्रं चरिखं 282828282828282828282828 स्वयं च क्षणमेकं तुंगगिरिसमीपे सहकारवने विश्रान्तः । ___ इतो मन्मथराज्ञा रूपसेनकुमारं नगरमध्येऽनालोक्य तस्य शुद्धये सर्वत्र परितः स्वसेवका मुक्ता:, तैरपि गहनवनादिषु विलोकितं, बहवः पथिका: पृष्टाः, परं तस्य क्वापि शुद्धिर्न लब्धा । ततस्ते पश्चान्निवृत्त्य भूपं कथयामासुः, हे स्वामिन् । कुमारस्य शुद्धिस्त्वस्माभिः कुत्रापि न प्राप्ता । तदा विषादपरेण राजा निमित्तज्ञा आहूता:, अथ सदसि समागतास्ते राज्ञा पृष्टा भो निमित्तश्2A ! रूपसेनकुमार: क्व गतोऽस्ति ? कदा च स मिलिष्यतीत्यादि सम्यग्निमित्तं विलोक्य यूयं कथयत । इति नृपेणोक्ते ते स्वस्वबुद्ध्यनुसारेण विमर्श कृत्वा किमपि न कथयन्ति । तदा राज्ञा पुन: पृष्टास्ते कथयामासुः, हे स्वामिंस्तत्सर्वं वृत्तं प्रात: कथयिष्याम: / ततो राज्ञा विसर्जितास्ते प्रभाते पुनरागत्य राजानं कथयामासुः, हे राजन् रूपसेनकुमारसम्बन्धिवृत्तान्तं कथयितुं वयं नेच्छामः, तेन भवद्भिर्न पृष्टव्यं, कथिते च भवतो महदुःखं भविष्यति, तत् श्रुत्वा राजा मूर्छितः, क्षणाच्च पुन: सावधानोऽभूत् । ततो राजा जैनाचार्यमाकार्य तद्विषये पृष्टवान्, तैश्च पद्मावतीदेवीसान्निध्याद्विलोक्य राज्ञोऽग्रे निवेदितं, हे राजस्तद्विषये मया पृष्ठया पद्मावतीदेव्येत्याख्यातमस्ति, यथा 282828282828282828282828 // 13 // For Person Private Use Only
Page #27
--------------------------------------------------------------------------
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 282828282828282828282828 मन्मथराज्ञः पुत्रः, परदेशगतोऽत्र रूपसेनाख्यः । द्वादशवषैरेव हि, मिलिष्यति श्रीकलत्रयुतः ॥ 40 ॥ एतद्विषये च सन्देहो नास्ति, यतो देवभाषितमन्यथा न भवति, तत् श्रुत्वा राज्ञो भृशं दुःखं संजातं, परिवारोऽपि सर्व: सशोकोऽभूत् । राजा सभायामपि नोपविशति, यतस्तेन गुणिना पुत्रेण विना सभा न शोभते, यत: एकेन वनवृक्षण, पुष्पितेन सुगन्धिना । वासितं तदनं सर्वं, सुपुत्रेण कुलं यथा ॥ 41 ॥ एकेन राजहंसेन, या शोभा सरसो भवेत् । न सा बकसहस्रेण, सुपुत्रेण तथा कुलम् ॥ 42 ॥ अहो तेनैव सुपुत्रेण मम कुलस्य ख्यातिर्जाताभूत् । अथ राजा पुनः पुत्रस्य कुशलागमनाय देवानां पूजोपहारधूपभोगादि मनुते । यत: आर्ता देवान्नमस्यन्ति, तपः कुर्वन्ति रोगिणः । निर्धना विनयं यान्ति, वृद्धाः स्युः शीलशालिनः ॥ 43 ॥ पुन: स नृप: सर्वदा तद्विषये शास्त्रज्ञान् वैदेशिकांश्च पृच्छति, एवं स राजा रुपसेनकुमारं मनसा मनागपि na vismarati, yata: 282828282828282828282828 // 14 // Jain Educati For Personal Private Use Only Jaw.jainelibrary.org
Page #28
--------------------------------------------------------------------------
________________ श्रीरूपसेन चरित्रं श्रीरूपसेनचरित्रं 0282828282828282828282828 गुणिणो गुणेहिं दोसेहिं, दुज्जणा सिणेहेण सज्जणा चेव । देसंतरगयावि हु तिन्निवि हियए खडक्कंति ॥ 44 ॥ अथ कियत्समयानन्तरं मन्त्रिप्रभृतीनामाग्रहेण राजा शोकं निवार्य सभायामुपविशन् राज्यकार्याणि करोति स्म । इतो रूपसेन: क्षणं तत्र वने विश्रम्य वनफलानि भक्षयन्नग्रे चलित:, तावता मार्गे तस्यैकः स्थविरो ब्राह्मणो मिलितः, स वृद्धो द्विज: करगृहीतयष्टिरत्यन्तं गतदृष्टितेजा अपि लोभेन भिक्षाद्यर्थं ग्रामं ग्राम प्रति भ्रमति, यत: अंगं गलितं पलितं मुण्डं, जातं दशनविहीनं तुण्डम् । वृद्धो याति गृहीत्वा दण्डं, तदपि न मुंचत्याशापिण्डम् ॥ 45 ॥ अथ तं द्विजं दृष्ट्वा कुमारेण तस्मै नमस्कार: कृतः, द्विजेनापि स्वस्ति भवत्विति कथयित्वा तस्य सन्मुखं विलोकितं, उपलक्षितश्च तेन यदयं मन्मथ-नृपपुत्रो रुपसेनोऽस्तीति । यतो दक्षिणाग्रहणार्थं बहुवारं मन्मथनृपसभागतेन तेन स रूपसेनकुमार: सभायां दृष्टोऽभूत् । अथ कुमारेण द्विजं प्रति प्रोक्तं भो भूदेवास्मिन् गहने वने कुतस्त्वदागमनमभूत् ? द्विजेनोक्तं bho 128282828282828282828282 Jain Educa For Personal & Private Use Only Tipw.jainelibrary.org
Page #29
--------------------------------------------------------------------------
________________ zrIrUpasenacaritraM // Jain Educati EDERERERERERERERERERERY कुमार ! चतुर्थकषायोदयेन [ लोभोदयेन ] / यतो मन्मथराज्ञः पुत्रस्य मया विवाहो जायमानः श्रुतोऽस्ति तेन तत्र दक्षिणार्थं गच्छामि । यतः मोदका यत्र लभ्यते, न दूरे पंचयोजनी । वटका यत्र लभ्यन्ते, न दूरे दशयोजनी ॥ 46 ॥ तत् श्रुत्वा कुमारेणोक्तं सत्यमेतत्तर्हि त्वं तत्र शीघ्रं गच्छ द्विजेन पृष्टं भो कुमारास्मिन्नवसरे गृहं विमुच्य त्वं क्व गच्छसि ? कुमारः प्राह परदेशदिदृक्षया । द्विजेनोक्तमत्र केनापि कारणेन भाव्यं कुमारः प्राह कारणं तु कर्मैव, यतः - किं करोति न हि प्राज्ञः, प्रेर्यमाणश्च कर्मभिः । प्रोक्तैव हि मनुष्याणां बुद्धिः कर्मानुसारिणी ॥ 47 ॥ तत् श्रुत्वा द्विजेनोक्तं नूनं त्वं गृहात्क्रुद्धः सन् गच्छसि अतस्त्वं पश्चाद्वलस्व ! प्राज्ञैर्जनैः क्रोधो न कार्यः, यतः - सर्वोपतापकृत्क्रोधः, क्रोधो वैरस्य कारणम् । दुर्गतिदायकः क्रोधः क्रोधः शमसुखार्गला ॥ 48 ॥ इति द्विजेओक्तेऽपि यदा कुमारः पश्चाद्वलितुं नैच्छत्तदा तेन पुनरुक्तं हे कुमार विदेशा विषमाः त्वं च सरलः सुकुमारोऽसि कुमारः प्राह धीराणां किं विषमं ? यतः - santi, For Personal & Private Use Only EDEREREREREREREREREREREI zrIrUpasena caritraM .. // 16 // v.jainelibrary.org
Page #30
--------------------------------------------------------------------------
________________ श्रीरूपसेन चरित्रं श्रीरुपसेन चरित्रं 2828282828282828282828288 कोऽतिभार: समर्थानां, किं दूरं व्यवसायिनां । को विदेश: सविद्यानां, कः परः प्रियवादिनां ॥ 49 ॥ तेन भो द्विज ! त्वं कनकपुरनगरस्य प्राध्वरं मार्ग मे दर्शय । यदहं तत्र गन्तुमिच्छामि । विप्रः प्राह भो कुमार ! स मार्गस्त्वत्यन्तं विषमोऽस्ति, तत्र च भूरि भयं वर्तते, तेन त्वं तत्र मा गच्छ । कुमारेणोक्तं तस्मिन् मार्गे कस्य भयं वर्तते तन्मे कथय । तेनोक्तं तर्हि शृणु ? इतो दूरे मार्गे एवैको महान वटोऽस्ति, स वटवृक्षश्च शाखाप्रशाखापत्रपुष्पादिभिरलंकृतोऽस्ति, किंच तस्यैकैका शाखा योजनप्रमाणास्ति, चतुर्दिक्षु तासु चतसृषु शाखासु च विद्यासिद्धाश्चत्वारो योगिनो वसन्ति । तेषां चतुर्णां योगिनां दृष्टौ त्वया न गन्तव्यं, यतस्ते मनुष्याणामुपद्रवकारिण: सन्ति, तेन च त्वयान्यमार्गेणान्यस्मिन्नगरे गन्तव्यं, तत् श्रुत्वा कुमार: प्राह भो द्विज तस्मिन् मार्गे गमने मम चेतसि किञ्चिदपि भयं नास्ति, यतो मे तु पुण्यमेव शरणमस्ति, उक्तं च वने रणे शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा, रक्षन्ति पुण्यानि पुराकृतानि ॥ 50 ॥ जिनैर्निरूपिते धर्मे न चलत्यत्र यन्मनः । शूरास्त एव तेषां च, रक्षां कुर्वन्ति देवताः ॥ 51 ॥ 2828282828282828282828286 // 17 // For Person Private Use Only pmeibrary.org
Page #31
--------------------------------------------------------------------------
________________ श्रीरूपसेन चरित्रं श्रीरुपसेन चरित्रं AXXXXXXXXXXXXXXXXXXXXXXX द्विजेनोक्तं तर्हि त्वं मार्गे सावधानो भूया:, इत्युक्त्वा तेनाशीर्वादो दत्तः, यथा तव वर्त्मनि वर्ततां शिवं, पुनरस्त त्वरितं समागमः । अथ साधय साधयेप्सितं, स्मरणीयाः समये वयं वयम् ॥ 52 ॥ अथ कुमारो ब्राह्मणं प्रति जगौ भो द्विज ! त्वया राजगृहे कस्याप्यग्रे मम स्वरूपं न कथनीयं, इत्युक्त्वा तस्मै दक्षिणां दत्त्वा विसृष्टवान् । अथ रूपसेनकुमारो मनसि चिन्तयति नूनं सत्त्वमेव मनुष्याणां श्रेयस्करं, यत:सत्त्वाद्धर्षन्ति पर्जन्याः, सत्त्वात्सिद्ध्यन्ति देवताः । सत्त्वेन धार्यते पृथ्वी, सर्वं सत्त्वे प्रतिष्ठितम् ॥ 53 / / इति विचार्य स पञ्चपरमेष्ठिनमस्कारमेव हृदि ध्यायन्नग्रे चलितः, यत:नमस्कारसमो मन्त्रः, शत्रुञ्जयसमो गिरिः । वीतरागसमो देवो, न भूतो न भविष्यति ॥ 54 ॥ इति ध्यायतस्तस्याग्रे गच्छत: शुभाः शकुना जाता:, यत:कालु हरण होलाहीउं वायस कुक्कर मोर । ए लीजें डाबां भला, जेथी नावे चोर ॥ 55 ॥ जंबूचासवरक्खे, भारंडाए तहेव नूले अ । दंसणमेव पसत्थं, पयाहिणे सव्वसंपत्ती ॥ 56 ॥ 1282828282828282828282828 // 18 // // 18 // Jain Educat For Personal Private Use Only sine bary.org
Page #32
--------------------------------------------------------------------------
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 3282828282828282828282828 अथ तस्य रूपसेनकुमारस्य गच्छतो नकुल: प्रदक्षिणो जातः, एवं गच्छन् स क्रमेण वनपर्वतमालाचोल्लन्धयामास । अथ मध्याह्नसमये तस्यातीवतृड् लग्ना, तेन स चिन्तयामासाहो विदेशे महाकष्टानि, वनं रौद्रं भयं तीव्र, तृषा मां बाधतेऽधिकम् । पादाभ्यां गमनं कष्टं, गन्तव्यं शतयोजनीम् ॥ 57 ॥ अग्रे गच्छन् श्रान्तः सन् स एकस्य निम्बवृक्षस्य छायायामुपविष्टः । तत्र च स गतश्रम: शीतलांगो जातः, तदा तेन चिन्तितमहो विधात्रायमपि वृक्षो रोगनिवारणो निर्मितोऽस्ति, यत: निम्बो वातहर: कलौ सुरतरुः शाखाप्रशाखाकुलः, पितन: कफमारुतवणहरो द्राक्पाचक: शोधकः । कुष्टच्छर्दिविषापहः कृमिहरस्तापस्य निर्नाशको, बालानां हितकारको विजयते निम्बाय तस्मै नमः ॥ 5 ॥ सामान्यवृक्षा अपि मार्गस्था: पथिकानामुपकारिणो भवन्ति, यत: वरं करीरो मरुमार्गवर्ती, समग्रलोकं कुरुते कृतार्थम् । किं कल्पवृक्षैः कनकाचलस्थैः, परोपकारप्रतिलम्भदुःस्थैः ॥ 59 ॥ क्षणं तत्र स्थित्वा यावत्सोऽग्रे गच्छति तावन्निर्मलशीतलजलपूर्णा नद्येका समागता । हृष्टेन SAABRURURU28282828RROR 19 // For Personal Private Use Only Hinww.jainelibrary.org
Page #33
--------------------------------------------------------------------------
________________ zrIrUpasenacaritraM 20 // Jain Educati REREREREREKEKERERERERERE tena नदीतो वस्त्रपूतं जलं पीतं यतः सत्यपूतं वदेद्वाक्यं, मनःपूतं समाचरेत् । दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम् ॥ 60 ॥ पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । मूढैः पाषाणखंडेषु, रत्नसंज्ञाभिधीयते ॥ 61 ॥ अथ स तस्तं कनकपुरं प्रति गच्छन् दूरस्थमुच्चैस्तरं तं वटवृक्षं ददर्श, ततः सावधानतया यावत्तस्य वृक्षस्य समीपे स याति तावत्तैश्चतुर्भिर्योगीन्द्रैः स मार्गे आगच्छन् दृष्टः, तदा ते संमील्य परस्परं कथयामासुरहोऽयं समागच्छन्नरः कोऽपि महापुरुषो ज्ञायते इति विचार्य ते तस्य सन्मुखं चेलुः । ततो यदा ते कुमारस्य दृक्पथं प्राप्तास्तदा तेन चिन्तितं नूनमेते त एव योगिनः संभाव्यन्ते, अतोऽत्र कापि बुद्धिश्चालनीया, यतः ज्यां होये सही बुद्धिडी, न होय तिहां विणास । सुर सर्वे सेवा करे, रहे आगल जिम दास ॥62॥ अथ तस्य कुमारस्य पार्श्वे पञ्च बाणा अभवन् । तन्मध्यात्तेनैको योगिसमक्षं भग्नः, तद् दृष्ट्वा तैर्योगिभिस्तद्भगकारणं कुमारः पृष्टः, तदा कुमारेणोक्तं मया प्राग्यूयं पंच श्रुता अभवन् । तेन च मया युष्मद्वधाय पंच बाणा आनीता आसन्, परं साम्प्रतं तु मया यूयं चत्वार eva For Personal & Private Use Only FRERERERERERERERERERERERE zrIrUpasena caritraM // 20 // jainelibrary.org
Page #34
--------------------------------------------------------------------------
________________ zrIrUpasenacaritraM // 21 Jain Educat GREREREREREREREREREREREI दृष्टाः, तेन च मयैको बाणो भग्नः, किंच युष्माकं शुद्धिं कुर्वतो ममात्र वने बहूनि दिनानि जातानि, अद्यैव भवन्तो ते दृष्टिपथं प्राप्ताः, तत् श्रुत्वा योगिभिश्चिन्तितं नूनमेष कोऽपि सत्त्ववान् रूपवान् तेजस्वी पुरुषो दृश्यते, तेन कमपि बुद्धिदम्भं कृत्त्वामुं पाशे पातयाम:, इति विचिन्त्य ते कुमारं प्रति प्रोचुः, हे सत्पुरुष ! त्वां तु सुजनं दृष्ट्वा वयं तव सन्मुखमागताः स्मः, त्वं चास्माकमुपरि विरूपं चिन्तयसि, वयं त्वेवं जानीमो यद्भवादृशानां संगतिस्तु भाग्येनैव लभ्यते, वयं तु संसारादुद्विग्ना योगिनः स्मः अत्र पुनर्निर्जने वने त्वत्समागमतोऽस्मन्मनोनिवृत्तिर्जातास्ति, यतः - संसारभारखिन्नानां, तिस्रो विश्रामभूमयः । अपत्यं सुकलत्रं च सतां संगतिरेव च ॥ 63 ॥ तत् श्रुत्वा कुमारेणाप्युक्तं भो योगिनो युष्माभिरेतत्सत्यमेवोक्तं यतः - संसारकटुवृक्षस्य द्वे फले अमृतोपमे । सुभाषितरसास्वादः, संगतिः सज्जने जने ॥ 64 ॥ ततो योगिभिर्बहुमानपुरस्सरं स रूपसेनकुमारः स्ववटवृक्षस्याधो नीतः, ततस्तैः कुमारस्याग्रे कपटेन वैराग्यमयवार्ताः कथिताः, ततः कुमारेण तेभ्यः पृष्टं भो भो योगिनो युष्माकं व्रतग्रहणे सति कियन्ति वर्षाणि जातानि ? तैरुक्तमस्माकं योगग्रहणे पञ्चशतानि वर्षाणि जातानि tat For Personal & Private Use Only GRERERERERERERERERERERES zrIrUpasena caritraM 11 21 w.jainelibrary.org
Page #35
--------------------------------------------------------------------------
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं RRURXARXAYRLALARXAUR श्रुत्वा कुमारेणाप्युक्तमहो तर्हि तु पुरातनानां युष्माकं योगिनां दर्शनेन ममापि जन्म सफलं जातं । एवंविधैर्मिष्टवचनैः कुमारोऽपि तान् प्रमोदयामास । यत: प्रियवाक्यप्रसादेन, सर्वे तुष्यन्ति जन्तवः । तस्मात्तदेव वक्तव्यं, वचने का दरिद्रता ॥ 65 ॥ अथ तैः कुमाराय विश्वासप्रतिपादनार्थं प्रोक्तं भो कुमारात:परं त्वमात्मीय एवास्माकमसि, नापरः । तेन त्वदग्रे वयमस्माकं गुप्तवार्तामपि कथयामस्तां च शृणु । अस्माभिरस्मिन् वटे षट्वर्षाणि यावदेकमनसैका देवताराधिता । ततश्च सास्माकं प्रति संतुष्टा जाता, यत: चलचित्तेन यज्जप्तं, जप्तं यन्मेरुलंघनैः । नखाग्रेण च यज्जप्तं, तज्जप्तं निष्फलं भवेत् ॥ 66 ॥ ततस्ते देवताधिष्ठितं सिद्धं वस्तुचतुष्टयं तस्मै कुमाराय दर्शयित्वा तत्प्रभावं चाकथयन् । ततस्तैरुक्तमेषां वस्तूनां विषयेऽस्माकं परस्परं विवादोऽस्ति, ततस्त्वं मध्यस्थीभूयास्माकं विभज्य समर्पय । एषु मध्ये च या कन्थास्ति सा कृतविस्तारा प्रतिदिनं पंचशतदीनारान् यच्छति । अनेन दण्डेन ताडितं वस्तु निर्जीवमपि सजीवं भवति । पात्रं चैतत्सर्वदा लक्षमनुष्ययोग्यं भोजनं ददाति । पादुके चेमे मनोवाञ्छिते स्थानके क्षणमध्ये प्रापयतः । 282828282828282828282828 // 22 // Jain Educati For Personal & Private Use Only Mw.jainelibrary.org
Page #36
--------------------------------------------------------------------------
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 8282828282828282828282828 दीनारपञ्चशतदानपरा च कन्था, निर्जीववस्तुचिरजीवितदश्च दण्डः, पात्रं च लक्षजनभोजनदायकं हि, श्रीपादुके च परदेशगतौ समर्थे ॥ 67 ॥ इति तेषां वस्तूनां प्रभावं श्रुत्वा कुमारेणोक्तं भो योगिनो यदि यूयं मदुक्तं करिष्यथ, तदाहं युष्माकं सर्वेषामपि तुल्यमेव समर्पयिष्यामि, केषामपि नाधिकं न च न्यूनं दास्यामि, तद्विषये च भवद्भिर्मद्वद्धिरपि विलोकनीया । तत् श्रुत्वा तैर्योगिभिरुक्तं हे कुमारास्माकं त्वत्कृतं प्रमाणमेव । अथ कमारेणोक्तं ययं सर्वे चतर्ष दिक्ष दुरं तिष्ठत, यस्यां दिशि यद्वस्त्वहं क्षिपामि तद्वस्तु तेन ग्राह्यं, परं यदाहं सम्यग्विभज्य तालिकात्रयं पातयामि तदैव भवद्भिरत्रागन्तव्यं, तत्समयावधि च दूरं वृक्षान्तरे पृष्टि दत्त्वा स्थेयं, मत्सन्मुखं न विलोकनीयं । एवमरित्वत्युक्त्वा ते दूरं गत्वा विचारयन्ति यत्सम्प्रति कुमारोऽयं विश्वस्तो जातोऽस्ति, अथावसरे चैनमग्निकुण्डे क्षिप्त्वा सुवर्णपुरुषं वयं निष्पादयिष्यामः, एतावतात्र कुमारेण ते पादुके स्वपादयोः परिहिते, दण्डश्च हस्ते धृतः, पात्रकन्थी च स्वपृष्टौ बद्धे । ततस्तेन पादुके प्रति प्रोक्तं भो पादुके ! युवां मां कनकपुरे प्रापयतं । तत्क्षणमेव स गगने समुत्पतितोऽनेकानि कौतुकानि vilokayan 888888888888888888 23 // 82828 For Person Private Use Only
Page #37
--------------------------------------------------------------------------
________________ zrIrUpasenacaritraM || Jain Educa GRERERERERERERERERERERE विमानस्थित इव गन्तुं लग्नः, ततो गगनस्थेनैव तेन योगिनः प्रति कथितं भो योगीन्द्रा मया युष्माकं सर्वेषामपि युक्तं कृतमस्ति, अथ भवद्भिर्मनसि किमपि नानेयं, यतो मया यूयं सर्वेऽपि किमप्यनर्पणात्तुल्या एव कृता: स्थ । एवं स तेषां प्रत्यक्षं तालीत्रयं दत्त्वा वेगेन गगने गच्छंस्तद्दृष्टिपथातीतोऽभूत् । अथ विलक्षीभूतास्ते व्यचिन्तयन्नहो तेन धूर्तेन वयं प्रत्युत वञ्चिताः उक्तं च अन्यथा चिन्तितं कार्यं, विधिना कृतमन्यथा । सरोऽम्भश्चातकेनात्तं, गलरन्ध्रेण गच्छति ॥ 68 ॥ अभिनवसेवकविनयैः, प्राघूर्णोक्तैर्विलासिनीरुदितैः । धूर्तजनवचननिकरै - रिह कश्चिदवञ्चितो नास्ति ॥ 69 ॥ अरे तद्वञ्चनं चिन्त्यमानाः प्रत्युत वयमेव वञ्चिताः, एवं ते विषण्णा योगिनो दुःखीभूताः सन्तो वने भ्रमन्ति स्म । ग्रामे ग्रामे च भिक्षां मार्गयन्ति स्म, एवं तैरिहलोकेऽपि परहत्याचिन्तनपापस्य फलं प्राप्तं, कर्मणां गतिर्विषमास्ति, यतः कृतकर्मक्षयो नारित, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् ॥ 70 ॥ अथ ते योगिनश्चिरन्तनं स्ववासस्थानं तं वटं मुक्त्वा परदेशे प्राप्ताः । itazca sa For Personal & Private Use Only EDERERERERERERERERERERE zrIrUpasena caritraM // 24 //
Page #38
--------------------------------------------------------------------------
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 28282828282828282828282 रूपसेनकुमार: पुण्योदयप्रभावेण रलपुरसिम्न्येकायां शुष्कवाटिकायां समुत्तीर्णः, तत्र च चम्पकाध:स्थितश्चिन्तयति । यत्पादकयोः परीक्षा तु जाता, अथ दण्डपरीक्षा करोमीति विचिन्त्य तेन स शुष्कचम्पकवृक्षो दण्डेन वारत्रयं ताडितो द्रुतमेव पल्लवित:, पुष्पितश्च, तद् दृष्ट्वा हृष्टेन तेन कुमारेण वाटिकागता: सर्वेऽपि शुष्कवृक्षा दण्डेन वारत्रयं ताडिता नवपल्लवा जाता: / एवं सा समस्तापि शुष्का वाटिका दण्डप्रभावेण प्रफुल्लिता जाता । अथ तन्मार्गेण गच्छन्तो लोकास्तां शुष्कामपि वाटिकां क्षणतो नवपल्लवीभूतां विलोक्य विस्मिता: सन्तस्तद्वाटिकाया: स्वामिने मालिकाय तद्विषयां वर्धापनिकां प्रयच्छन्ति, परं स मालिकस्तां वार्तां न मानयति, किंतु मनसि चिन्तयति चेत्कोऽपि देवस्तत्रागत: स्यात्तदा तद्देवप्रभावेणैव सा नवपल्लवा स्यात्, नान्यथा, इति विचिन्त्य तेन मालिकेन तन्निश्चयकरणाय स्वपत्नी मालिनी तत्र प्रेषिता, सापि तत्रागत्य यावत्पश्यति तावल्लोकोक्तं तत्सर्वं सत्यं विलोकयति स्म । तत: सा वाटिकामध्ये गत्वा यावद्विलोकयति तावत्तया चम्पकतरोरधः स दिव्यरूपः कुमार: सुप्तो दृष्टः, तं विलोक्य मालिन्या चिन्तितं नूनमस्य दिव्यपुरुषस्य प्रभावेणैवेयं वाटिका नवपल्लवा 28282828282828282828282 // 25 // Jain For Personal & Private Use Only Iw.jainelibrary.org
Page #39
--------------------------------------------------------------------------
________________ श्रीरूपसेन-1 चरित्रं श्रीरूपसेन चरित्रं 282828282828282828282828 जातास्ति, तेन चायं कुमारो महापुण्यवान् दृश्यते, यत: धरान्तस्थं तरोर्मूल-मुच्छ्रयेणानुमीयते । अदृष्टोऽपि तथा प्राच्यो, धर्मो ज्ञायेत सम्पदा ॥ 71 ॥ अथ येनानेन पुरुषेण मदीया वाटिका नवपल्लवा कृतास्ति तस्य भक्तिं कुर्वे । इति विचिन्त्य सा वाटिकातो मनोहरसुगन्धिपुष्पाणि गृहीत्वा तेषां च चतुःसरं हारं निर्माय जागरणानन्तरं कुमाराय प्राभृतीचकार । तदा कुमारेणाप्युचितदाने तस्यै सुवर्णटंक एको दत्त: / तं गृहीत्वा सा हृष्टा मालिनी कुमारं प्रति जगाद, भो सत्पुरुष ! मम गृहे पादाववधारय तत् श्रुत्वा कुमारेण चिन्तितं नूनमेतद्धनदानफलमेवास्ति । तत: सा मालिनी तं रूपसेनकुमारं सार्थे समादाय ततश्चलिता स्वगृहद्वारे तं संस्थाप्य स्वयं च गृहान्तरं गत्वा तं गृहमध्ये समानयनाय स्वस्वामिनं मालिकं प्रत्यपृच्छत् । तदा स मालिको लकुटं समादाय धावित्वा तां कथयामास, रे रण्डे ! यादृशांस्तादृशानज्ञातान् कथं त्वं गृहमध्ये समानयसि ? मालिन्या भणितं स्वामिन् त्वं कोपं मा करु ! एवंविधोऽतिथिस्तु भाग्येनैव लभ्यते, पुरुषाणां मध्येऽप्यन्तरं वर्तते, यत: वाजिवाहनलोहानां, काष्ठपाषाणवाससाम् । नारीपुरुषतोयाना-मन्तरं महदन्तरम् ॥ 72 ॥ अस्यैव हि पुरुषस्य प्रभावेणास्माकं वाटिका नवपल्लवा जातास्ति, इति कथयित्वा तया 28282828282828282828282 Jain Educa For Personal & Private Use Only Tw.jainelibrary.org
Page #40
--------------------------------------------------------------------------
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं SURURURURURURURURURURURUn कुमारार्पितो दीनारस्तस्मै दर्शित: / दीनारं दृष्ट्वा तु धनग्रथिल इव हृष्टो मालिक: प्रियां प्रत्युवाच, हे प्रिये ! एतस्य प्राघूर्णकस्यादरस्तु त्वया समीचीन: कर्तव्य इत्युक्त्वा स मालिक: स्वयमेव बहिर्गत्वा बहुमानपूर्वकं तं कुमारं स्वगृहमध्ये समानीतवान्, कुशलप्रश्नादिभूरिसत्कारं च तस्य कृतवान्, यत: एहयागच्छ समाविषासनमिदं प्रीतोऽस्मि ते दर्शनात. का वार्ता पुरि दुर्बलोऽसि च कथं कस्माच्चिराद् दृश्यसे ॥ इत्येवं गृहमागतं प्रणयिनं ये प्रश्नयन्त्यादरा, तेषां युक्तमशंकितेन मनसा गन्तं गृहे सर्वदा ॥ 73 ॥ परदेशे प्राप्तानामपि पुण्यवतां जनानां सर्वत्र बहुमानं स्यात् । अथ स कुमारस्तद्गृहे कोणैकमध्ये स्वकन्थादिवस्तुचतुष्टयस्य ग्रन्थि बद्धवा मुमोच, ततोऽसौ नगरमध्ये गत्वा नवनवानि कौतुकानि विलोकयामास, तत्र स नृपावासमहेभ्यमन्दिरहट्टश्रेणिचतुष्पथराजपथदेवकुलमठलेखशालादीनि ददर्श । एवं स नगरमध्ये भ्रमन प्रत्यहं मनोहराणि स्थानानि vilokayana 0282828282828282828282828 // 27 // // 27 // Jain Educat For Personal Private Use Only Www.jainelibrary.org
Page #41
--------------------------------------------------------------------------
________________ zrIrUpasenacaritraM *~* / Jain Educati GAGAGAGRERERERERERERERY vilasati sma / अथैकदा कुमारे बहिर्गते तया मालिन्या सा कुमारसत्कवस्तुग्रन्थिच्छोटिता, तन्मध्ये च योगिजनयोग्यानि कन्थादिवस्तूनि दृष्ट्वा सा मनसि विषण्णा सती चिन्तयामास, नूनमेष कोस्पि धूर्तो योगी संभाव्यते । व्यवहारिवेषेण च मद्गृहे तिष्ठति । नूनं तेन वञ्चनार्थमेव मे सुवर्णको दत्तोऽस्ति, एवं च मां विप्रतार्य स यदि मदीयबालकानपनेष्य हनिष्यति, तदाहं किं करिष्यामि ? मायाविनां हि सर्वथा विश्वासो न कार्यः । यतः त्रिदशा अपि वञ्च्यन्ते, दाम्भिकैः किं पुनर्नराः । देवी यक्षश्च वणिजा, लीलया वञ्चितावहो ॥ 74 ॥ यथा देवपुरे कुलानन्दमदनकलिकाभिधौ दम्पती अपुत्रावास्तां, ताभ्यां पुत्रार्थं चामुण्डायै दीनारत्रिलक्षी मानिता, जाते पुत्रे च पूर्वप्रतिपन्नं लक्षलक्षमूल्यं पुष्पत्रयं घटयित्वा स्थाले च क्षिप्त्वा स चामुण्डाया मन्दिरे समागतः तेभ्य एकं चामुण्डाया भाले शेषं द्वयं च तत्करयोर्मुक्त्वा प्रणामं च विधाय पश्चाद्गच्छता तेनैकं स्वस्य कृते, द्वितीयं स्वपत्नीकृते, तृतीयं च स्वपुत्रकृते, एवं तत्पुष्पत्रयमपि तेन शेषापदे पश्चाद्गृहीतं, एवं च तत्पुष्पत्रयं पश्चाल्लात्वा स स्वगृहं ययौ तदा खिन्नया तया चामुण्डाया देव्यैकस्य यक्षस्य स्वमित्रस्याग्रे For Personal & Private Use Only REDEREREREREDERERE DERERE zrIrUpasena caritraM // 28 // jainelibrary.org
Page #42
--------------------------------------------------------------------------
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 282828282828282828888888 स वृत्तान्त: कथितः, तदा स यक्षः प्राह हे देवि ! सुष्टु जातं यत्त्वमखण्डिता तस्माच्छुटिता, अहं तु तेन वणिजा बहु कदर्थितोऽस्मि, तवृत्तान्तं शृणु ! अनेन वणिजा प्रवहणसंकटे मह्यमेको महिष: प्रतिपन्नोऽभूत, आगते च क्षेमेण यानपात्रे स एकं महिषमानीय तद्गलरज्जु मद्गले बद्ध्ध्या युगपद्वाद्यानि वादयामास । तदा स त्रस्तो महिषो मामपि मूलादुत्पाट्य मयां घर्षयन् धावितुं लग्नः, ततस्त्रुटितरज्जुरहं पथि पतितो लोकैरुत्पाट्य मत्स्थाने स्थापितः, तद्घर्षणक्षतानि त्वद्यापि मां बाधयन्तीत्युक्त्वा तेन देव्या: स्वांगगतघर्षणक्षतानि दर्शितानि, तानि च दृष्ट्वा सा चामुण्डादेव्यपि विलक्षीभूताऽक्षतांगं स्वात्मानं धन्यं मन्यमाना मौनं विधाय स्थिता । अतोऽस्यापि धूर्तस्य मन:परिणामो मया न ज्ञायते । अथ यदा सोऽत्रागमिष्यति तदा तं गृहमध्ये प्रवेष्टुमपि न दास्यामीति विचिन्त्य तया कुमारसत्कानि तानि वस्तूनि रोषाद् गृहपश्चाद्भागस्थे वाटके प्रक्षिप्तानि । इतस्तस्या मालिन्या: पार्श्वे एका प्रतिवेश्मिकी महिला समागता, तस्याः पार्श्वे तया तस्य धूर्तस्य स्वरूपं प्रोक्तं, प्राय: स्त्रीणां हृदये वार्ता न तिष्ठति, इत: स रूपसेनकुमारो नगरकौतुकानि विलोक्य तस्या गृहे समागतः, तदा सा मालिनी tena RSASASRSASRYASRSASRSASR // 29 // Inn Educa For Personal Private Use Only ebay.org
Page #43
--------------------------------------------------------------------------
________________ zrIrUpasenacaritraM // 30 // Jain Educatio ERERERERERERERERERERERE saha कलहं कर्तुं प्रवृत्ता । तदा कुमारेणोक्तं हे भगिनि त्वं निर्हेतुकं विवादं कथं करोषि ? यतः - वैरवैश्वानरव्याधि-वादव्यसनलक्षणाः । महानर्थाय जायन्ते, वकाराः पञ्च वर्धिता: / / 75 / / तेनाहं त्वया सह वादं न करिष्यामि, परं त्वं कथय तवाद्य किं संजातमस्ति ? एवंविधो निबिडस्नेहस्तव क्व गतः ? उक्तं च पतंगरंगवत्प्रीतिः, पामराणां क्षणं भवेत् । चोलमज्जिष्ठवद्येषां धन्यास्ते जगतीतले ॥ 76 ॥ स्त्रीभिः सह ये स्नेहं कुर्वन्ति ते मूर्खा एव । इति कुमारवचनानि श्रुत्वा मालिनीं प्रत्यूचे, अरे मया मुग्धयाद्यावधि तव धूर्तत्वं न ज्ञातं, त्वत्तुल्येन धूर्तपुरुषेण सह ये स्नेहं कुर्वन्ति त एव मूर्खा:, यतः - अभ्रच्छाया तृणादग्निः, खले प्रीतिः स्थले जलम् । वेश्यारागः कुमित्रं च षडेते क्षुधितोपमाः ॥ 77 ॥ तदा कुमारः प्राह, हे मालिनि त्वयाहं धूर्तः कथं ज्ञात: ? यतः - मूखं पद्मदलाकारं, वाचश्चन्दनशीतलाः । हृदयं कर्तरीतुल्यं, त्रिविधं धूर्तलक्षणम् ॥ 77 ॥ मया त्वं कदा वञ्चिता, तदा मालिनी प्राह, भो धूर्त ! त्वं शृणु मयाद्य तव ग्रन्थिच्छोटयित्वा For Personal & Private Use Only INDEREREREREREREREDERERE zrIrUpasena caritraM "I .. jainelibrary.org
Page #44
--------------------------------------------------------------------------
________________ zrIrUpasenacaritraM // Jain Educat CREDERERERERERERERERERY विलोकिता, तदा तन्मध्याद्योगियोग्यवस्तूनि वीक्ष्य मया त्वत्स्वरूपं ज्ञातं यतो धूर्ता ईदृशा एव अतस्त्वं त्वन्निवासकृतेऽन्यत्स्थानं गवेषय, अतः प्रभृति त्वया मद्गृहे नागन्तव्यम् । तत् श्रुत्वा स्युः, कुमारोऽवददरे मालिनि नूनं त्वं मुग्धासि, कस्यापि दुर्जनस्य वचने लग्नासि, तेन चकल्पवृक्षं करीरोऽयं, ज्ञात्वेति मां विमुञ्चसि । राजहंसे स काकोऽयं, कुबुद्धिः कथमीदृशी ॥ 78 ॥ भवतु, मम स्थानानि बहून्यपि सन्ति यतः - अयं निजः परो वेति, गणना लघुचेतसाम् । उदारचरितानां तु, वसुधैव कुटुम्बकम् ॥ 79 ॥ ततः कुमारेण मधुरवचसा तस्यै कथितं हे भगिनि ! तर्हि मद्वस्तुग्रन्थि त्वं समर्पय ! तत् श्रुत्वा तयोक्तं रे धूर्त मया तु तानि कन्थापात्रादीनि वाटके प्रक्षिप्तानि । कुमारः प्राह हे मुग्धे ! कुतस्त्वया तानि मज्जीविततुल्यानि वस्तूनि वाटके क्षिप्तानि ? मया तव किमपराद्धं कृतमस्ति ? ततस्तया तानि वस्तूनि वाटकात्समानीय तस्मै समर्पितानि । अथ कुमारेणोक्तं भोभगिन्येषां कन्थादिवस्तूनां महिमानं त्वं पश्य ! त्वया तु रत्नान्येतानि कर्करधिया प्रक्षिप्तानि, कामकुम्भस्त्वया मृन्मयो घटो ज्ञातः, प्रवालं गुञ्जाधिया मुक्तं, परमेषां वस्तूनां महाप्रभावोऽस्ति, For Personal & Private Use Only KAKAKAREREDEREREREDER zrIrUpasena caritraM // 31 // v.jainelibrary.org
Page #45
--------------------------------------------------------------------------
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 282828282828282828282828 तत् श्रुत्वा विस्मितया तया प्रोक्तं तर्हि त्वं तत्प्रभावं दर्शय ! अथ कुमारेण मन्त्रोच्चारपूर्वकं सा कन्था यावद्विस्तृता तावत्तस्या मध्याद्दीनाराणां पञ्चशती तत्र निपतिता । तत: कुमारेण तस्यै मालिन्यै प्रोक्तं भो भगिन्यथैतद्धनं त्वं गृहाण ! यदियन्ति दिनान्यहं तव गृहे समाधिना स्थितोऽभूवम्, अथ विस्मितया मालिन्या तद्धनं गृहीतम् । इत उत्तममध्यमजनानामन्तरं विलोक्य सा प्रातिवेश्मिकी तं कुमारं कल्पवृक्षतुल्यं ज्ञात्वा प्राह भो सत्पुरुष ! त्वं मम गृहे समागच्छ, सुखेन च चिरकालं तिष्ठ, यदि बहूनि भाग्यानि भवेयुस्तदैव त्वादृशा अतिथयो गृहे समागच्छेयुः, तदा पश्चात्तापं प्राप्तया तया मालिन्या प्रोक्तमरेऽयं कुमारस्तु मद्गृहे एव स्थास्यति, मयैवायं वने गत्वा मद्गृहे समानीतोऽस्ति, कथं त्वं कलहकरणा) मद्गृहे समागतासि ? याहि याहि स्वगेहं ! एवं तयोरन्योन्यं वाद: समभूत्. तत: कुमारेणैते उभे अपि कलहकरणतो निवारिते । अथ कुमारो मालिनी प्रति जगाद हे मालिनि ! त्वया तु मह्यं कथितमस्ति, यद्भवता मद्गृहे न स्थातव्यं, तमुधुनानया प्रातिवेश्मिक्या सह त्वं कलहं कथं करोषि ? नूनमत्र धनमेव कारणमस्ति, यतो यदा वनवासे गच्छन्तौ रामलक्ष्मणौ वशिष्टं गुरुं 282828282828282828282828 32 // // 32 // For Personal Private Use Only
Page #46
--------------------------------------------------------------------------
________________ श्रीरूपसेन चरित्रं श्रीरूपसेनचरित्रं 128282828282828282828282 वन्दितुं तदाश्रमे गतौ, तदा तौ निर्धनौ ज्ञात्वा वशिष्टेनापि सम्प्रत्यहं ध्याने स्थितोऽस्मीति स्वशिष्यमुखेन ताभ्यां ज्ञापितं, ततस्तौ तमवन्दित्वैवाग्रे वने गतौ, ततस्तौ लंकायां गत्वा रावणं च विजित्य बहुपरिवारद्धियुतौ पुनरयोध्यायामागच्छन्तौ मार्गे तापसाश्रमे वशिष्टं वन्दनार्थमागतो, तदा वशिष्टोऽपि तत्सन्मुखमागतो बहुमानं ताभ्यां दत्ते स्म तयोर्बहरादरसत्कार: कृतः, तदा रामेण वशिष्ठं प्रति प्रोक्तं स एवाहं स एव त्वं, स एवायं त्वदाश्रमः । गमनावसरे नाभू-दधुना तु किमादरः ॥ 8 ॥ वशिष्ठ उवाचस एवाहं स एव त्वं, स एवायं मदाश्रमः । तदा त्वं निर्धनो राम !, साम्प्रतं तु धनेश्वरः ॥ 1 ॥ तेन च-धनमर्जय काकुस्थ !, धनमूलमिदं जगत् । अन्तरं नैव पश्यामि, निर्धनस्य मृतस्य च ॥ 2 ॥ तथा भो मालिनि त्वमपि तादृश्येवासि, किंच यत्र विराग उत्पद्यते तत्र तु क्षणमपि न स्थेयम् । इत्युक्त्वा स्वकन्थादि गृहीत्वा रूपसेनकुमारो यावत्तत उत्तिष्ठति, तावत्तया मालिन्या हठेन तद्धस्तात्कन्थापात्रादिग्रन्थिर्गृहीत्वा स्वगृहमध्ये मुक्ता । ततश्च सा तं क्षमयामास, तदा कुमारेण 28282828282828282828282 // 33 // in Educatio For Personal Private Use Only w.jainelibrary.org
Page #47
--------------------------------------------------------------------------
________________ श्रीरूपसेन चरित्रं श्रीरुपसेन चरित्रं 282828282828282828282828 चिन्तितं नूनमेष सर्वो दानमहिमास्ति, यत: याचके कीर्तिपोषाय, स्नेहपोषाय बन्धुषु । सुपात्रे पुण्यपोषाय, दानं क्वापि न निष्फलम् ॥ 3 ॥ अथ तया हृष्टया मालिन्योक्तं भो कुमारात:परं त्वं मे बान्धवोऽसि, अत्र च परमपुरुष एव साक्षी । तत: कुमारोऽपि सुखेनैव तद्गृहे स्थित: एकदा च तेन तद्दण्डादिशेषवस्तुत्रयाणामपि प्रभावस्तस्या अग्रे प्रकटित: / शास्त्रे निषिद्धमपि तस्या अग्रे स्वगुप्तवार्ता तेन प्रकटिता, यत: स्त्रीणां गुह्यं न वक्तव्यं, प्राणैः कण्ठगतैरपि । नीतो हि पक्षिराजेन, पद्मरागो यथा फणी ॥ 4 ॥ ततस्तौ भगिनीबान्धवौ परस्परं निबिडस्नेही जातौ । अथैकदा तौ स्वावासोपरितनभूमिस्थितौ नगररचनां पश्यतः स्म । इतो निकटे कुमारेणैक: सप्तभूमिक आवासो दृष्टः, तदा तेन मालिन्यै पृष्टं, हे भगिनि एष कस्यावासो दृश्यते ? तयोक्तं हे भ्रातरिदं कनकपुराभिधं पत्तनमस्ति, अत्र च कनकप्रभाख्यो राजा राज्यं करोति, तस्य च कनकमालाभिधाना पट्टराजी वर्तते, तत्कुक्षिसम्भवा कनकवत्यभिधाना चैका पुत्री विद्यते, सा कनकवती विद्याद्यनेकगुणालंकृता साक्षात् सरस्वतीवास्ति । किंच सा सर्वोत्तमस्त्रीलक्षणयुता चतुःषष्ठिकलानिपुणात्रावासे वसति । अहं च पुष्पाणि गृहीत्वा 282828282828282828282828 // 34 // Jain Educat For Personal & Private Use Only ww .jainelibrary.org
Page #48
--------------------------------------------------------------------------
________________ zrIrUpasenacaritraM // 35 Jain Educat KERERERERERERERERERERERE तस्या अर्पणार्थं सर्वदा तत्र यामि । अस्यावासस्य षष्ट्यधिकत्रिशतमितानि द्वाराणि सन्ति, चतुरशीतिगवाक्षाश्च वतन्ते, वर्षमध्ये प्रतिदिनं च सैकैकं वारकेण द्वारमुद्घाटयति, तेन द्वारेण च सा नगरकौतुकानि पश्यति, राज्ञ आदेशं विना च सा दृष्टिदोषभयाद्बहिर्न निस्सरति, तत् श्रुत्वा कुमारेण पृष्टं हे भगिनीदमात्मगृहसन्मुखं तस्य प्रासादस्य द्वारं कस्मिन् दिने उद्घाटिष्यते ? सावदत्तदहं सम्यग् न जानामि । अथैवं वार्तां कुर्वतोस्तयोः कनकवत्या तद्गृहसन्मुखं तदेव द्वारमुद्घाटितं, तदा कुमारोऽपि हृष्टः, यत उत्तमानां मनोरथास्तु चिन्तितमात्रा एव सिद्ध्यन्ति । यतः - रम्येषु वस्तुषु मनोहरतां गतेषु रे चित्त खेदमुपयासि मुधा किमत्र । पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा, पुण्यैर्विना न हि भवन्ति समीहितार्थाः ॥ 85 ॥ अथ शुभपुण्यकर्मयोगेन भवितव्यतया च तस्याः कुमार्या दृष्टिः कुमारोपरि पतिता, तेन कुमारस्यापि हर्षो जातः, अथ तां दृष्ट्वा कुमारेण चिन्तितमहोऽस्या रूपनिर्माणं ! अथ तयोर्नेत्रमिलनतः परस्परं स्नेहः समुत्पन्नः । अथ कनकवत्या मनसि चिन्तितं मत्पिता मदर्थं सर्वदा वरं गवेषयति, परं तादृशो योग्यो वरो न लभ्यते, परं दैवयोगेन चेदसौ महापुरुषो For Personal & Private Use Only EDERERERERERERERERERERES zrIrUpasena caritraM / / 35 / / jainelibrary.org
Page #49
--------------------------------------------------------------------------
________________ श्रीरूपसेन श्रीरूपसेन चरित्रं चरित्रं RURUKURUKURUKURUKURUKURUN मम वर: स्यात्तदैव मे जन्म सफलम् । मम मनस्त्वनेनैवाद्य हृतमस्ति, अतोऽस्मिन् जन्मनि तु ममैष एव स्वामी भवत्, अन्यथा मम मरणमेव शरणं. अथ ममैनमभिलाषमहं कस्याग्रे कथयामि ? यत: सो कोवि नत्थि सुजणो, जस्स कहिज्जति हिय्य्दुर्क्खाई। हियए उप्पंति उक्कंठे, पुणोवि हियए विलिजंति ॥ 86 ॥ ततः प्राग्भवस्नेहनिबन्धनेन कुमारस्य मानसेऽपि तथैवाभिलाषो जातः, यत:दृष्टाश्चित्रेऽपि चेतांसि, हरन्ति हरिणीदृशः । किं पुनस्ता: स्मितस्मेर-विभ्रमभ्रमितेक्षणाः ॥ 8 ॥ अहोऽस्या दृग्चातुरी ! विदग्धवनितायाश्च, संगमेनापि यत्सुखम् । क्व तत्प्राकृतनारीणां, गाढालिंगनचुम्बनैः ॥ 8 ॥ अर्थतयोर्दूरस्थयोरपि रविराजीवयोरिव परस्परं विलोकयतोः कोऽपि नव्य: स्नेहः प्रादुर्बभूव, यत:-दूरस्थोऽपि न दूरस्थो, यो वै मनसि वर्तते । हृदयादपि निष्क्रान्तः, समीपस्थोऽपि दूरगः ॥ 89 / / अथ कुमारो दध्यौ चेदस्या: कन्याया: पाणिग्रहणं मया सह स्यात्तदा मम पुण्योदय एव, #888888888888888AXARXA // 36 // JainEduce For Personal Private Use Only
Page #50
--------------------------------------------------------------------------
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 8282828282828282828282828 कथमप्येकवारमपि चेत्तया सह मिलनं स्यात्तदापि मे भाग्योदयः, परं तत्सर्वं मे मनोवाञ्छितं प्राक्तनपुण्येनैव जिनधर्मप्रसादाच्च भविष्यति, यत:जिनधर्मं विना नृणां, न स्युर्वाञ्छितसिद्धयः । सूर्यं विना न कोऽपि स्या-द्राजीवानां विकासकः ॥ 10 ॥ अथ सा कनकवती स्वमनसि चिन्तयति, नूनमस्य वैदेशिकस्य विद्यावत: कापि कला यदि भविष्यति, तदा स स्वयमेव कयापि बुद्ध्या केनाप्युपायेनात्र मम पार्श्वे समागमिष्यतीति चिन्तयन्ती सा चक्रवाकीव तमेव ध्यायन्ती तस्थौ, अथ रूपसेनकुमारस्तत्सकलमपि दिनमतिवाह्य सायं सज्जीभूय लोकप्रचाररहितायां रात्रौ पादुकाप्रयोगेणाकाशमार्गेण तस्या कनकवत्या मन्दिरे प्राप्त: / तदा देवकुमारसदृशं तमेव तत्रागतं विलोक्य राजकुमारी ससम्भ्रमं समुत्थिता, यत: सम्भ्रमः स्नेहमाख्याति, देशमाख्याति भाषितम् । आचार: कुलमाख्याति, वपुराख्याति भोजनम् ॥ 11 ॥ अथ तस्य राजकुमारस्य दर्शनमात्रतस्तस्या मन: प्रफुल्लितम् । ततस्तया तस्य वरासनदानादिभिर्बहुमान-पुरस्सरं प्रतिपत्तिः कृता, ततस्तयोक्तं हे स्वामिन् कथमत्र भवतामागमनं जातं ? का बुद्धिर्भवता विरचिता ? यतोऽत्र मदावासरक्षणार्थं मदीयपित्रा सायुधा: सप्तशतप्राहरिका 8282828282828282828282828 // 37 // Jain Educa For Personal & Private Use Only Paw.jainelibrary.org
Page #51
--------------------------------------------------------------------------
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 28282828282828282828282 मुक्ता: सन्ति, अत: प्रतोलीमार्गेणात्रागमनं प्राणिनां दुष्करमेवास्ति, तत् श्रुत्वा राजकुमारः प्राह हे कामिन्यहं तु देव इव विद्याबलेन सर्वत्रापि गच्छामि । अथ तया चिन्तितं नूनमेष सर्वकलावान् दृश्यते, ततो यथेष मे स्वामी स्यात्तदा तु मम पुण्यतरु: फलित एव । इति विचार्य तयोक्तं हे सत्पुरुषाथ त्वं मम पाणिग्रहणं कुरु ! कुमारेणोक्तं हे सुन्दरि ! त्वं तु विलासवती राजकुमार्यसि, अहं च वैदेशिकोऽस्मि, तेनावयोः संयोग: कथं घटते ? किंच यदि प्रतिपन्नं निर्वाहितं स्यात्तदैव कृत: स्नेहोऽपि सुखकरः, यत: कज्जेण विणा नेहो, अत्यविहूणाण गोवं लोए । पडिवन्ने निव्वहणं, कुणंति जे ते जए विरला ॥ 12 ॥ कनकवत्योक्तं हे स्वामिन्नतः परं तु मम त्वत्पदकमलमेव शरणम्, उक्तेन बहुना किं वा, किं कृतैः शपथैर्घनैः । वदामि सत्यमेवैत-त्यमेव मम मानसे ॥ 13 ॥ अथेति तस्या निश्चयं ज्ञात्वा कुमारेणापि तदुक्तं स्वीकृतम् । अथ सा तत्र कलशचतुष्टयेन चतुरिकां विधाय दीपसाक्षिकं तस्य रूपसेनकुमारस्य पाणिग्रहणं चकार, ततस्तया सह भोगविलासं विधाय कृमार: पुनर्मालिन्या गृहे गत्वा सुप्तः, एवं स रूपसेनकुमार: सर्वदा प्रच्छन्नरीत्या तदावासे 828282828282828282828282 // 38 // // 38 // Jain Eucal For Personal & Private Use Only How.jainelibrary.org
Page #52
--------------------------------------------------------------------------
________________ श्रीरूपसेन चरित्रं श्रीरुपसेन चरित्रं 1282828282828282828282828 गमनागमनं करोति स्म, तया सह भोगसुखान्यनुभवति च, एवं च तयोर्दम्पत्योर्वार्ताविनोदादिभिः सुखमय: कालो गच्छति । यत: गीतशास्त्रविनोदेन, कालो गच्छति धीमताम् । व्यसनेन हि मूर्खाणां, निद्रया कलहेन वा ॥ 14 ॥ अथैकदा तस्या धर्मपरीक्षार्थं कुमारो जगाद अट्ठ मुह नयण सोलस, पनरस जीहा दु चलणजुअलं च । दुन्नि जीय दुन्नि करयल, नमामि हं एरिसं देवं ॥ 15 ॥ तयोत्तरं दत्तं-श्रीपार्श्वनाथः । अथ तया पृष्टंउप्पन्नविमलनाणं, लोयालोयप्पयासदक्खोवि । जं केवली न पासइ, तं दिहें अज्ज राइए ॥ 16 ॥ कुमारेण प्रत्युत्तरं दत्तं 'स्वप्नं' / पुन: कुमारेण पृष्टंका चिवराण पवरा, मरुदेसे किं च दुल्लहं होइ । किं पवणाओ चवलं, दिवसकयं किं हरर्3a पावं ॥ 17 ॥ तयोक्तं 'पडिकुमणं । ' एवं समश्यास्वप्नशकुनज्योति:शास्त्रादिवाआविनोदैस्तयोः सुखलीनयो: कालो gacchati, yata: 0282828282828282828282828 // 39 // For Personal Private Use Only Homeibrary.org
Page #53
--------------------------------------------------------------------------
________________ zrIrUpasenacaritraM // 40 // Jain Educatio REREREREREREREREREREREREI कलाभ्यासैर्गुणोल्लासै- 'रेनोनाशैः कथारसैः । मिथोहासैर्दिनानीह, यान्ति भाग्यवतां सदा ॥ 98 ॥ अथ क्रमेणोद्भिन्नयौवनां कुमारी दृष्ट्वा सर्वा दास्यो भीताः सत्यस्तद्वृत्तान्तं पट्टराज्यै ज्ञापयामासुः, राज्ञ्या पृष्टास्ता जगुः, हे स्वामिनि वयमेतद्विषये किमपि न जानीमः, परं कुमारीमुद्भिन्नयौवनां वीक्ष्य वयमित्यनुमानं कुर्महे, यत्कोऽपि विद्याधरो भूचरो वाऽदृष्ट एव पुरुषो नूनं कुमारीपार्श्वे समागत्य तया सह दुराचारं सेवते, वयं त्वेतन्निवेदयामः, पश्चादस्माकमुपरि दोषो न देयः, अथ विषण्णा राज्ञी तं वृत्तान्तं नृपाय जगौ तदा विस्मितेन राज्ञापि तद्विषये मन्त्रीश्वराः पृष्टाः, तदा तैरुक्तं हे स्वामिस्तत्र तु सप्तशतमिता आरक्षका रक्षिताः सन्ति, तन्मध्यात्तत्र चेत्कोऽपि समागच्छति तदा तस्य महत्साहसं नूनं ज्ञेयं, परमत्र कोऽपि भेदो ज्ञायते, यतः भेदेन दुर्गा गृह्यन्ते, भेदाद्राज्यं विनश्यति । भेदाद् गृहे कलिर्भेदाद्, द्रव्यं चौरा हरन्ति च ॥ 99 ॥ ततः क्रुद्धेन नृपेण ते सप्तशतमिताः प्रतोलीप्राहरिका: स्वसमीपे समाकारिताः, पृथक्पृथक् च पृष्टास्ते कथयामासुः । हे राजन् वयं तु तद्वार्तामपि न विद्मः, राज्ञोक्तं रे दुष्टा यूयं तत्रारक्षकाः 1. पापनाशैरिति । For Personal & Private Use Only RERERERERERERERERERERERY zrIrUpasena caritraM // // jainelibrary.org
Page #54
--------------------------------------------------------------------------
________________ zrIrUpasenacaritraM // 41 Jain Educ ERERERERERERERERERERERY सन्तः कथं तद्वार्तां नाधिगच्छथ ? को जीवितव्यादुद्विग्नोऽस्ति ? कस्य ममापि भयं नास्ति ? अहं युष्माकं सर्वेषामपि शिक्षां करिष्यामीत्युक्त्वा राज्ञा तलारक्षकमाहूय तेषां सर्वेषामपि चौरदण्डकरणाय समादिष्टम् । यदि चैते कुमारिकाप्रासादप्रवेष्टारं दर्शयन्ति तदैव मोच्याः, अथ तारक्षकेणापि विविधप्रकारैः पृष्टा अपि ते भयेन कम्पमानास्तदेवाहु:, यद् हे स्वामिन्नत्र विषये वयं किमपि न जानीमः, तदा तलारक्षो नृपादेशेन तान् सर्वानपि शूलायामारोपणार्थं चतुष्पथे समानयामास । तत्र बहवः पौरलोका मिलिताः, नगरमध्ये महाहाहारवो जातः, ते च कथयितुं लग्नाः, अरे स कोऽपि किं नगरे नास्ति ? य एतेषां मरणभयं निवारयति, अथ तत्र नगरे वेश्यानां सप्तशतगृहाणि सन्ति, ताभिर्वेश्याभिर्मिलित्वा तेषामारक्षकाणां दययेति राज्ञे विज्ञप्तं, हे स्वामिन् केनापि धूर्तेनायमन्यायः कृतोऽस्ति, एते आरक्षकास्तु मुधैव मार्यन्ते, तेन चान्येन पापं कृतं, तदर्थं चान्येषामयं दण्डो जायमानोऽस्ति, यथा दुष्टाश्रयाददुष्टेऽपि, दण्डः पतति दारुणः । मत्कुणानामधिष्ठाना-त्खट्वा दण्डेन ताड्यते ॥100॥ राज्ञोक्तं मत्कृतं पापं हठात्कस्यापि न लगति, उक्तं ca For Personal & Private Use Only GREREDERERERERERERERERE! zrIrUpasena caritraM // 41 // ww.jainelibrary.org
Page #55
--------------------------------------------------------------------------
________________ श्रीरूपसेनचरित्रं श्रीरूपसेन चरित्रं 28282828282828282828282 यो यत्कर्म करोत्यत्र, तत्तद्भुक्ते स एव हि । न ह्यन्येन विषे भुंक्ते, मृत्युरन्यस्य जायते ॥ 10 ॥ वेश्याभिरुक्तं हे स्वामिंस्तत्सर्वं सत्यं, परं मासैकमध्ये वयं तं दुष्टाचारिणं नूनं शोधयित्वा भवतेऽर्पयिष्यामः, अन्यथा ते आरक्षका वयं च सर्वा अपि गृहसर्वस्वदण्डपूर्वकं भवता शूलायामारोपणीयाः । अतो मासं यावत्तेभ्योऽभयदानं प्रयच्छ । राज्ञापि तासां विज्ञप्त्या तत्प्रतिपन्नम् । पौरा अपि हृष्टाः सन्तस्तासां वेश्यानां साधुकारमवदन् । अथ वेश्यानां सा प्रतिज्ञापि सर्वत्र प्रसिद्धाभूत् । ततस्तासां वेश्यानां मध्ये या मुख्या वेश्यासीत्तया स्वबुद्ध्या सिन्दूरमानाय्य राजकन्याया: प्रासादे तस्याः पल्यंकस्य परितः स सिन्दूर: सर्वतो विकीर्णः, अथ ते प्राहरिका अपि सर्वे सावधाना: सन्तो रात्रौ तत्र रक्षां कुर्वन्ति स्म । तत: संध्यायां कुमारस्तथैव गगनमार्गेण तत्र समागतः, तदा कुमार्या तस्मै प्रोक्तं हे स्वामिन्नद्य तु राजसभायां वेश्याभिर्मिलित्वा भवद्ग्रहणप्रतिज्ञा कृतास्ति । तत् श्रुत्वा कुमारेणोक्तं हे प्रिये तद्विषये त्वया मनसि किमपि भयं नानेयं, राजकुमारी पुनरुवाच हे स्वामिंस्ताभिरत्रेदं सिन्दूरकपटं रचितमस्ति, तेन न जानेऽथ किं भविष्यति ! अतस्त्वयापि सावधानतया स्थेयं, कापि बुद्धिश्च चिन्तनीया । atha sa XXXXXXXXXXXXXXXXXXXXXXX // 42 // // 42 // Jain Educat For Personal Private Use Only Ljainelibrary.org
Page #56
--------------------------------------------------------------------------
________________ श्रीरूपसेनचरित्रं श्रीरूपसेन चरित्रं 282828282828282828282828 रूपसेनकुमारस्तत्र कियती वेलां स्थित्वा पुनर्मालिनीगृहे च समागत्य तानि सिन्दूरखटितवस्त्राणि त्यक्त्वा स्नानं कृत्वा नव्यवस्त्राणि च परिधाय व्यवहारिवेषेण चतुष्पथे गतो नानाविधान्याश्चर्याणि पश्यति स्म, पौरवार्ता च शृणोति स्म, अथ द्वितीयदिने कुमार्यावासे सा मुख्या वेश्या समागता सन्ती सिन्दूरमध्ये पुरुषपदानि विलोकयामास । तत: सा नगरमध्ये भ्रमन्ती सिन्दूराक्तपादस्य तस्य पुरुषस्य गवेषणं चकार, परं तया स क्वापि न लब्धः । कुमारस्तु प्रतिदिनं राजकुमार्या आवासे समागत्य विषयसुखं तया सह भुंक्त्वा तथैव करोति, एवं चैकोनत्रिंशद्दिनानि जातानि । ततो वेश्या अपि सर्वाः किंकर्तव्यमूढाः संजाता: सत्यश्चिन्तयामासुरहोऽस्माकमप्येतद्रिञ्छग्राहकपुरुषस्येव संजातम् । यथा राजगृहवासी कोऽपि पुमान् ग्रामान्तरं व्यवसायार्थं धनं गृहीत्वा मार्गे गच्छन्नासीत् । एवं तस्य वनमध्ये गच्छतो मार्गे एको रिञ्छो मिलित:, तं हन्तुं यावत्स रिञ्छस्तत्पृष्ठे धावितस्तदा तत्क्षणं तेन पुंसा स रिञ्छ: कर्णयोधृतः, अथ यथा यथा स रिञ्छस्तं हन्तुमिच्छति, तथा तथा स तस्य को बाढं गृहणाति, एवं च कुर्वतस्तस्य कटित: सा दीनारवंशिका त्रुटिता । tata: 128282828282828282828282 Jain Educat For Personal & Private Use Only Mw.jainelibrary.org
Page #57
--------------------------------------------------------------------------
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 28282828282828282828282 कियन्तो दीनाराश्च भूमौ पतिताः, एवं च तद्वंशिकात एकैको दीनारो भूमौ पतति । इतस्तत्र कोऽपीभ्यस्तत्र मार्गे समागच्छंस्तं तथा कुर्वन्तं दृष्ट्वापृच्छद्भो पुरुष ! त्वयैतत्किं क्रियमाणमस्ति ? तत् श्रुत्वा समुत्पन्नबुद्धिना तेनोक्तमसौ रिञ्छ: कर्णयोर्मर्चमानो दीनारान् मुञ्चति । तत् श्रुत्वा लोभाभिभूत: स इभ्यो जगाद हे सत्पुरुष ! तयेनं रिञ्छं मह्यं देहि यथाहमपि कियतो दीनारान् समर्जयामि । तेनोक्तमहो एवंविधो धनप्रदो रिञ्छो मया तुभ्यं कथं दीयते ? इभ्येनोक्तं भो सत्पुरुष ! त्वं कृपापरोऽसि, ततो मह्यमसौ रिज्छो दीयताम् ! एवमभ्यर्थितेन तेन पुंसापि तस्येभ्यस्य हस्तयोस्तस्य रिञ्छस्य कर्णौ दत्तौ । इभ्येनापि तत्की स्वहस्ताभ्यां बाढं गृहीतौ । तत: स पुमान् भूमिपतितस्वदीनारान् गृहीत्वाग्रे चलित: / इभ्योऽपि दीनारवाञ्छया तस्य रिज्छस्य कर्णी बाढं मर्दयामास । अथ दूरं गत्वा तेन पुंसा तस्येभ्यस्योक्तं भो मित्र ! किं तव दीनारलाभो जात: ? इभ्येनोक्तं हे मित्रासौ रिञ्छस्तु मां हन्तुमिच्छति, तेनोक्तं तस्येनं मुश्चेत्युक्त्वा स तु वेगेन तत: पलायितः । अथ स इभ्यो न च तं रिज्छं मोक्तुं गृहीतुं वा न शक्नोति, एवं लोभाभिभूतेन तेन परकीयं दुःखं स्वस्योपरि गृहीतं, तद्वदस्माभिरपि केवलं कीर्तिवाञ्छयैतन्मरणरूपं 28282828282828282828288 Jain For Personal Private Use Only Minw.jainelibrary.org
Page #58
--------------------------------------------------------------------------
________________ श्रीरूपसेन चरित्रं श्रीरुपसेन चरित्रं RURUKURURURURURURURURURU परकीयं दुःखं स्वायत्तीकृतं । अथ राज्ञः सकाशात्कथं छुटिष्यते ? एवं ते आरक्षकास्ता वेश्याश्च भृशं विलक्षा जाता: / अथ राजा तु कोपाज्जाज्वल्यमानस्वान्त: साक्षात्कृतान्त इव सभायामागत्य ता वेश्या: समाहूयोवाच, अरे वेश्या युष्मद्भिरप्यहं मासं यावद्विप्रतारित:, अथ पश्यत मत्कोपफलम् ! इत्युक्त्वा राजा तलारक्षकमाकार्योक्तवान्, भो तलारक्ष ! एता: सर्वा अपि वेश्या: सर्वानारक्षकांश्च पुरमध्ये विडम्ब्य गृहसर्वस्वग्रहणपूर्वकं शूलायामारोपय ! अथात्र विषयेऽहं पुनर्न प्रष्टव्यः, राज्ञ इत्यादेशं श्रुत्वा सभाजना अपि खेदं प्राप्ताः सन्त इति चिन्तयामासुः माता यदि विषं दद्यात्, पिता विक्रयते सुतम् । राजा हरति सर्वस्वं, पूत्कर्तव्यं ततः क्व च ॥ 103 ॥ अथ सा वार्ता नगरमध्येऽपि प्रसिद्धा जाता । लोका: परस्परं वदन्ति यदेकेन केनापि पापं कृतं, अनर्थस्त्वयं सर्वेषामप्यभवत्, तथा चोक्तं रावणेन कृते पापे, राक्षसानां तु कोटयः । हता: श्रीरामभक्तेन, कुपितेन हनूमता ॥ 104 ॥ अथ मन्त्रिभी राज्ञे विज्ञप्तं, हे स्वामिन्नेतासां वेश्यानां वधकरणे हि महान् दोषोस्ति, शास्त्रोऽपि स्त्रीणां वधो निषिद्धोऽस्ति, तथाहि YRYYRYYYYYYYYY // 55 // For Personal Private Use Only -pinelibrary.org
Page #59
--------------------------------------------------------------------------
________________ zrIrUpasenacaritraM // 46 Jain Educati DERERERERERERERERERERERE समणा गावो वेसा, इत्थीओ बालरोगिबुड्ढा य । एए न हु हंतव्वा, कयावराहावि लोएवि । / 105 / / तत् श्रुत्वापि कुपितेन राज्ञा मन्त्रिवचो न मानितम्, प्रत्युत कर्कशवचनैस्तेन मन्त्र्यपि तर्जितः । पुनर्मन्त्रिणोक्तं, हे स्वामिन् मया त्वेतद्भवतो हितार्थमुक्तमस्ति, अतो भवता मह्यं प्रत्युत कर्कशवचनैस्तर्जनं न युक्तं यतः विरज्यते परिवारो, नित्यं कर्कशभाषया । परिवारे विरक्ते तु प्रभुत्वं हीयते नृणाम् ॥ 106 ॥ इतश्चतुष्पथमध्ये महान् कोलाहलो जातः, बहवो लोकास्तत्र मिलिताः, भयभीताः परस्परं कथयन्ति, अरे एतेषां चौराणां समीपे स्थातुमपि युक्तं न, यतः सर्वथा चौरसंगो हि, विपदे व्रतशालिनाम् । जलहारिघटीपार्श्वे, ताड्यते पश्य झल्लरी ॥ 107 ॥ तावता स रूपसेनकुमारोऽपि नगरकौतुकानि विलोकयंस्तत्र समागत:, लोकानां हाहाकारं श्रुत्वा चतुर्दशशतमनुष्याणां वधं च विज्ञाय तस्य मनसि दया समुत्पन्ना । यतःधर्मो जीवदयातुल्यो, न कोऽपि जगतीतले । तस्मात् सर्वप्रयत्नेन, कार्या जीवदया नृभिः ॥ 108 ॥ एकस्मिन् रक्षिते जीवे, त्रैलोक्यं रक्षितं भवेत् । घातिते घातितं तद्धि तस्माज्जीवान्न घातयेत् ॥ 109 ॥ For Personal & Private Use Only RERERERERERERERERERERERE zrIrUpasena caritraM // 46 // nelibrary.org
Page #60
--------------------------------------------------------------------------
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 282828282828282828282828 न हिंसासदृशं पापं, त्रैलोक्ये सचराचरे । हिंसको नरकं गच्छेत्, स्वर्ग गच्छेदहिंसकः ॥ 110 ॥ स्कन्दपुराणेऽप्युक्तं इह चत्वारि दानानि, प्रोक्तानि परमर्षिभिः । विचार्य नानाशास्त्राणि, शर्मणेऽत्र परस्त्र च ॥ 111 ॥ भीतेभ्यश्चाभयं दानं, व्याधितेऽभ्यस्तथौषधम् । देया विद्यार्थिनां विद्या, देयमन्नं क्षुधातुरे ॥ 112 / / ज्ञानवान् ज्ञानदानेन, निर्भयोऽभयदानतः । अन्नदानात्सुखी नित्यं, निर्व्याधिरौषधाद्भवेत् ॥ 113 / / अथ ममैकस्याप्यन्यायवत: कृते एतेषां सर्वेषामपि मरणं भविष्यति, स्त्रीहत्यापातकं च लगिष्यति, तदानेन जीवितेनापि किं ? यत: अमेध्यमध्ये कीटस्य, सुरेन्द्रस्य सुरालये । समाना जीविताकांक्षा, तुल्यं मृत्युभयं द्रयोः ॥ 114 ॥ अथैतेषां सर्वेषामपि जीवानामहं रक्षां करोमि । यत: इक्कस्स कए नियजीवि-अस्स बहुआओ जीवकोडीओ ॥ दुक्ने ठवंति जे पुण ताण किं सासयं जीअं ॥ 115 / / RURSASANASANAYASASAYASAX // 47 // JninEduc i nal For Personal Private Use Only IMw.jainelibrary.org
Page #61
--------------------------------------------------------------------------
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 282828282828282828282828 इति विचिन्त्य स पापभीरू रूपसेनकुमार: स्वगृहे गत्वा तानि सिन्दूरखरण्टितानि वस्त्राणि च परिधाय सर्वेषु पौरेषु पश्यत्सु सत्सु नृपसभाद्वारे समागतः, प्रतिहारमुखेन राजानं च निवेदयामास यद्भवतां मुखकमलदर्शनार्थं कोऽपि वैदेशिक: समागतोऽस्तीति । ततो नृपादेशेन प्रतिहारेण प्रेषित: स राजसभायां प्राप्तो राजानं प्रणम्य योग्यस्थाने समुपाविशत् । अथ महातेजस्विनं तं रूपसेनकुमारं दृष्ट्वा सभ्या विचारयामासुः, यत्किमयं देवकुमारो वा विद्याधरो वा सहस्रकिरणो वा शीत-करोऽस्ति ? तावता तत्र स्थितया तया मुख्यया वेश्यया सिन्दूरारुणानि तस्य वस्त्रादीनि विलोक्य राज्ञे ज्ञापितं, हे स्वामिन्नेष एव पुरुष: कुमार्या आवासे गत्वा तया सहानाचारं सेवते । तत् श्रुत्वा विस्मितेन राज्ञा तस्यै पृष्टं भो वेश्ये त्वयैतत्कथं ज्ञातं ? ततस्तया तस्य सिन्दूरलिप्तवस्त्राद्यभिज्ञानं दर्शितं, अथ राज्ञा तद्विषये पृष्टो रूपसेनकुमार: प्राह हे स्वामिन् वेश्ययोक्तं सर्वमपि सत्यमस्ति, एतद्राजविरुद्धं कर्म मयैव कृतमस्ति, अतो ममैव दंड: कार्य:, अपरे चेमे सर्वेऽपि मोचनीया:, एतेषां केषामप्यत्र दोषो नास्ति, तद्वचनानि श्रुत्वा सर्वेऽपि सभालोका विस्मिता: सन्तश्चिन्तयामासुरहो तैले मक्षिकावदत्र कुत्र समापतित: ? अमुष्य KYYYYYYYRYYRYYY // 48 // // 48 // JainEduo For Persona P e Use
Page #62
--------------------------------------------------------------------------
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 282828282828282828282828 कीदृशं साहसमस्ति ? मुखे काष्ण्यमपि नास्ति, यत: सन्तो न यान्ति वैवर्ण्य-मापत्सु पतिता अपि । दग्धोऽपि वह्निना शंखः, शुभ्रत्वं नैव मुञ्चति ॥ 116 ॥ तथा-विपदि धैर्यमथाभ्युदये क्षमा, सदसि वाक्पटुता युधि विक्रमः । यशसि चाभिरुचिर्व्यसनं श्रुतौ, प्रकृतिसिद्धमिदं हि महात्मनाम् ॥ 117 / / अथ राज्ञोक्तंधृष्टो दुष्टश्च पापिष्टो, निर्लज्जो निर्दय: कुधी: / निःशूकश्च भवेत्क्रूर, एतच्चौरस्य लक्षणं ॥ 118 ॥ अत: सभायां धाष्येन वदन्नयमेव नूनं चौरो ज्ञायते । तत: कुपितो नृपस्तलारक्षमाकार्यादिदेश, भो तलारक्ष ! विलम्बं विनैनं पापधनं चतुष्पथेषु विडम्बनापूर्वकं भ्रामयित्वा शूलायामारोपय, एवं चात्रैव मिलितं तस्य पापफलं लोकानामपि दर्शय । यत: दुष्टानां दुर्जनानां च, पापिनां क्रूरकर्मणाम् । अनाचारप्रवृत्तानां, पापं फलति तद्भवे ॥ 119 / / तलारक्षेणोक्तं हे स्वामिन् भवत आदेश: प्रमाणम् । अथ रूपसेनकुमारेण राजानं प्रति विज्ञप्तं, हे राजन्नथैतासां वेश्यानामेषां चारक्षकाणामभयदानं दीयताम् ! ततो राज्ञा मुक्तास्ते सर्वेऽपि प्रमुदिता नृपं नमस्कृत्य, स्वस्वस्थानके गताः । नगरमध्येऽपि सर्वेषां हर्षः समुत्पन्न: / पौराश्च 1282828282828282828282828 // 49 // Jain Education For Personal Private Use Only Ww.jainelibrary.org
Page #63
--------------------------------------------------------------------------
________________ zrIrUpasenacaritraM 11 Jain Educati RERERERERERERERERERERERE परस्परं कथयामासुः, यदेतत्सर्वं समीचीनं जातं यद्राज्ञश्चतुर्दशशतमनुष्यवधपापं न लग्नं, अथ स रूपसेनकुमारस्तलारक्षेण वधभूमिं प्रति नीयमानः क्रमेण चतुष्पथे समागात् । तत्र केचिद् दृढप्रहारिवत्तस्य निन्दां कुर्वन्ति केचिच्च तस्योपरि दयां कुवन्ति केचिच्च वदन्ति, यथादीपे पतंगवज्जाले, मत्स्यवत्कर्दमे करी । पाशे मृगस्तथा चैष, संकटे पतितः कथम् ॥ 120 ॥ अपरे चैवं वदन्ति कर्मणा प्रेरितो गच्छेत्, स्वर्गं वा श्वभ्रमेव च । यतो जन्तुरनीशोऽय - मात्मनः सुखदुःखयोः ॥ 121 ॥ कुमारस्तु पञ्चपरमेष्ठिध्यानपरोऽग्रे चलितः, अथैवं तलारक्षस्तं सर्वत्र भ्रामयित्वा सन्ध्यासमये शूलायामारोपयामास । ततः स तलारक्षो राज्ञः पार्श्वे समागत्य कथयामास, हे राजन् मया भवदादेश: कृतोऽस्ति । अथ सा कुमारशूलारोपणवार्ता तया मालिन्या ज्ञाता, तदा सा स्वमनस्यत्यन्तं खेदं कर्तुं लग्ना, हा दैव स सत्पुरुषो राज्ञा मारितः, इति विविधं खेदं कुर्वन्ती सा तस्य गुणान् मुहुर्मुहुः सस्मार, यतः कोकिला सहकारस्य, गुणं स्मरति नित्यशः । कमलस्य गुणं भृङ्गो, राजहंसश्च मानसम् ॥122॥ For Personal & Private Use Only DEREREREREREREREREDERERY zrIrUpasena caritraM 11 jainelibrary.org
Page #64
--------------------------------------------------------------------------
________________ zrIrUpasenacaritraM // 51 Jain Educati REREREREREREREREREREREREI atha तया स्वभर्त्रे मालिकाय ज्ञापितं, हे स्वामिन्ननेन कुमारेण धनार्पणादस्माकमुपरि भूरिरुपकारः कृतोऽस्ति, अथास्मिन्नवसरे वयमपि तस्योपरि चेत्प्रत्युपकारं कुर्महे तदैव योग्यं कथ्यते । यतःदो पुरिसे धरौ धरा, अहवा दोहिं हि धारिआ पुहवी । उवयारे जस्स मणो, उबकरिअं जो न विसर ॥ 123॥ अत्र बहवोऽपि धनवन्तः सन्ति, परमुदारा न सन्ति, अनेन कुमारेण तु स्वौदार्यगुणेनास्माकमुपरि बहुरुपकारः कृतोऽस्ति, तेन हे स्वामिंस्त्वं तत्रेमं दण्डं लात्वा गच्छ । एनं परोपकारिणं कुमारं च जीवापय । रात्रिसमयो जातोऽस्ति, तेन तत्र गत्वा वास्त्रयं त्वमनेन दण्डेन तस्य शरीरं शनैः शनैस्ताडय । यथा स सजीवो भृत्वा सुखी स्यात् । तथा चोक्तं पद्मपुराणेऽपि - परोपकारः कर्तव्यः, प्राणैरपि धनैरपि । परोपकारजं पुण्यं न स्याद्यज्ञशतैरपि ॥ 124 ॥ परोपकरणं येषां, जागर्ति हृदये सन्ताम् । नश्यन्ति विपदस्तेषां सम्पदः स्युः पदे पदे ॥ 125 ॥ तदा मालिकेनोक्तं हे प्रिये ! त्वया सत्यं कथितं परं त्वं मुग्धासि, स्त्रीणां बुद्धिः पाष्णिस्थिता भवति, चेदहं तत्र गत्वा तथा करोमि, राजा चैतच्चरमुखाज्जानाति, तदाहमपि तत्र तथैव द्वितीयो भवामि, तेन च राजविरुद्धमहं सर्वथा न करिष्ये । तत् श्रुत्वा मालिनी प्राह प्रशा For Personal & Private Use Ority REDERERERERERERERERERERER zrIrUpasena caritraM / / 51 / / jainelibrary.org
Page #65
--------------------------------------------------------------------------
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 282828282828282828282824 तु परोपकारकरणावसरोऽस्ति, अस्य जीवितदानोपकारपुण्यं च महाफलाय भविष्यति, यत: तीर्थस्नानैर्न सा शुद्धि-बहुदानैर्न तत्फलम् । तपोभिरुग्रैस्तन्नाप्य-मुपकाराद्यदाप्यते ॥ 126 / / तेन हे स्वामिंस्त्वं साहसं कृत्वा तत्र गच्छ । नूनं तव कार्यसिद्धिर्भविष्यति, एवं तया बहुभिः प्रकारैः कथितेऽपि तेनोक्तमहं तु सर्वथा तत्र नैव यास्यामि, यतो ममापि जीवनेच्छा वर्तते, एवं तन्निश्चयं ज्ञात्वा कृतज्ञा सा मालिन्युवाच हे स्वामिंस्त्वं तर्हि गृहे तिष्ठ । अहमेव तत्र यास्यामीत्युक्त्वा सा दण्डं गृहीत्वा तत्र गता । अथ शूलोपरिस्थ: स कुमारस्तया बोधितोऽपि न वदति स्म, तृषया शुष्कतालुकण्ठौष्टो मूर्छित इव तया स ज्ञात: ततस्तयैकवारं दण्डेन ताडितोऽसौ जृम्भां कृतवान्. पुनस्तयेतस्ततोऽवलोक्य द्वितीयवारं ताडितेन तेन नयने समुद्घाट्य तस्या: सन्मुखं विलोकितं, तदा हृष्टा मालिनी तं तृतीयवारं दण्डेन ताडयामास, तत्क्षणं स सावधानो भूत्वा मालिन्यै जोत्कारं कृतवान् । तयापि तस्याशीर्वादो दत्तः, कथितं च हे बान्धव ! तव कियदुःखं समुत्पन्नं ? कुमारः प्राह हे भगिनि ! मम तु निद्रागताभूत्, तेन मया किमपि दुःखं न ज्ञातमस्ति, त्वयायं ममोपरि महानुपकार: कृतोऽस्ति, ततस्तौ मालिनीकुमारौ कुशलेन स्वगृहं समागतौ । 282828282828282828282828 // 52 // Jain Educatch For Personal & Private Use Only v.jainelibrary.org
Page #66
--------------------------------------------------------------------------
________________ श्रीरूपसेन श्रीरुपसेन चरित्रं चरित्रं 0282828282828282828282828 अथ मालिनी कुमारं प्रति जगाद हे भ्रातरथ त्वया विषादो नैव कार्यः, यत: मानपातोऽपि तस्य स्या-द्यस्य भानोन्नति: क्षितौ । प्रणतिः पादयोरेव, निगडोऽपि पुनस्तयोः ॥ 127 ॥ अथ मालिकोऽपि तं जीवन्तमागतं दृष्ट्वा हृष्टः सन् चिन्तयामास, नूनं मत्स्त्रीकृत उद्यमोऽपि सफलो जातः, ततोऽसौ रुपसेनं प्रति जगाद, हे कुमार तवापि महद्भाग्यं यत्त्वं कष्टाच्छुटितः, कुमारः प्राह युष्मत्प्रसादात्, ये भवादृशाः संकटे जनोपर्युपकारं कुर्वन्ति तैरेव जनैरियं पृथ्व्यलंकृतास्ति उक्तं च विहलं जे अवलंबइ, आवैपडियंवि जो समुद्धरै । सरणागयं च रक्खइ, तेहिं हि अलंकिया पुहवी ॥ 128 ॥ निर्गुणेष्वपि सत्त्वेषु, दयां कुर्वन्ति साधवः । न हि संहरते ज्योत्स्नां, चन्द्रश्चाण्डालवेश्मसु ॥ 129 ॥ मालिकेनोक्तं भो कुमार सर्वोऽप्ययं तव धर्ममहिमा फलितोऽस्ति । एवं विविधवार्ता विधाय सुखसुप्तानां तेषां रात्रिर्व्यतिक्रान्ता, प्रात:कालश्च संजातः, तत: कुमारेण मालिनी प्रति प्रोक्तं हे भगिन्यद्य त्वं पुष्पप्राभृतं गृहीत्वा कुमार्या आवासे गच्छ । तत्र गत्वा च त्वया कुमार्या हर्षविषादपरीक्षा कर्तव्या । सा यदि ममोपरि हर्षं वहन्ती सती ममेदृशं दुःखं ज्ञात्वा दुःख्रिनी RSASRSASRSASASRSASASASAN For Personal & Private Use Only www. library.org
Page #67
--------------------------------------------------------------------------
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 282828282828282828282828 स्यात्तदा त्वया मह्यं कथनीयं, चेत्सा मद्विषये उद्वेगं कुर्वन्ती स्यात्तदा सायं तत्र गत्वा तस्या अहं हर्षमुत्पादयिष्यामि । चेन्मद्विषये तस्या मनसि मनागपि विषादो न स्यात्तदा तस्या गृहे गमनेन किं प्रयोजनं ? यतो नि:स्नेहे प्रीतिकरणत: को रस: ? यत:. पानीयस्य रस: शैत्यं, भोजनस्यादरो रस: / आनुकूल्यं रस: स्त्रीणां, श्रियो दानं रसः परः ॥ 130 ॥ अथ कुमारेणेत्युक्ता मालिनी पुष्पकञ्चुकं ग्रथयित्वा तदावासे प्राप्ता । अथ पुष्पकञ्चुकयुतां मालिनीमागतां विलोक्य सा कनकवती राजकुमारी जगाद हे सख्यद्य त्वं प्राभृतं लात्वा कुतः समागतासि ? अद्य नायं प्राभृतग्रहणावसरः, यतोऽद्य मम प्राणप्रियपतिवियोगो जातोऽस्ति, तेन च मे मनसि साम्प्रतं भृशं दु:खं वर्तते । कस्याग्रे चैतन्मम दुःखस्वरूपं कथयामि ? त्वमेवैका मम जीवनतुल्या सखी वर्तसे, तेन तवाग्रेऽहमेतत्सत्यं कथयामि, यत्पतिविरहो मे विषतुल्य एवाधुना जातोऽस्ति, अथाहं सर्वथा नैव जीविष्यामि, अथ समस्तायामपि निशायां मम निद्रा नागतास्ति, नूनमथाहं विषभक्षणरज्जुपाशादिना मरणं साधयिष्यामि, अद्य तु दैवं ममोपर्येव रुष्टमस्ति, येन मम प्राणनाथरूपं सर्वस्वं संहृतम् । अथ प्राणनाथं विना मम क्षणमपि रतिर्नास्ति, अहं तु 28282828282828282828282 54 // JainEducar For Personal Private Use Only
Page #68
--------------------------------------------------------------------------
________________ // श्रीरूपसेनचरित्रं GAGAGAGAGAGAGAGRERERER तं क्षणमपि नैव विस्मरामि, अथ हे सखि त्वया ममापराधः क्षन्तव्यः, अद्य रात्रावहं प्राणत्यागं करिष्यामि इत्यादि कथयित्वा सा पवनं प्रति जगाद - पवन सुणे एक वातडी, हवे होइस हुं छार । तिण दिसे उडाडजे, जिण दिसि होय भरथार ॥ 131 ॥ इत्यादि प्रलप्य सा स्वपतिस्नेहेन बाढं विलपितुं लग्ना, यतः स्नेहमूलानि दुःखानि, रसमूलाश्च व्याधयः । लोभमूलानि पापानि, त्रीणि त्यक्त्वा सुखी भव ॥ 132 ॥ इत्यादि श्रुत्वा सा मालिनी तां कनकवतीं कुमरणाद्वारयामास, हे सखि ! यदि त्वं मदुक्तं करिष्यसि तदाहं ते कथयामि यत्त्वया मरणं न चिन्त्यं यतो जीवन्नरो भद्रशतानि पश्यति, नृपपरीक्षितस्नेहगंगापतिमन्त्रीश्वरवत्, तद्यथा - कस्यचिन्नृपस्यैको मन्त्रीश्वर आसीत्, तस्य मन्त्रीश्वरस्य गंगाभिधाना पत्नी बभूव, तयोर्दम्पत्योरन्योन्यं महान् स्नेहो बभूव, तयोस्तत्स्वरूपं केनापि राज्ञोऽग्रे निवेदितम् । एकदा तत्परीक्षाकरणकौतुकिना राज्ञा स मंत्रीश्वरः कटके स्वसार्धं गृहीतः, अथ मन्त्री प्रयाणे प्रयाणे स्वप्रियायै गंगायै स्नेहलेखान् प्रेषयामास । अथैकदा राज्ञा तत्स्नेहपरीक्षार्थं स्वसेवकसार्थे गंगायै For Personal & Private Use Only KAGREREREREDERERERERURY zrIrUpasena caritraM / / 55 / / w.jainelibrary.org
Page #69
--------------------------------------------------------------------------
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 828282828282828282828282 लेख: प्रेषितः, गंगया च स लेखो वाचित:, तन्मध्ये लिखितमासीद्यन्मन्त्रीश्वरो मृत इति, तद्वाचयन्त्यैव तया स्नेहवशात्स्वप्राणास्त्यक्ताः, अथ तेन सेवकेन पश्चादागत्य गंगायास्तत्स्वरूपं राजे निवेदितं, ततो राजा मन्त्रीश्वरस्योत्तारके गत्वा तस्या मरणं ज्ञापितं, तत् श्रुत्वैव मन्त्रीश्वरो मूछित:, शीतोपचारैर्लब्धसंज्ञ: स आत्मघाताय तत्परो बभूव, परं पश्चात्तापपरेण राज्ञा तत्सर्वं स्वरूपं निवेद्य क्षामयित्वा च बहुकथनपूर्वकं स मरणाद्रक्षितः, ततो द्वादशवर्षानन्तरं स मन्त्रीश्वरः स्वपत्न्यस्थीनि गृहीत्वा गंगायां क्षेपणार्थं गतः । ततः स स्नात्वा तान्यस्थीनि यावत्तन्नाम्ना गंगायां प्रक्षिपति तावत्तत्र वाणारसीनृपतिपुत्री सखीयुता स्नानार्थमागता, तस्याश्च पूर्वभवसम्बन्धिस्वनामादि श्रुत्वा तत्क्षणं जातिस्मरणज्ञानं समुत्पन्नं, तत्कालं सा मूर्छामासाद्य भूमौ पतिता । तदा व्याकुलाभि: सखीभिस्तद्वृत्तान्तो राज्ञे ज्ञापित:, राजापि तूर्णं तत्र समागतः, तदा सखीभिरुक्तं हे स्वामिन्ननेन वैदेशिकेन किमपि मन्त्रादिकं भणितं, तेन चासौ कुमारी भूमौ पतिता । इत: शीतोपचारैः सचेतनीभूता कुमारी जगौ, हे तातास्य वैदेशिकस्य यदि यूयं किमपि विरूपं करिष्यथ तदाहं प्राणत्यागं करिष्ये, तदाकर्ण्य विस्मितेन राजा पृष्टा सा कुमारी सर्वं निजपूर्वभववृत्तान्तं 282828282828282828282828 Jain Educa For Personal Private Use Only Mw.jainelibrary.org
Page #70
--------------------------------------------------------------------------
________________ zrIrUpasenacaritraM Jain Educat EREREREREREREREREREREREK jagau, असावेव मन्त्रीश्वरो मम पूर्वभवभर्तास्ति, तेनानेनैव सार्धं मम पाणिग्रहणं कारय ? अन्यथाहं काष्ठभक्षणं करिष्ये, राजापि तत् श्रुत्वा भूरिसन्मानपूर्वकं तं मन्त्रीश्वरं स्वगृहे समानीय तया स्वपुत्र्या सह तस्य पाणिग्रहणं कारयामास । एवं जीवतो मन्त्रिणः सैव भार्या प्राप्ता । तथा त्वमपि मरणं मा चिन्तय ! यतः विपद्यपि गता: सन्त:, पापकर्म न कुर्वते । हंसः कुर्कुटवत्कीटा - नत्ति किं क्षुधितोऽपि हि ॥ 133 ॥ एवंविधानि मालिन्या वचनानि श्रुत्वा तया राजकन्ययोक्तं हे सखि प्राणनाथेन विनोत्तमस्त्रीणामवस्थानं न युक्तं, पतिरहिता हि स्त्रिय: स्थाने स्थाने पराभवं प्राप्नुवन्ति, उक्तं चविवाहे पुण्यकार्यादौ, मंगलं सधवाः स्त्रियः । विधवा गर्हिता लोके, प्राप्नुवन्ति पराभवम् ॥ 134 ॥ अथ मालिन्योक्तं हे सखि ! त्वं विषादं मा कुरु, तव भर्ता कुशलेन वर्तते, तत् श्रुत्वा सा प्राह हे सखि स मम पतिर्यदि जीवति तर्हि जगति कोऽपि न मृत्युं प्राप्नुयात् । ततो मालिन्या तद्विषयेऽके शपथाः कृताः, उक्तं च हे सखि त्वमद्य सन्ध्यावधि विलम्बस्व ! चेदद्य स प्राक्तनवेलायां तव पार्श्वे न समागच्छेत्तदा त्वया मरणं चिन्त्यं नूनं मदुक्तमन्यथा नैव भविष्यति । इत्युक्त्वा For Personal & Private Use Only EREREREREREREREREREREREI zrIrUpasena caritraM // 57 * w.jainelibrary.org
Page #71
--------------------------------------------------------------------------
________________ zrIrUpasenacaritraM || Jain Educa RERERERERERERERERERERER मालिनी तस्यै तत्पुष्पकञ्चुकं समर्प्य स्वगृहे समागता । ततस्तया कुमाराय तस्याः सर्वोऽपि वृत्तान्तः कथितः पुनरुक्तं च मया साद्य सन्ध्यावधि मरणाद्रक्षितास्ति । तत् श्रुत्वा कुमारो हृष्टः सन् वर्षसमानं तद्दिनं कथमप्यतिवाह्य रात्रौ पादुके परिधाय तस्या आवासे प्राप्तः, ततस्तं कुमारं समागतं दृष्ट्वा मेघवृष्टिं विलोक्य मयूरीव सातीवप्रमोदं प्राप्ता यतः अमृतं शिशिरे वह्नि - स्मृतं क्षीरभोजनं । अमृतं राजसन्मान -ममृतं प्रियदर्शनम् ॥ 135 ॥ ततः कुमारेणोक्तं हे प्रियेऽथात्रावस्थानं न युक्तमिति कथयित्वा स रूपसेनकुमारो मालिनीगृहात्स्ववस्तुग्रन्थि समादाय तामकथयित्वैव प्रियायुतः पादुकाप्रयोगेण तत्रैव वटवृक्षे समागत:, तत्र वटशाखायां च ताभ्यां रात्रौ विश्रामो गृहीतः, तदा कनकवती सुप्ता, कुमारश्च जागरुकोऽस्थात्. यतः उद्यमे नास्ति दारिद्र्यं जपने नास्ति पातकम् । मौनेन कलहो नास्ति, नारित जागरतो भयम् ॥ 136 ॥ निर्धना धनवन्तश्च नृपास्तदधिकारिणः । प्रवासिनश्च वेश्याश्च, न स्वपन्ति कदाचन ॥ 137 ॥ अथैतस्मिन्नवसरे तत्रैको योग्येका योगिनी च, तौ दम्पती क्वापि गच्छन्तौ रात्रौ विश्रामार्थं For Personal & Private Use Only REDERERERERERERERERERERE zrIrUpasena caritraM 58 // w.jainelibrary.org
Page #72
--------------------------------------------------------------------------
________________ श्रीरूपसेनचरित्रं ॥ RERERERERERERERERERERERE समागत्य तस्यैव वटवृक्षस्यैकायां शाखायां स्थितौ । इतः स योगी तत्स्थानं दृष्ट्वा बाढं रुदितुं लग्नः योगिन्या वारितोऽपि स रुदनतो न तिष्ठति । तदा योगिन्या पृष्टं हे स्वामिंस्त्वमस्यां वेलायामेतस्मिन् रौद्रे स्थानके कस्माद्रुदनं करोषि ? तेनोक्तं हे प्रिये ! त्वमेतद् वृत्तान्तं शृणुअस्मिन्नेव वटवृक्षे वयं चत्वारो योगिनः समसुखदुःखाश्चतुशतवर्षाणि यावत्स्थिता । ध्यानतुष्टदेवतार्पितकन्थादिवस्तुचतुष्टयप्रसादान्महासुखं चान्वभवाम, परमेकदा कोऽपि धूर्तोऽत्र समागत्यास्मान् वञ्चयित्वा महाप्रभावयुतं तद्वस्तुचतुष्टयं च गृहीत्वा पलायितः, अस्मिन् स्थाने चेत्यादिस्मरणतो मम रुदनं समागतम् । अतो हे प्रिये जगति कस्यापि विश्वासकरणं न युक्तं, यतः - न विश्वसेदमित्रस्य, मित्रस्यापि न विश्वसेत् । कदाचित्कुपितं मित्रं सर्वं गुह्यं प्रकाशयेत् ॥ 138 ॥ तेन धनाधिगमनादहं रोदिमि, तत् श्रुत्वा योगिन्योक्तमथारण्यरुदितेन किं स्यात् ? यतः भवितव्यं भवत्येव, कर्मणामीदृशी गतिः । विपत्तौ किं विषादेन, सम्पत्तौ हर्षणेन किम् ॥ 139 ॥ किंच तद्वस्तुभ्योऽपि कस्याप्युपकार एव भविष्यति, लक्ष्म्याः फलमप्येतदेव, नो चेद्विनाशः स्यात्, उक्तं ca For Personal & Private Use Only REDEREREREDERERERERERERY zrIrUpasena caritraM / / 59 / / jainelibrary.org
Page #73
--------------------------------------------------------------------------
________________ zrIrUpasenacaritraM || Jain Educat REDEREREREDEREREREREDERY दानं भोगो नाश - स्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुंक्ते, तस्य तृतीया गतिर्भवति ॥ 140 ॥ यदि धनं नश्यति पुत्रोऽपि, विपद्य क्वापि गच्छति । नहि शक्या गतिर्ज्ञातुं धनस्य निधनस्य च ॥ 141 ॥ वनकुसुमं कृपणश्रीः कूपच्छाया सुरंगधूलिश्च । तत्रैव यान्ति विलयं, मनोरथा भाग्यहीनानाम् ॥ 142 ॥ कीटिकासञ्चितं धान्यं, मक्षिकासञ्चितं मधु । कृपणैः सञ्चिता लक्ष्मीरन्यैस्तु परिभुज्यते ॥ 143 ॥ तेन हे स्वामिंस्त्वया दुःखं न करणीयं, पुनस्तया योगी पृष्टः, हे स्वामिन्नियन्ति वर्षाणि यूयमत्र स्थितास्तदात्र कापि मूलिका जटिका वा भवद्भिराश्चर्यकारिणी दृष्टा न वा ? तदा योगी प्राहास्मिन् प्रदेशे चैक एवंविधो वृक्षोऽस्ति यस्याघ्रातया मूलिकया मनुष्यो मर्कटो भवेत्, तत् श्रुत्वा सा प्राह हे स्वामिन् यया मूलिकया मनुष्योऽपि पशुत्वं प्राप्नुयात्तया मूलिका किं प्रयोजनम् ? पुनर्योगी प्राह हे प्रिये द्वितीयाप्यत्रैकैवंविधा मूलिकास्ति यया चाघ्रातया मर्कटोस्पि मनुष्यः स्यात्, ततो योगिन्या प्रेरितो योगी तन्मूलिकाद्वयं गृहीत्वा स्वपत्नीयुतोऽन्यत्र ययौ । अथायं सर्वोऽपि वृत्तान्तो जागरुकेण रूपसेनकुमारेण श्रुतो दृष्टश्च । ततो विस्मितेन कुमारेणापि For Personal & Private Use Only RERERERERERERERERERERERY zrIrUpasena caritraM // 60 //
Page #74
--------------------------------------------------------------------------
________________ श्रीरूपसेनचरित्रं श्रीरूपसेन चरित्रं YYYYYYYYYYYY तन्मूलिकाद्वयं गृहीतं । अथ कनकवती जागृता । कुमारश्च सुप्तः, क्षणेन तस्य निद्रापि समागता । तत: कनकवत्या चिन्तितमेतद्ग्रन्थि विलोकयामीति, ततो यावत्तां ग्रन्थि छोटयित्वा सा विलोकयति तावत्तया तन्मध्ये कन्थापात्रदण्डादि दृष्टं, तद् दृष्ट्वा चमत्कृता सा चिन्तयामास नूनमयं कोऽपि धूर्तो योगी दृश्यते, वेषपरावर्तनेन धूर्तविद्ययाडम्बरेण चाहं मुग्धानेनेयत्कालं विप्रतारितास्मि, यत: प्रथमं डम्बरं दृष्ट्वा, न प्रतीयाद्धिचक्षणः । अत्यल्पपठितं कीरं, मेने व कुट्टिनी यथा ॥ 144 ॥ तथाहि-सिन्दूरपुरे मदनकाभिधो धूर्त एको विप्र आसीत् । तेनैक: शुकः पाठयितुमारेभे, परं तस्य शुकस्य तु किमपि नायाति । ततस्तेन शठेन 'वीसे वीसा' इत्येकमेव पदं स पाठितः, ततस्तं सुन्दरपञ्जरमध्ये संस्थाप्य चतुष्पथे तद्विक्रयार्थं स्थितः, इत एका वेश्या तत्र समायाता, तया विप्रं प्रति पृष्टं भो विप्रायं शुक: किं वेत्ति ? विप्रः प्राहायं तु सर्वमपि वेत्ति, त्वं स्वयमेव पृच्छ ! ततस्तया शुकं प्रति पृष्ट भो शुक ! त्वं मातृकां पठितुं वेत्सि ? शुकेनोक्तं 'वीसे वीसा' ततस्तया हृष्टया स शुको ब्राह्मणं प्रति बहुद्रव्यं दत्त्वा गृहीतः, गृहे समागत्य पृष्टः 028282828282828282828288 // 61 // For Personal Private Use Only Wrianelibrary.org
Page #75
--------------------------------------------------------------------------
________________ zrIrUpasenacaritraM .. Jain Educati AKAGAGAUDERERERERERERERE sa zukastu tadeva पदमाह । ततस्तया ज्ञातमहो धूर्तेन तेन विप्रेणाहं बाढं वञ्चिता, एवमहमप्यनेन धूर्तेनेयत्कालं विप्रतारिता । अरेरे राजकुमार्या ममानेन योगिना सह संयोगो जातः, अहो कर्मणां गतिर्विचित्रास्ति, यतः - अघटितघटितानि घटयति, सुघटितघटितानि जर्जरीकुरुते । विधिरेव तानि घटयति, यानि पुमान्नैव चिन्तयति ॥ 145 ॥ हाहा दैवेन दुर्घटं घटितं, अहो नीचजातीयजनसंगान्मरणमेव श्रेयस्करम् । अथ त्वहं यदि पश्चाद्यामि तदैव वरमिति विचिन्त्य सा तद्वस्तुचतुष्टयं गृहीत्वा पादुकाप्रयोगेण शीघ्रं स्वनगरे स्वावासे प्राप्ता, केनापि च तद्गमनागमनं न ज्ञातं, अहो निर्बुद्धिकत्वेन दृढस्नेहाभावेन च सा मूर्खा तं चिन्तामणितुल्यमपि त्यक्त्वा गता, यतः - अनृतं साहसं माया, मूर्खत्वमतिलोभता । अशोचं निर्दयत्वं च, स्त्रीणां दोषाः स्वभावजाः ॥ 146 ॥ स्त्रीणां हि प्रायोऽविमृश्यकारित्वमेव स्यात् । इतोऽत्र कुमारो जागरितः स्वप्रियामालापयति, परं कोऽप्युत्तरं न ददाति तदा तेनान्धकारे ज्ञातं यत्तस्या निद्रा समागता भविष्यति । ततस्तां For Personal & Private Use Only RERERERERERERERERERERERY zrIrUpasena caritraM 11 // jainelibrary.org
Page #76
--------------------------------------------------------------------------
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 8282828282828282828282828 स जागरयति-प्रोज्जृम्भते परिमल: कमलावलीनां, शब्दं करोति च तरूपरि ताम्रचूडः । शृङ्गं पवित्रयति मेरुगिरेविवस्वा-नुत्थीयतां सुनयने ! रजनी जगाम ॥ 147 ॥ तथापि सा न वदति । पुनः क्षणं प्रतीक्ष्य स स्वप्रियामुद्दिश्य बभाषेएते व्रजन्ति हरिणास्तृणभक्षणाय, चूणिं विधातुमथ यान्ति हि पक्षिणोऽपि । मार्गस्तथा पथिकलोकगणप्रपूर्ण, उत्थीयतां सुनयने रजनी जगाम ॥ 14 ॥ इत्युक्तेऽपि किञ्चिदप्युत्तरमलब्ध्वा विस्मितो रूपसेनकुमारो यावत्सावधानतया विलोकयति तावत्तत्र स्वभार्यां न पश्यति स्म, कन्थादिवस्तुचतुष्टयमपि न विलोकयति स्म । अहो मम निद्रामध्ये इदं किं जातं ? यत: निद्रा मूलमनर्थानां, निद्रा श्रेयोविघातिनी । निद्रा प्रमादजननी, निद्रा संसारखर्धनी ॥ 149 ॥ नूनं मनुष्याणां निद्रया हानिरेव स्यात्, उक्तं चआजन्मोपार्जितं द्रव्यं, निद्रया व्यवहारिणाम् । चौरैस्तु गृह्यते सर्वं, तस्मादेतां विवर्जयेत् ॥ 150 ॥ ततोऽसावुत्थाय तां सर्वत्र विलोकयामास, परं सा न लब्धा. ततः sa manasi cintayatyaho 8882828282828282828282828 Jnin Educat For Personal Private Use Only
Page #77
--------------------------------------------------------------------------
________________ zrIrUpasenacaritraM ! Jain Educat RERERERERERERERERERERE RY नूनं सा मातृपितृमिलनमनोरथा पुनः स्वस्थानक एव गता संभाव्यते, परं सा मम दिव्यवस्तुग्रन्थिमप्यादाय यद्गता तदैतत्कार्यं मम दुःखं करोति, यतः - रात्रिर्गमिष्यति भविष्यति सुप्रभातं, भास्वानुदेष्यति हसिष्यति पंकजं च । इत्थं विचिन्तयति कोशगते द्विरेफे । हां हन्त हन्त नलिनीं गज उज्जहार । / 151 / / ततः कुमारेण चिन्तितं नूनं सापि मालिनीव मम योगिस्वरूपं ज्ञात्वा भीता सती पश्चात्स्वगृहे गता संभाव्यते, मूर्खत्वेनौत्सुक्यत्वेन च तयैवं कृतं ज्ञायते, यतः मूर्खस्य पापस्य न किञ्चिदन्तरं, बालस्य वृद्धस्य न किञ्चिदन्तरं । विषस्य तैलस्य न किञ्चिदन्तरं, मृतामृतस्यापि न किञ्चिदन्तरं । / 152 / अहो स्त्रीणां ये विश्वासं कुर्वन्ति ते मूर्खा एव यत: नदीनारीनरेन्द्राणां नीचनागिनीयोगिनाम् । नखिनां च न विश्वासः, कर्तव्य: सुमनस्विना ॥ 153 / / ततः कुमारो मर्कटमनुष्यभवनमूलिकाद्वयं गृहीत्वा एकया मूलिकया च स्वयं मर्कटीभूय कियद्भिर्दिनैः स कनकपुरे तस्यामेव वाटिकायां गतः, ततोऽसौ द्वितीयां मूलिकामाघ्राय यथास्थितस्वरूपो जात: सन् चम्पकवृक्षतले सुप्तः । For Personal & Private Use Only REDGRURYRERERERERERERERY zrIrUpasena caritraM " * 11 v.jainelibrary.org
Page #78
--------------------------------------------------------------------------
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 8282828282828282828282828 इत: सा मालिन्यपि पुष्पग्रहणार्थं तत्र समायाता, कुमारं च दृष्ट्वा हृष्टा सत्युवाच, भो भ्रातस्त्वमियन्ति दिनानि क्व गतोऽभू: ? केन कारणेन कस्मै लाभाय कस्य मिलनार्थं वा गत आसी: ? तत् श्रुत्वा रूपसेनकुमारेणोक्तं हे भगिनि त्वं शृणु ! इत्युक्त्वा कुमारेण सकलमपि कनकवत्या: स्वरूपं तस्या अग्रे निवेदितम् । तदा विस्मितया तया पृष्टं, हे भ्रात: सा कनकवती त्वत्रैव स्थितास्त्यहं तु सर्वदा तस्याः पार्श्व गच्छामि । तेनोक्तं तस्यां रात्रौ सा मया सार्धं समागताभूत, परं मयि निद्राणे सा मम सर्वस्वं लात्वात्रागतास्ति, एवं च तया मया सार्धं विश्वासघात: कृतोऽस्ति, ततोऽथ तस्यास्तद्विश्वासघातफलदर्शनार्थं ममाभिलाषो वर्त्तते । तत् श्रुत्वा मालिन्योक्तं हे भ्रातरबलोपरि क: कोप: ? कीटिकोपरि क: कटकाकोप: ? कुमारेणोक्तमथैकवारं तस्या: समीपे गन्तुं ममेच्छा वर्तते, मालिन्योक्तं तत्र तु सप्तशतमिता आरक्षका: सन्ति, ततो विना पादुके तत्र गमनमशक्यमेव । कुमारेणोक्तं हे भगिनि तत्र गमने मम पार्श्वे एका बुद्धिवर्तते, ततो यदि त्वं मे कथितं करोषि तदा तां बुद्धिमहं कथयामि । तवृत्तान्तस्तु त्वया कस्याप्यने न कथनीयः, यन्मम स्त्रीणां विश्वासो नास्ति, स्त्रीणां हृदये गाम्भीर्यं न स्यात, yata: 282828282828282828282828 65 Jain Educat For Personal & Private Use Only sow.jainelibrary.org
Page #79
--------------------------------------------------------------------------
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 282828282828282828282829 अपसेत्ववटे नीरं, चालिन्यां सूक्ष्मपिष्टकम् । स्त्रीणां च हृदये वार्ता, न तिष्ठन्ति कदाचन ॥ 154 ॥ तेनैव हेतुना त्वामहं दृढं कथयन्नस्मि । मालिन्योक्तं हे बान्धव त्वमेवं पुन: पुन: कस्माद्वदसि ? सर्वा अपि स्त्रियस्तुल्या न स्युः, अतस्त्वं मे निःशंकं कथय ? तदा कुमार: प्राह हे भगिनि शृणु । अहं केनाप्युपायेन मर्कटो भविष्यामि, ततश्च त्वया मर्कटरूपं मामादायैकदा राजकुमार्या आवासे गन्तव्यं । ततो यदा सा कुमारी मर्कटरूपं मां क्रीडार्थं मार्गयेत्तदा त्वया सहसाहं नार्पणीयः, परं यद्यत्याग्रहं कुर्यात्तदा त्वयाहमर्पणीयः, यथेच्छं मूल्यद्रव्यं च गृहणीयं, एवं च कृते तवापि लाभो ममापि च कार्यसिद्धिर्भविष्यति, तत् श्रुत्वा तयोक्तं हे भ्रातस्त्वदुक्तं मम प्रमाणमेव, अहमपि तथैव करिष्यामि । तत: कुमारो मर्कटरूपो जात:, तं मर्कटं च लात्वा सा मालिनी स्वगृहे समायाता. तत: सा तं मर्कटं कपर्दिकाघुघुरिकावस्त्रादिभिरलंकृत्य तेन सह कनकवत्याः प्रासादे गता । तत्र पुष्पादिप्राभृतं विधाय प्रणामं कुर्वन्ती सा मालिनी कुमार्या पृष्टा, हे सखि एष मर्कटस्तु सुन्दरो दृश्यमानोऽस्ति, तस्येनं क्रीडाविनोदार्थ मह्यं समर्पय ! तत् श्रुत्वा मालिनी प्राह, हे स्वामिनि सर्वमपि त्वदायत्तमेवास्ति, परमयं मर्कटस्तु मम वाटिकाया 2U828282828282828AVAA For Personal Private Use Only
Page #80
--------------------------------------------------------------------------
________________ zrIrUpasenacaritraM // 67 Jain Educati AERGAGAGAGAGAGAGRERERERE रक्षकोऽस्ति मम भर्तुरपि स प्राणप्रियोऽस्ति मे बालका अपि चैतेन सह क्रीडां कुर्वन्ति, तेन सतुभ्यं कथमर्पयितुं शक्यते । तदा कुमारी प्राह त्वं किमपि द्रव्यं गृहाण, परं ममैनं मर्कटमर्पय । येन मे दिनानि सुखेन यान्ति । ततः कुमार्या तस्यै मालिन्यै एको दीनार एका च वर्या शाटिका दत्ता, एवमतीवाग्रहतो मालिन्यापि तस्यै मर्कटो दत्तः ततो मालिनी स्वमन्दिरे गता, कुमारी च सकलं दिनं यावत्तेन मर्कटेन सह क्रीडाविनोदं चकार । अथ सन्ध्यासमये यदा सर्वो दास्यादिपरिवार: स्वस्वस्थानके प्राप्तस्तदा स मर्कटो मूलिकामाघ्राय यथावस्थितरूपो रूपसेनकुमारो जातस्तं वीक्ष्य चकितया कुमार्या चिन्तितमहो किमिदमाश्चर्यं ! किं वेन्द्रजालं ! किं वा कोऽपि स्वप्नभ्रमः । ततः सा लज्जाया स्ववस्त्रांगसंवरणं विधाय देवमिवागतं स्वपतिं ज्ञात्वा तत्पादयोः पतिता, कथयामास च हे स्वामिन् ममापराधं त्वं क्षमस्व ! हे प्राणनाथ ! त्वमेव मम जीवनं गतिश्च । अज्ञानान्मया कृतोऽन्यायस्त्वया मनसि नानेयः, एकवारं च क्षन्तव्यः, अथ पुनरहमेवं नैव करिष्यामि । तत् श्रुत्वा कुमारः प्राह, हे प्रिये बहुकथनेनाथ किं स्यात् ? कृत्रिमस्नेहेन मनागपि कार्यसिद्धिर्न भवति, सत्यस्नेहरंगस्तु दुर्लभः । यतः For Personal & Private Use Only REDEREREREDERERERERERER zrIrUpasena caritraM // 67 // jainelibrary.org
Page #81
--------------------------------------------------------------------------
________________ श्रीरुपसेनचरित्रं श्रीरूपसेन चरित्रं 282828282828282828282828 प्राप्तुं पारमपारस्य, पारावारस्य पार्यते । स्त्रीणां प्रकृतिवक्राणां, दुश्चरित्रस्य नो पुनः ॥ 155 ॥ कुमित्रे नास्ति विश्वासः, कुभार्यातः कुतः सुखं । कुराज्ये निर्वृतिर्नास्ति, कुदेशे नास्ति जीवितम् ॥ 156 ॥ तत् श्रुत्वा राजकुमारी प्राह हे स्वामिन् युष्मादृशाः सत्पुरुषाः कृतापराधेऽपि जने न कुप्यन्ति, नूनं मया युष्माकं सन्ताप: कृतोऽस्ति, तेनाहमग्नितुल्या जातास्मि, यूयं च चन्दनसमा: स्थ, यत: सुजनो न याति विकृति, परहितनिरतो विनाशकालेऽपि ॥ छिन्नोऽपि हि चन्दनतरुः, सुरभयति मुखं कुठारस्य ॥ 157 ॥ अथाहं हे स्वामिन् युष्मत्पादयोर्मुहुर्मुहुः प्रणिपत्य कथयामि, यन्ममापराध: क्षन्तव्यः, इत्यादीनि कुमारीवचनानि श्रुत्वा रूपसेनकुमारेणोक्तं, हे प्रियेऽस्मिन् विषये तव कश्चिदप्यपराधो नास्ति, मम प्राक्तनकर्मण एवायं दोषोऽस्ति, यत: उदयति यदि भानुः पश्चिमायां दिशायां, विकसति यदि पद्मं पर्वताग्रे शिलायाम् । प्रचलति यदि मेरुः शीततां याति वह्नि-स्तदपि न चलतीयं भाविनी कर्मरखा ॥ 158 ॥ अथ हे प्रिये यदि त्वं मदाज्ञावर्तिन्यसि तदा त्वमेनामौषधीं गृहाण । आघ्राय ca vilokaya 282828282828282828282828 // 68 // For Personal Private Use Only
Page #82
--------------------------------------------------------------------------
________________ श्रीरूपसेनचरित्रं श्रीरूपसेनचरित्रं 028282828282828282828282 यत्कीदृशोऽस्या: परिमलोऽस्तीति, अनयाघ्रातया च यावज्जीवमावयोः स्नेहो भविष्यति । तत् श्रुत्वा तया मुग्धया च तथैव कृतं, तत्क्षणमेव सा मर्कटीरूपा जाता, ततो रुपसेनकुमारो मर्कटीरूपां तां स्तम्भे बद्ध्वा तद्गृहमध्यस्थापिततद्वस्तुचतुष्टयं च लात्वा पादुकाप्रयोगेण द्रुतं मालिन्या गृहे गत:, प्रातश्च स्वकीयं सर्ववस्तुसमूहं गृहीत्वा स वने प्रयातः, तत्र च गत्वा स स्वमनसि सम्यग्विचिन्त्य योगीन्द्ररूपं विधाय कन्थादि च परिधायावधूतवेषेण स्थितः, यत: क्वचिद्भूमौ शय्या क्वचिदपि च पर्यंकशयनं, क्वचिच्छाकाहारः क्वचिदपि च शाल्योदनरुचिः । क्वचित्कन्याधारी क्वचिदपि च दिव्याम्बरधरो, मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ॥ 159 ॥ अथ प्रात: कुमार्याः प्रासादे यदा दास्य: समागतास्तदा कनकवतीस्थाने बद्धां तां मर्कटी विलोकयन्ति स्म । ताभिश्च तत्स्वरूपं नृपाय ज्ञापितं, हे स्वामिंस्तव पुत्री मर्कटीरूपा जातास्ति । राज्ञापि तत्रागत्य तद्विलोकितं, तदा तस्य मनसि नेदः समुत्पन्नः, ततोऽसौ विचारयामास किमयं कोऽपि दृष्टिदोषोऽभूत् ? किं वा कोऽपि शाकिन्यादिच्छलो जातोऽस्ति ? वा केनापि शप्तास्ति ? अथवा केनापि दुष्टेन मन्त्रशक्त्या मर्कटी कृतास्ति ? वा केनापि वैरिणा सुरेण सा मर्कटीत्वं 028282828282828282828282 69 // // 69 // Jain Euca For Personal Private Use Only Ljainelibrary.org
Page #83
--------------------------------------------------------------------------
________________ श्रीरूपसेन चरित्रं श्रीरुपसेन चरित्रं RUKURUKURUKUKURURURURURU प्रापितास्ति ? ततो राज्ञा ता: सर्वा अपि दास्य: पृष्टाः, भो दास्य: कल्ये किं कोऽप्यत्रागत आसीत् ? तत् श्रुत्वा दासीभिरुक्तं हे स्वामिन् कल्ये मालिनी समागताभूत्, परं सा तु सर्वदात्र कुमारीकाकृते पुष्पाणि लात्वा समायाति, केवलं कल्ये तया स्वसार्धमेको मर्कटोऽपि समानीतोऽभूत्, तद्विनान्यत्किमपि वयं न जानीम: / ततश्चिन्तातुरो राजा स्वसभायां समागतः, बुद्धिसागरमन्त्रीश्वराय च कुमार्यास्तत्स्वरूपं ज्ञापितं, कथितं च मालिन्या किमपि कुटिलं कृतं संभाव्यते । ततो राज्ञा स्वसेवकैराकारिता सा मालिनी भयेन कम्पमानांगी राजसभायां समागता, यत: पन्थसमा नत्थि जरा, दारिद्दसमो पराभवो नत्थि । मरणसमं नत्थि भयं, खुहासमा वेयणा नत्थि ॥ 160 ॥ राजाथ मम किं करिष्यति ? किमर्थं चाहं तेनाकारितास्मि ? इति भृशं चिन्तातुरा सा तत्र स्थिता । इत: क्रोधातुरेण राज्ञा सालापिता, अरे दुष्टमालिनि ! नगरमध्ये एवंविधानि कूटानि त्वया कुत: क्रियते ? अन्ये जनास्तु तिष्ठन्तु, मद्गृहे एव त्वया कुटिलं कृतं, भयविह्वलांगी सा प्राह हे राजेन्द्राहं तु किमपि न जानामि, राज्ञोक्तं रे दुष्टे त्वया कल्ये कुमार्यै मर्कट: समर्पित आसीत्, तद्विषये चेमा दास्य: साक्षिण्य: सन्ति, मालिन्यूचे हे स्वामिन् मया स मर्कटस्तस्यै 0282828282828282828282828 p melibrary.org
Page #84
--------------------------------------------------------------------------
________________ zrIrUpasenacaritraM // 71 // Jain Educati AGRERERERERERERERERERERX svayameva हठान्नार्पितोऽस्ति परं तया भृशं मार्गितोऽर्पितोऽस्ति स मर्कटश्च मम वाटिकाया रक्षपालोऽभूत्. एकदा मम वाटिकायां बहवो योगिनः समुत्तरिता आसन्, तैः स मर्कटो मुक्तो विस्मृतो वेति सम्यगहं न जानामि । परं कल्ये मया कौतुकेन स कुमार्या आवासे सार्धमानीतोऽभूत्, त्वत्पुत्र्या च दृष्टो मार्गितश्च । ततः स्नेहेन मयापि तस्यै समर्पितः, तत् श्रुत्वा राजोवाचारे दुष्टे मत्पुत्री तव पार्श्वन्मर्कटं कस्मात्प्रार्थयेत् ? नूनं त्वं मृषाभाषिणी पापिष्टा हृदि च दुष्टा वर्तसे, तव तु चौरदण्ड एव युक्तोऽस्ति । राज्ञ इति वचनानि श्रुत्वा दुःखार्ता मालिनी चिन्तयति, नूनमद्य ममोपरि दैवं रुष्टमस्ति । अकृतोऽपि मम दोषो लग्नः, यतः - जं नयणेहिं न दीसइ, हियएणवि जं न चिंतिअं कहवि । तं तं सिरम्मि निवडै, नरस्स दिव्वे पराहूते ॥ 1 ॥ ततो मन्त्रीशेन राज्ञ उक्तं हे स्वामिन्नस्याः को नामान्याय ? मुधा पापं कस्मात्क्रियते ? पूर्वमेकसर्वजीवरक्षककारुण्यनिधानवैदेशिककुमारमारणरूपं पापं तु भवता कृतमस्ति, अधुनेदं स्त्रीहत्यापातकं च मुधा कथं गृह्णासि ? अविस्मृष्टकृतं कार्यं नूनं पश्चात्तापाय जायते, tat For Personal & Private Use Only FREDEREREREREREREDERERY zrIrUpasena caritraM / / 71 / / jainelibrary.org
Page #85
--------------------------------------------------------------------------
________________ श्रीरूपसेन श्रीरूपसेन चरित्रं चरित्रं 928282828282828282828282 श्रुत्वा राजा प्राह हे मन्त्रिस्त्वदुक्तं सत्यमस्ति, परं यदा कुमारी सज्जीभवेत्तदैव मम चित्ते समाधि: स्यात्, अतस्तत्कृते कोऽप्युपायो विलोक्यताम् । मन्त्री प्राह हे स्वामिन् मालिन्यानया सत्यमेव योगिमुक्तक्रीडामर्कटस्वरूपं प्रोक्तमस्ति, ततश्च ज्ञायते यदेवंविधकार्यकारिणो योगिन एव सन्ति, ते हि धूर्ता देशान्तरेषु भ्रमन्ति, मन्त्रतन्त्रादिभिश्च लोकान् विप्रतारयन्ति, किंच प्रायस्तेऽसत्यवादिन उन्मादिनो मांसादिनश्च भवन्ति, एषां विश्वासो नैव कार्य: / तत् श्रुत्वा राज्ञा निजसेवकैर्देशविदेशेभ्य: सहस्रशो योगिनस्तत्राहूता:, समागताश्च ते सर्वे, राज्ञा पशव इव वाटके क्षिप्ताः, तत्रस्थास्ते सर्वे चिन्तयामासुरहोऽस्माकं नृपः किं प्रकारं गौरवं विधास्यति ? अथान्यदा राजा तान् योगिन: प्रति कथयामास, भो योगिनो यूयं देशविदेशभ्रमणशीला: कौतुकमन्त्रतन्त्रादिविद: कलाकुशला: स्थ, अतस्तं कमप्युपायं कुरुत यथा मर्कटीभूता मत्पुत्री सज्जा भवेत्, ते प्रोचुः हे राजन् वयं तु भिक्षया निर्वाहं कुर्मः, अस्माकं वृश्चिकोत्तारणमन्त्रोऽपि नायाति, चेत्कापि कलास्माकमग्रे स्यात्तदा तां कुतो भवतामग्रे न प्रकाशयाम: ? अथ राज्ञा स्वसेवका: पृष्टाः, भो सेवका: किं भवद्भिः सर्वेऽपि योगिनोऽत्रानीता: सन्ति ? तैरुक्तं हे स्वामिन्नेकं योगीन्द्र विना sarve'pi yogino'tra 128282828282828282828282 // 2 // Jain Educat For Personal Private Use Only ww.jainelibrary.org
Page #86
--------------------------------------------------------------------------
________________ श्रीरुपसेन चरित्रं श्रीरूपसेनचरित्रं 28888888888888888888888 समागताः सन्ति, राजा प्राह तर्हि स योगीन्द्र: क्वास्ति ? यो मयाहूतोऽपि नायात: ? तैरुक्तं हे स्वामिन् स योगीन्द्रस्तु कन्थां परिधाय चतुष्पथमध्ये ध्यानं कुर्वन् स्थितोऽस्ति, दीनजनेभ्यश्च दीनारान् यच्छति, बहवो जनास्तस्य परित उपविष्टा: सन्ति । तेषामग्रे च स परोपकारविषयमुपदेशं यच्छति, यथा कस्तूरी पृषतां रदा: करटिनां कृत्तिः पशूनां पयो, धेनूनां छदमण्डलानि शिख्रिनां रोमाण्यवीनामपि । पुच्छस्नायुवसाविषाणनखरस्वेदादिकं किंचन. स्याज्जन्मन्युपकारि मर्त्यवपुषो नामुष्य किंचित्पुनः ॥ 161 ॥ [अवीधेटी] स्वहस्तेन च यद्दत्तं, लभ्यते नात्र संशयः । परहस्तेन यद्दत्तं, लभ्यते वा न लभ्यते ॥ 162 ॥ इत्याधुपदेशं लोकेभ्यो यच्छन् स तत्र स्थितोऽस्ति, तत् श्रुत्वा कुपितो राजा जगादारे यो ममाज्ञामपि न मन्यते स चायं योगी मारणीय एव । राज्ञ इति वचनं श्रुत्वा मन्त्री जगाद हे स्वामिंस्तस्य विद्यासिद्धस्य योगीन्द्रस्योपरि भवतां कोपकरणं युक्तं न, असदृशनरेषु कोपकरणं YAYAYAYYAXRYRYYYYY // 3 // For Personal Private Use Only
Page #87
--------------------------------------------------------------------------
________________ श्रीरूपसेनचरित्रं श्रीरूपसेन चरित्रं RXXXXXXXXXXXXXXXXXXXXXXX युक्तं न, यत:- यद्यपि मृगपतिपुरतो, विरसं रसतीह मत्तगोमायुः । तदपि न कुप्यति सिंहो, विसदृशपुरुषेषु कः कोपः ॥ 163 / / हे स्वामिंस्त्वं राजासि, एष च योगी वर्तते, राजोक्तं तर्हि हे मन्त्रिस्त्वं तत्र गत्वा तस्य योगिन: स्वरूपं विलोकय ! ततो मंत्री स्तोकपरिवारयुतस्तत्र गतः, मन्त्रिणमागच्छन्तं विलोक्य स योगीन्द्रोऽपि बहुमानपूर्वकमभ्युत्थानादिना तस्य प्रतिपत्तिं चकार । तदा मन्त्रिणोक्तं हे योगीन्द्र ! यूयं सर्वेषामपि पूज्या: स्थ । ततो मयि कृपां विधाय युष्मत्स्थाने उपविशत । योगिनोक्तं हे मन्त्रीश ! यूयमपि राजमान्यत्वात्सत्कारार्हा एव स्थ. उक्तं च राजमान्यं धनाढ्यं च, विद्यावन्तं तपस्विनम् । रणे शूरं च दातारं, कनिष्ठमपि ज्येष्ठयेत् ॥ 164 ॥ ततो मन्त्री स्माह हे योगिराज ! राज्ञा यूयमाकारिता: स्थ, राजा च सर्वदर्शनाधारो वर्तते, तेन कृपां विधाय यूयं राजसभायामागत्य कामपि कलां दर्शयत । तत् श्रुत्वा योगी प्राह हे मन्त्रीन्द्रास्मादृशां योगिनां राज्ञ: किं प्रयोजनं ? यत: भुञ्जीमहि वयं भिक्षा, जीर्णं वासो वसीमहि । शयीमहि महीपीठे, कुर्वीमहि किमीश्वरीम् ॥ 164 ॥ RSASRYAVASANAYASASASRYAN // 4 // Jain Educat For Personal Private Use Only Jw.jainelibrary.org
Page #88
--------------------------------------------------------------------------
________________ zrIrUpasenacaritraM 11 Jain Educ ERERERERERERERERERERERE! किंच भो मन्त्रिन् राजा तु स एव कथ्यते यः कस्यापि न्यायमन्यायं वा वेत्ति, तत्फलं च दर्शयति, तस्य पुण्यमपि च स्यात् उक्तं च प्रजानां धर्मषड्भागो, राज्ञो भवति रक्षितुः । अधर्मस्यापि षड्भागो, जायते यो न रक्षति ॥ 165 ॥ अपरं च - दुष्टस्य दण्डः सुजनस्य पूजा, न्यायेन कोशस्य च संप्रवृद्धिः । अपक्षपातो विषयेषु रक्षा, पञ्चैव धर्माः कथिता नृपाणाम् ॥ 166 ॥ राजलक्षणानि दुर्लभानि पापानि कुर्वन्तं राजानं चेन्मंत्री न निषेधयति तदा मन्त्रिणोऽपि दोषः स्यात् । नृपेण हि कृतं पापं, मन्त्रिणोऽपि लगेद्ध्रुवम् । गुरोः शिष्यकृतं पापं, पत्नीपापं च भर्तरि ॥ 166 ॥ तत् श्रुत्वा मन्त्रिणा पृष्टं हे योगीन्द्र राज्ञा तत्किं पापं कृतमस्ति ? योगिनोक्तं हे मन्त्रिन् शृणु ! ये योगिनः पृथक्पृथग्देशेषु भ्रमन्तो भिक्षया निजाजीविकां कुर्वन्ति, कस्यापि च निन्दां न कुर्वन्ति, एवंविधा अप्येते योगिनो राज्ञा चौरा इव कथमत्र रक्षिताः सन्ति ? एवंविधश्च राज्ञोऽन्यायः कथं सोढुं शक्यते ? अतस्त्वं राज्ञः पार्श्वे गत्वा तान् विमोचय ! ततो मन्त्री For Personal & Private Use Only RERERERERERERERERERERERE zrIrUpasena caritraM * // 75 ww.jainelibrary.org
Page #89
--------------------------------------------------------------------------
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 28282828282828282828282 तत उत्थाय नृपपार्श्वे गत्वा तस्य योगिन: सर्वं स्वरूपं कथयामास । पुनरपि तेन राज्ञे कथितं हे स्वामिन्नसौ योगी महाविद्वान् दानेश्वरी कलावांश्च दृश्यते, तस्य तु बहुमानदानमेव युक्तं, एते पूर्वं स्थापिताश्च योगिनोऽथ द्रुतं मोच्याः । इति श्रुत्वा राज्ञा मोचितास्ते सर्वेऽपि योगिनस्तस्याशीर्वाद दत्त्वा वने गताः, ततो राज्ञा योगीन्द्रमाकारयितुं स्वांगरक्षकास्तत्र प्रेषिताः, तानागच्छतो दृष्ट्वा योगिनोक्तं चेयूयं मत्समीपमागमिष्यथ तर्हि सर्वानपि भवतोऽहं भस्मसात्करिष्यामि, ततस्तैईतैर्दूरस्थैरेव स योगीन्द्र आकारितः, तदा योगीन्द्रेणोक्तं यदि नृपस्य कार्यं भविष्यति तदा स स्वयमेव यानं लात्वात्रागमिष्यति, ततस्तैः पश्चादलिता नृपाग्रे समागत्य योगिप्रोक्तो वृत्तान्त: कथितः, तदा सपरिवारो राजापि यानयुतस्तत्र समागतः, मन: स्थिरं यस्य विनावलम्बनं, दृष्टिः स्थिरा यस्य विनैव दर्शनम् । वपुः स्थिरं यस्य विना प्रयत्नं, स एव योगी स गुरुश्च सेव्यः ॥ 167 ॥ इत्युक्त्वा स योगिने प्रणाममकरोत्, बहुविधं सन्मानं च दत्तवान्, यत:विद्वत्त्वं च नृपत्वं च, नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते ॥ 16 ॥ 28282828282828282828282 Jnin Educa For Personal & Private Use Only Tww.jainelibrary.org
Page #90
--------------------------------------------------------------------------
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं SURYAYAYAYRY RURYRYNY RURY पण्डितेषु गुणाः सर्वे, मूर्खे दोषास्तु केवलम् । तस्मान्मूर्खसहस्रेण, प्राज्ञ एको न लभ्यते ॥ 169 ॥ __he योगीन्द्र त्वं विद्वानसि, तेन च सर्वमान्योऽप्यसि, इत्यादीनि राज्ञो वचांसि श्रुत्वा योगी जगौ, हे राजंस्त्वमपि पञ्चमलोकपालत्वान्मानार्होऽसि, यत: वयोवृद्धास्तपोवृद्धा, ये च वृद्धा बहुश्रुताः । सर्वे ते धनवृद्धानां, द्वारे तिष्ठन्ति किंकराः ॥ 170 ॥ ततो नृपेण स योगी बहुसन्मानपूर्वकं यानारुढ: स्वावासे समानीतः, ततो राज्ञा प्रणम्य स पृष्टः, हे स्वामिन् भवतां पार्श्वे कापि कौतुककारिणी विद्या जटिका मूलिका वा वर्तते ? योगिनोक्तं गुरुप्रसादादस्त्येव, नृपः प्रोवाच तर्हि हे योगीन्द्र ! मत्पुत्री केनापि मर्कटीरूपा कृतास्ति तां त्वं सज्जीकुरु ! योगिनोक्तं चेत्तां सज्जां यथास्थितरूपां च करोमि तर्हि त्वं महा किं दास्यसि ? राज्ञोक्तं दीनारपञ्चशतीं ग्राममेकं च ते दास्यामि, योगिनोक्तं वयं योगिनो धनेन ग्रामेण च किं कुर्महे ? चेत्तया कुमार्या सह मम पाणिग्रहणं कारयिष्यसि तदैव तामहं सज्जां करिष्यामि । तत् श्रुत्वा राजा चिन्तातुरो जातः, इतस्तटी, इतश्च व्याघ्र इति न्याये पतितश्च, उक्तं च एकतो हि गमनं परदेशे-'प्यन्यतश्च पिशुनैः सह संगः । 8282828282828282828282828 // 77 // // 77 // Jain Educati For Personal Private Use Only wjoinelibrary.org
Page #91
--------------------------------------------------------------------------
________________ zrIrUpasenacaritraM // 78 // Jain Educati KERERERERERERERERERERGRE पूर्वमेव हि कुभोजनमासी-न्मक्षिकानिपतनं च तथान्यत् ॥ 171 ॥ एवं चैकतो मम सुता मर्कटीभूता दुःखिन्यस्ति, अन्यतश्चायं मन्त्रादिविज्ञो योगी तदिच्छां करोतीति चिन्तातुरेण राज्ञा मन्त्रिणं प्रति पृष्टं भो मन्त्रिन्नथ किं कर्तव्यं ? मन्त्री प्राह हे स्वामिन्नेकवारं त्वेवमपि मानयित्वा पुत्रीं सज्जां कुरुत । पश्चाद्यथोचितं विमृश्य बुद्धिबलेन करिष्यामः । ततो राज्ञापि तत्स्वीकृतं, उक्तं च कुमार्याः सज्जीकरणानन्तरं त्वया सार्धं तस्याः पाणिग्रहणं कारयिष्यामि । ततो राजा मन्त्री योगी च त्रयोऽपि कुमार्या आवासं प्रति प्रस्थिताः, मार्गे योगिना ताभ्यां प्रोक्तं चेदिच्छा तर्हि युवां समागच्छताम् । परं तत्र मया पठ्यमानं मन्त्रं यः श्रवणगोचरीकरिष्यति, स ग्रथिलीभूय मूको भविष्यति, तत् श्रुत्वा भीतो राजा तु पश्चाद्गतः, परं मन्त्री तु तेन सहैव चलितः, अथ कुमार्यावासाग्रे समागतो मन्त्री योगिना proce, are मन्त्रिस्त्वं तु मूर्खोऽसि, यतस्तत्र मन्त्रादि शृण्वंश्चेत्त्वं ग्रथिलीभूय निश्चेष्टो भविष्यसि तदा तव का गतिः ? मन्त्री प्राह वज्रांगस्य मम शरीरे तु तत्र किमपि न भविष्यति, पुनर्मन्त्रिणं प्रति योगिनोक्तमरे मुग्ध मुधा मर्तुं कथं वाञ्छसि ? मणिमन्त्रौषधीनां ह्यचिन्त्यो महिमास्ति, चेन्न मन्यसे तर्येकां For Personal & Private Use Only REREREREREREDEREREREDERY: zrIrUpasena caritraM // 78 // v.jainelibrary.org
Page #92
--------------------------------------------------------------------------
________________ zrIrUpasenacaritraM 11 Jain Edur KEREREREREREREREREREREREI मया कथ्यमानां कथां त्वं शृणु ? एकस्मिन् ग्रामे भ्रातृद्धयं वसति स्म, तयोश्च पुत्रपौत्रादिकं बहुलं कुटुम्बमासीत् । तत्र कुटुंबेऽन्यान्यकुलसमागतं वधूवृन्दं मिथः सर्वदा भृशं कलहं करोति स्म । तत्कलहं दृष्ट्वा तौ द्वावपि भ्रातरौ पृथग्जातौ तयोर्वृद्धभ्रातुर्धनं पुण्ययोगेन वृद्धिं प्राप्तं, लघोस्तु पापोदयेन क्षयं गतम् । तेन स लघुभ्राता प्रतिदिनं काष्ठाद्यर्थं वने याति, एवं काष्ठादि विक्रीय स सदा स्वनिर्वाहं करोति । एकदा वनमध्ये यावत्स एकं वृक्षं छिनत्ति, तावत्तत्र वसन् यक्षः प्रकटीभूय तं प्रत्युवाच हे भद्र ! त्वमेतन्मे निवासस्थानं मा छेदय । यथेष्टं च प्रार्थय । तेनोक्तं हे यक्षाधिराज ! तर्हि मत्कुटुम्बाजीविकायोग्यं धान्यादि त्वं समर्पय ! यक्षेणोक्तं तत्सर्वमहं तुभ्यं तव गृहे सर्वदार्पयिष्यामि, ततो हृष्टः स लघुभ्राता गृहे समागत्य यावद्विलोकयति तावत्स्वकुटुम्बनिर्वाहयोग्यं भाजनस्थं धान्यादि वीक्ष्य भृशं मुमोद, एवं च स प्रत्यहं यक्षेण दत्तं धान्यादि प्राप्य सुखेन स्वकुटुम्बनिर्वाहं चकार, एवं तं सुखेन कुटुम्बनिर्वाहं कुर्वन्तं विलोक्य वृद्धभ्रातृस्त्रिया लघुभ्रातृमहिलां प्रति तत्कारणं पृष्टं, तयापि च देवतुष्ट्यादि तत्सकलं स्वरूपं निगदितं । ततस्तया वृद्धभ्रातृपत्न्या स सर्वोऽपि वृत्तान्तो For Personal & Private Use Only PEREREREREREREREREREDERER zrIrUpasena caritraM // 79 11 w.jainelibrary.org
Page #93
--------------------------------------------------------------------------
________________ zrIrUpasenacaritraM +8. // 80 // Jain Educ REREREREREDERERERERERERE nijabha कथितः, ततो भार्यया प्रेरितः सोऽपि स्कन्धे कुठारमादाय तमेव वृक्षं वने ययौ । तदनन्तरं यावत्स तं वृक्षं छेत्तुं लग्नस्तावद्यक्षेण तस्य हस्तौ बद्धौ । तस्य शरीरादौ च महती व्यथा कृता, एवं च यक्षेण स्तम्भितोऽसौ तत्र महाकरुणस्वरं पूत्कारं कर्तुं लग्नः, तत्र मिलितैर्लोकैस्तं यथाविधं वीक्ष्य तद्भार्यायै तस्य स्वरूपं कथितम् । तदा भयभीता सापि तत्रागत्य बलिकर्मादि कृत्त्वा यक्षं प्रति प्रोवाच, हे यक्षाधिराज ! कृपां विधाय मम पतिं मुञ्च ! यक्ष आह भो भामिनि तव गृहे नित्यं यावन्मितं महिषीणां घृतं भवति तत्सर्वं त्वया मम देवगृहे प्रेषणीयं यदिदं स्वीकरोषि तदा तव स्वामिनमहं मुञ्चामि यस्मिंश्च दिवसे त्वं मद्गृहे तत्सर्वं घृतं न दास्यसि, तदा तवेमं भर्तारं पुनरपि तथैव करिष्यामि । ततस्तयापि भीतया तत्सर्वं प्रतिपन्नं, ततो यक्षेण मुक्तो वृद्धभ्राता स्वगृहे गतः । तथा हे मन्त्रिस्त्वमपि मया वार्यमाणश्चेन्न स्थास्यसि तदा स इव पश्चात्तापं प्रयास्यसि । योगिनेत्युक्तो मन्त्र्यपि भीतः पश्चात्स्वगृहे गतः । अथ स योगी हृष्टः सन्नेकाक्येव कुमार्या आवासमध्ये गतः, ततस्तेन दासीसमूहं बहिष्कृत्य तस्या मर्कटिकाया अग्रे मूलिका धृता, तत्क्षणमेव सा मूलस्वरूपा जाता । ततस्तया कुमार्याहूता: For Personal & Private Use Only REDEREREREREREREREREDERE zrIrUpasena caritraM // 80 // ww.jainlibrary.org
Page #94
--------------------------------------------------------------------------
________________ श्रीरुपसेन चरित्रं श्रीरूपसेन चरित्रं 828282828282828282828282 सर्वा अपि दास्यस्तत्र समागताः, ता अपि कुमारी स्वरूपस्थां विलोक्यातीवहृष्टा: सत्य: प्रोचुः, हे सखि मर्कटीभूता त्वमनेन सत्पुरुषेण नृपादेशात्सज्जीकृतासि, कुमार्याप्युक्तमहोऽस्य परोपकारित्वं । यत:- विरला परकज्जकरा, विरला पालंति लद्धनेहं च । विरला परदुक्ख्नेठ्ठिया, परदुक्ख्ने दुक्खिया विरला ॥ 172 ॥ ___ ततो दास्यस्ता: सर्वा अपि राज्ञो वर्धापनिकां दातुं गताः । तदा तया कनकवत्या राजकुमार्या योगिवेशधारिणं कुमारं प्रत्युक्तं हे स्वामिन्नथ मां प्रति सौम्यदृष्ट्या विलोकय । इत्यादिवचनैर्बहुविज्ञप्तोऽपि कुमारस्तस्याः सन्मुखमपि न पश्यति स्म । अथ दासीभिर्वर्धापितो राजा हर्षविषादाभ्यां सममेवालिंगित: कुमार्यावासे समागतः । तदा योगीन्द्रेणोक्तं हे राजन्मया तव पुत्री सज्जीकृतास्ति, तत् श्रुत्वा भृशं चिन्तातुरो राजा स्वमनसि चिन्तयामासाहो एष योगी त्वज्ञातकुल: कोऽपि वैदेशिको वर्तते, तेन तस्येयं कन्या कथं दीयते ? ततो राज्ञा प्रेरितो मन्त्री तं योगिनं प्रत्याह हे योगिराज भवतां कुत्र वास: ? का जाति: ? किं कुलं ? को धर्म: ? अस्मिन् वयसि च योगग्रहणे किं कारणं ? योगी प्राह हे मन्त्रीन्द्र ! जातिकुलादिप्रश्नैस्तव किं प्रयोजनं ? राज्ञा पूर्वं यत्कन्यादानं 828282828282828282828282 // 8 // For Personal Private Use Only Mw.jainelibrary.org
Page #95
--------------------------------------------------------------------------
________________ श्रीरूपसेनचरित्रं SRX RX RX REDERERERERERERE RE प्रतिश्रुतमस्ति तदेवाहमप्यर्थयामि यतः सतां वचनमन्यथा न भवति, तत् श्रुत्वा मन्त्रिणा प्रोक्तं हे योगीन्द्र ! यूयं तूत्तमा: परोपकारिणो गुणज्ञा गुणवन्तश्च स्थ, यतः - न बूते परदूषणं परगुणं वक्त्यल्पमप्यन्वहं सन्तोषं वहते परर्द्धिषु पराबाधासु धत्ते शुचम् । स्वश्लाघां न करोति नोज्झति नयं नौचित्यमुल्लङ्घय-त्युक्तोऽप्यप्रियमक्षमां न रचयत्येतच्चरित्रं सताम् ॥ 173 ॥ तेन हे योगीन्द्र भवद्गुणैरेवास्माभिर्भवतो जात्यादि सर्वमपि शुभं ज्ञातं यतःआकारैरिंगितैर्गत्या, चेष्टया भाषणेन च । नेत्रवक्त्रविकारैश्च, लक्ष्यतेऽन्तर्गतं मनः ॥ 174 ॥ तथापि हे योगीन्द्र कृपां विधाय राज्ञो मनः शान्त्यर्थं यूयं सत्यं स्वजातिकुलादि कथयत । तत् श्रुत्वा स योगीन्द्रवेशधारी राजकुमारः प्राह हे मन्त्रीन्द्र तव मधुरवचनैः सन्तुष्टोऽहं मम सत्यं वृत्तान्तं तवाग्रे कथयिष्यामि । यतः - न तथा शशी न सलिलं, न चन्दनं नापि शीतलच्छाया । आह्लादयन्ति पुरुषं, यथा हि मधुराक्षरा वाणी ॥ 175 ॥ ततः कुमारेण मन्त्रिणोऽग्रे यथास्थितः स्ववृत्तान्तः प्रोक्तो यथा - मन्मथनृपपुत्रो रूपसेनाभिधोऽहं For Personal & Private Use Only FRYRYDEREREREDERERERERERE zrIrUpasena caritraM / / 82 / / ainelibrary.org
Page #96
--------------------------------------------------------------------------
________________ zrIrUpasenacaritraM // Jain Educatio RERERERERERERERERERERERE कुमारोऽस्मि । तत् श्रुत्वा नृपमन्त्रिप्रभृतिसर्वोऽपि परिवारः परमानन्दं प्राप्तवान् । तत्कालं राज्ञा दैवज्ञा आकारिताः, शुभं लग्नं च गृहीत्वा तेन सह सा कनकवती पुत्री राज्ञा समहोत्सवं परिणायिता, हस्तमोचनावसरे च राज्ञा करितुरगवस्त्रद्रव्यादि कुमाराय दत्तं । ततो रूपसेनकुमारः कियद्दनानि तंत्र स्थित्वा सपरिवारः कनकवत्या युतः स्वनगरं प्रति प्रस्थितः, कियद्भिर्दिनैः शुभशकुनैः प्रेरित: स राजगृहनगरे प्राप्तः, स्वमातापित्रोश्च मिलितः, तावपि पुत्रं कुशलेन समागतं दृष्ट्वातीवहृष्टौ, पौराश्च राज्ञो वर्धापनिकां यच्छन्ति स्म एवं राजगृहे नगरे महामहोत्सवः संजात:, राज्ञा च दीनयाचकेभ्यो बहूनि दानानि दत्तानि । एवं पद्मावतीसहायतो जैनाचार्यकथनानुसारेण स रूपसेनकुमारः स्वकलत्रयुतः समृद्ध्या सह द्वादशवर्षैस्तत्रागतः । यतः - अमोघा वासरे विद्यु-दमोघं निशिगर्जितम् । अमोघा देवतावाणी, अमोघं मुनिभाषितम् ॥ 176 ॥ इतो वनमध्ये श्रीजैनाचार्याः समवसृताः, तदा मन्मथराजातीवहृष्टः सन् परिवारयुतस्तेषां वन्दनार्थं वनमध्ये गतः । गुरुभिरप्युपदेशो दत्तः, यथा - दुर्लभं मानुषं जन्म, दुर्लभं श्रावकं कुलम् । दुर्लभा धर्मसामग्री, दुर्लभा धर्मवासना ॥177 ॥ For Personal & Private Use Only REDERERERERERERERERERERE zrIrUpasena caritraM // 83 // jainelibrary.org
Page #97
--------------------------------------------------------------------------
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 8282828282828282888888888 किं च हे राजन् संसारसमुद्रतारिणी श्रीशत्रुञ्जयतीर्थयात्रापि दुर्लभास्ति । यत:एकैकस्मिन् पदे दत्ते शत्रुञ्जयगिरिं प्रति । भवकोटीसहस्राणां, पातकानि प्रयान्ति हि ॥ 178 ॥ श्री तीर्थपान्थरजसा विरजीभवन्ति, तीर्थेषु बम्भमणतो न भवे भ्रमन्ति । तीर्थव्ययादिह नराः स्थिरसम्पदः स्युः-स्तीर्थार्चनादिह पुनर्जगदर्चनीयाः ॥ 179 ॥ सदा शुभध्यानमसारलक्ष्म्या:, फलं चतुर्धा सुकृताप्तिरुच्चैः । तीर्थोन्नतिस्तीर्थकृतां पदाप्ति-र्गुणा हि यात्राकरणे स्युरेते ॥ 180 ॥ इत्यादि गुरुपदेशं श्रुत्वा सत्त्वाधिको राजा हृष्ट: सन् कथयामास, हे भगवन्नत: परं शत्रुञ्जयतीर्थयात्रां कृत्त्वैवाहं दुग्धदध्यादि भोक्ष्ये, इत्यभिग्रहं गृहीत्वा स गुरुन् वन्दित्वा गृहे गतः । तत: स मन्मथराजा परिवारेण सह महा तीर्थयात्रायै चलित:, स्थाने स्थाने च जिनपूजादिमहोत्सवं कुर्वन् क्रमेण स शत्रुञ्जयगिरौ प्राप्तः, तत्र परिवारयुतो महताडम्बरेण तं तीर्थाधिराजं त्रि:प्रदक्षिणीकृत्य श्रीयुगादिजिनमन्दिरे स्नात्रादिपूर्वकमष्टाहिनकामहोत्सवं कृतवान् । ततस्तेन तत्र भोजनवस्त्रादिदानपुरस्सरं श्री चतुर्विधसङ्घस्य भक्तिर्महताडम्बरेण कृता । itastatra 828282828282828282828282 Jain Educat For Personal Private Use Only nw.jainelibrary.org
Page #98
--------------------------------------------------------------------------
________________ zrIrUpasenacaritraM Jain Educa REREREREREREREREREDERERE श्रीमन्मथराज्ञो हृदयेऽकस्मात् शूलमुत्पन्नं तेन च शुभभावनां भावयन् तीर्थध्यानं च कुर्वन् तत्रैव सिद्धक्षेत्रे कालं कृत्वा सौधर्मदेवलोके स समुत्पन्नः । ततो रूपसेनकुमारादिपरिवारस्तस्योत्तरक्रियां विधाय ततः पश्चाद्बलित्वा सङ्घयुतः स्वनगरे प्राप्तः । तत्र च शुभे मुहूर्ते प्रधानादिभि: स रूपसेनकुमारो राज्येऽभिषिक्तः, अनेके च भूपालास्तस्य तुरंगमादीनां प्राभृतं चक्रुः । एवं स रूपसेनराजा न्यायेन स्वप्रजाः पालयति स्म । अथैकदा तत्र लीलावने श्रीमन्तो जैनगुरवः समवसृताः, तदा हृष्टो राजा सपरिवारस्तान् वन्दितुं तत्र ययौ । गुरुभिश्च देशना दत्ता, यथा भवकोटीदुः प्रापा-मवाप्य नृपत्वादिसकलसामग्रीम् । भवजलधियानपात्रे, धर्मे यत्नः सदा कार्यः ॥ 181 ॥ देशनान्ते राज्ञा श्रीगुरवः पृष्टाः । हे भगवन् ! केन कर्मणा मम द्वादशवर्षाणि यावन्मातापित्रोर्वियोगो जात: ? केन कर्मणा चापूर्वाणि चत्वारि दिव्यवस्तूनि मया प्राप्तानि ? केन कर्मणा च परदेशेऽपि मम धनमहत्त्वादिप्राप्तिरभूत् ? केन कर्मणा चैवं दुःखसुखे मया प्राप्ते ? तत्सर्वं मयि कृपां विधाय यूयं कथयत । तदा तैर्ज्ञानिभिर्गुरुभिः प्रोक्तं हे राजन् ! त्वं तव पूर्वभवं शृणु - पुरा तिलकपुरे सुन्दराभिधः कौटुम्बिकस्त्वमासीः, तस्य मारुताभिधाना ca For Personal & Private Use Only REREREREREREREREAGAGAGALI zrIrUpasena caritraM / / 85 wjainelibrary.org
Page #99
--------------------------------------------------------------------------
________________ zrIrUpasenacaritraM .. Jain Educati AGAGAGAGREREREREREREREREI भार्या बभूव, तौ पुत्रपौत्रादियुतौ कृषिकर्म कुरुतः स्म । एकदा तव क्षेत्रसीमायां सहकारवृक्षतले कश्चित् सिद्धनरः समागत्य स्थितः, त्वया च स मासं यावत् सेवितः, तदा सन्तुष्टेन तेन तुभ्यं रूपपरावर्तिनी विद्या समर्पिता । तद्विद्याबलेन च त्वं सर्वाणि कार्याणि कृतवान्, दीनादीनां च त्वया भूरि दानं दत्तं, अन्यदा तव क्षेत्रसमीपवने जैनमुनयः प्राप्ताः, तदा त्वमपि सपरिवारो भद्रकपरिणामस्तेषां समीपे धर्मं श्रोतुं समुपविष्टः । गुरुभिरपि तुभ्यं दयादानादिरूपो धर्मोपदेशो दत्तः कथितं च हे भद्र ! क्षेत्राद्यारम्भकरणादिह पापं भवति, त्वयोक्तं हे स्वामिन् मम बहुकुटुम्बपशुगोकुलादिपरिवारोऽस्ति । तेन च क्षेत्रं विना मम निर्वाहः कथं स्यात् ? गुरुभिरुक्तं तथापि हे भद्र त्वं कमपि नियमं गृहाण, येन तव बहु फलं स्यात्, यतः स्तोकोऽपि नियमो येन पाल्यते स परभवे बहुसमृद्धियुतो भवति । तत् श्रुत्वा त्वया प्रोक्तं, हे स्वामिन् तर्हि (1) अतः परमहं सर्वदा जिनदर्शनं विधाय जिनमन्दिरे स्वस्तिकं करिष्यामि । (2) यथाशक्ति सुपात्रे दानं दास्यामि, (3) महज्जीवानां घातं न करिष्यामि, (4) रात्रौ च भोजनं न विधास्ये । तदा गुरुभिरपि तुभ्यं ते नियमा दत्ताः कथितं च हे भद्र एतेषां नियमानां पालनेन तवात्र For Personal & Private Use Only REDERERERERERERERERERERY zrIrUpasena caritra 11 11 jainelibrary.org
Page #100
--------------------------------------------------------------------------
________________ श्रीरूपसेन श्रीरूपसेन चरित्रं चरित्रं 282828282828282828282828 परत्र च सुखं भविष्यति, यत: अक्षतान् ढौकयेद्योऽत्र, देवाग्रे भक्तिपूर्वकम् । अखण्डसुखमाप्नोति, स्त्रीपुत्रधनसंयुतम् ॥ 182 ॥ सैव भूमिस्तदेवाम्भः, पश्य पात्रविशेषत: / आमे मधुरता याति, कटुत्वं निम्बपादपे ॥ 183 ॥ यावन्ति रोमकूपाणि, पशुगात्रेषु भारत ! / तावद्धर्षसहस्राणि, पच्यन्ते पशुघातकाः ॥ 184 ॥ चत्वारो नरकद्धाराः, प्रथमं रात्रिभोजनम् । परस्त्रीगमनं चैव, सन्धानानन्तकायिके ॥ 185 ॥ इति श्रुत्वा पापभीरुणा त्वयापि ते चत्वारो नियमा: सम्यक्पालिताः । एकदा च मार्गे गच्छत: साधोस्त्वया भावपूर्वकं घृतगुडमिश्रा: पूपका: प्रतिलाभिताः, तथैव तस्य सुपात्रदानस्य त्वयानुमोदनापि कृता । उक्तं च आनन्दाश्रूणि रोमाञ्चो, बहुमानं प्रियं वचः । किञ्चानुमोदना पात्रे, दानभूषणपञ्चकम् ॥ 186 ॥ दाने चैतानि दूषणानिअनादरो विलम्बश्च, वैमुख्यं विप्रियं वचः । पश्चात्तापश्च पञ्चामी, सद्दानं दूषयन्ति हि ॥ 187 ॥ एकदा तव श्वशुरस्त्वत्पत्न्या आनयनार्थं तव गृहे समागतः, तदा त्वयोक्तमहं तां naiva 282828282828282828282828 Jain Educat For Personal Private Use Only winnebay.org
Page #101
--------------------------------------------------------------------------
________________ श्रीरुपसेन चरित्रं श्रीरूपसेनचत्रिं 282828282828282828282824 प्रेषयिष्यामि, तव पत्न्या चोक्तमहं बहुदिनान्यत्र स्थितास्मि, तेन स्तोकं कालमथ पितृहेऽपि यास्यामीति तया कदाग्रहो मण्डितः, वार्यमाणापि सा तस्मात्कदाग्रहान्न तिष्ठति, तदा त्वया रुष्टेन रूपपरावर्तिन्या विद्यया तत्पिता वत्सरुपः कृतः, द्वादशघटीर्यावच्च कीलके बद्धः, त्वं च स्वयं क्षेत्रे गतः, ततो गृहागतस्य तव पल्या पृष्टं हे स्वामिन् मम पिता क्व गत: ? त्वयोक्तं स तु निजगृहे गतः, तत् श्रुत्वा खिन्नया तया त्वां प्रत्युक्तं हे स्वामिन् मां मम पितृर्गृहे प्रेषय । अन्यथाहं भोजनं न करिष्ये । एवं तया मुहर्मुहः कथिते सति त्वया विद्याबलेन स तत्पिता यथास्थितस्वरूपः कृतः, स्वपत्नी च तेन सह प्रेषिता । त्वया दीनादीनां दानं दत्तं, साधुप्रशंसा कृता, परोपकारसत्रागारादिपुण्यानि च कृतानि, तत: कालं कृत्वा त्वं मन्मथनृपगृहे पुत्रोऽभूः । त्वत्पन्यपि पुण्यादि विधाय कनकप्रभनृपगृहे इयं कनकवती पुत्री जाता, प्राग्भवस्नेहाच्च युवयोः परस्परं प्रीतिर्बभूव, तस्या द्वादशघटिकावधि पितुर्वियोगकरणेन तवापि द्वादशवर्षावधि पितुर्वियोगोऽभूत्, चतुर्नियमपालनात्तवापूर्ववस्तुचतुष्टयप्राप्तिश्चाभूत्, साधूनां पूपकादिदानात्तव स्त्रीधनमहत्त्वादि प्राप्तिर्जाता । इति श्रुत्वा स रूपसेनराजा गुरुपाचे श्राद्धधर्मं स्वीकृत्य तानेव चतुर्नियमान गृहीत्वा गृहे गतो धर्मपरश्च राज्यं पालयति sma । 2URVASAUR828282828282828 // 8 // // 8 // For Personal Private Use Only Www.jpinelibrary.org
Page #102
--------------------------------------------------------------------------
________________ zrIrUpasenacaritraM / / 89 / / Jain Educati RERERERERERERERERERERERE , अथैकदा तस्य विषमज्वरव्याधिरुत्पन्ना, बहुवैद्यैरुपचारः कृतः परं तस्य गुणो न जातः, इत एको वैदेशिको महावैद्यस्त्रिकालवित्तस्याग्रे समायातः, तेन राजानं विलोक्य कथितं हे राजन् ! तवायं देवकृतो व्याधिरुत्पन्नोऽस्ति, ततस्तस्मै देवाय बलिदानं दत्त्वा तन्मांसशेषां त्वं भक्षय । येन तव ज्वरो यास्यति, अन्यथा नैव यास्यति । तत् श्रुत्वा राज्ञा प्रोक्तं हे वैद्याहं प्राणान्तेऽपि मम नियमभङ्गं नैव करिष्यामि । इति तन्निश्चयं ज्ञात्वा स देवः प्रत्यक्षीभूय प्रोवाच । हे राजन्नियमपालने तवेन्द्रेण देवसभायां प्रशंसा कृतासीत् । मया च तद्विषया तवेयं परीक्षा कृता, परं त्वं नियमादचलनाद्धन्योऽसि, परमथ पक्षान्ते तव नागान्मरणमस्तीत्युक्त्वा स देवः स्वस्थाने गतः । अथोक्तदिने गजारूढो गच्छन् स तेन पातितो मृत्वा सद्ध्यानाद्देवो जातः । एवं सर्वैरपि भव्यै रूपसेनवत्स्वनियमाः पालनीयाः, येनात्र परत्र च सुखमेव स्यात् । यतः - ये पालयन्ति नियमान् परिपूर्णान् रूपसेननृपतिरिव । ते सुखलक्ष्मीभाजः, पदे पदे स्युर्जनश्लाघ्या: ॥ 188 ॥ विशालराजसूरीश-सुधाभूषणसद्गुरोः । शिष्येण जिनसूरेण, सुकृताय कृता कथा । / 189 / / ॥ इति नियमपालने मन्मथनृपपुत्र श्रीरूपसेननृपतिचरित्रं समाप्तम् । / For Personal & Private Use Only RERERERERERERERERERERERY zrIrUpasena caritraM // / 89 / / jainelibrary.org
Page #103
--------------------------------------------------------------------------
________________ - कूर्मापुत्रचरित्रं ॥ श्रीकूर्मापुत्रचरित्रं प्रारभ्यते । / कूर्मापुत्र चरित्रं 282828RXAXXRXARX282828 सुरासुरनतं देवं, वर्धमानं जिनेश्वरम् । नत्वा संक्षेपतो वच्मि, कूर्मापुत्रचरित्रकम् ॥ 1 ॥ अस्मिन्भरतक्षेत्रे राजगृहाख्यं नगरमस्ति । तत्र समग्रा जना न्यायैकनिष्ठा अभूवन् । एकदा तत्रत्ये गुणराशाविव गुणशालाख्ये चैत्ये श्रीवर्धमानस्वामी समवसृतः, तस्मिन् समये देवैर्मणिसुवर्ण-रुप्यादिखचितप्रकारैः पापकर्मक्षयकरं समवसरणं रचितम् । तत्र स्थित: स्वर्णकान्ति: समुद्रगम्भीर: भगवान् श्रीमहावीरस्वामी दानादिचतुर्भेदविशिष्टं मनोरमं धर्मोपदेशं दातुमारेभे, यथा धर्मस्य दानशीलतपो भावाश्चेति चत्वारो भेदा: वर्तन्ते, तेष्वगण्यमहिमा भावधर्मो विशिष्यते । स हि भवसागरतरणे नउरूपः, स्वर्गमोक्षनगरयोर्गमनमार्गः भव्यजनचिन्तितदाने चिन्तामणिसमानश्च विद्यते, तत्त्वज्ञः कूर्मापुत्रो द्रव्यचारित्रमगृहीत्वाऽपि गृहस्थ: सन् भावधर्मप्रभावेण केवलज्ञानमलभत । अस्मिन् समय इन्द्रभूतिनामा गणधरो भगवतो महावीरस्य पट्टशिष्यः गौतमगोत्रोत्पन्नश्चतुरस्त्र 282828282828282828282828 // 10 // JainEducafa For Personal & Private Use Only Miw.jainelibrary.org
Page #104
--------------------------------------------------------------------------
________________ kUrmAputracaritraM // 91 // Jain Educat RERERERERERERERERERERERE: शोभितवपुष्मान् कषपट्टपतितस्वर्णरेखेव देदीप्यमानशरीरकान्तिः - दीप्तेनोग्रेण च तपसा युक्त:उग्रबह्मचर्यवान् -स्नानाद्यकरणेन शरीरेऽपि निर्मम:- तेजेलेश्यादिलब्धिमान् चतुर्दशपूर्वविद्यापारंगत:मुनिपञ्चशतीसेवितः-षष्ठाष्टमतपश्चरणकर्मठश्चाभूत् । स उत्थाय त्रिः प्रदक्षिणीकृत्त्य भगवन्तं श्रीमहावीरं पप्रच्छ, भो भगवन् ! स कूर्मापुत्रः कोऽभूत् ? केन वा प्रकारेण शुभं भावयन् अनन्तमुत्तमंनिर्व्याघातं-निरावणं-समग्रं परिपूर्णञ्च केवलज्ञानं कथमुत्पादयामास । तत् कृपां विधाय भवान् कथयतु । तच्छ्रुत्वा श्रमणभगवान् श्रीमहावीरो योजनगामिन्याऽमृतवर्षिण्या वाण्या वदति स्म । भो गौतम ! त्वमाश्चर्यकरं कूर्मापुत्रचरितं सावधानमनाः शृणु, अस्त्यस्मिन् जम्बूद्वीपान्तर्वर्तिनि भरतक्षेत्रे दुर्गमपुरं नाम नगरम् । तत्र स्वप्रतापतापिततपनो द्रोणो नाम राजा राज्यं करोति स्म । शङ्करस्य पार्वतीव वासुदेवस्य लक्ष्मीरिव तस्य द्रुमस्य द्रोणा नाम्नी पट्टराज्यासीत् । दम्पत्योस्तयोर्मनोहररूपजितमनोभूरगण्यगुणनिधिः, सकलजनाधारभूतो दुर्लभाख्यः पुत्रोऽभवत् । ततः क्रमेणातिक्रान्तबालभावः स दुर्लभः मदवर्धकं यौवनं राज्यञ्च लब्ध्वा कन्दुकानिवान्यान् बालकानाकाशे क्षिप्त्वा चिक्रीड । एकदा तत्र नगरोपान्तस्थे दुर्गिलाख्य उद्याने सुलोचनो नाम For Personal & Private Use Only REDERERERERERERERERERERE! kUrmAputra caritraM // 91 // v.jainelibrary.org
Page #105
--------------------------------------------------------------------------
________________ kUrmAputracaritraM // // Jain Educatio AGREREREREREDERERERERERE: केवली समवसृतः, तत्रोद्याने काचिद्भद्रमुखी नाम्नी यक्षिणी निरन्तरं चिरान्यवसत् । तया शाल्मवृक्षाणां वटवृक्षाणाञ्चाध: पाताले भव्यभवने निवासस्थानमकारिषत । सा यक्षिणी केवलज्ञानविभूषितं सर्वसंशयोच्छेत्तारं सुलोचनं नाम गुरुं दृष्ट्वा नत्वा च भो पूज्याहं पूर्वभवे मानवत नाम्नी मानुषी सुलोचनाख्यस्य वेलन्धरदेवस्य प्रियपत्न्यभवम् आयुषः क्षये तत्रतश्च्युत्वाऽस्मिन्वने यक्षिणीरूपाहमवतीर्णाऽस्मि, परं स मे वल्लभः कुत्रावर्तीण इति न पारयामि [ जानामि ] तद्भवान् कृपां विधाय कथयत्विति पप्रच्छ । तच्छ्रुत्वा सुलोचनाख्यः केवली प्रभुः स एव ते वल्लभो दुर्लभोऽस्मिन्नगरे द्रोणस्य राज्ञः पुत्रत्वेनोत्पन्नोऽस्तीति मधुरया वाण्या कथयामास । तच्छ्रुत्वा मानुषं देहमाश्रित्य यक्षिणी ततः । कुमाराभिमुखं गत्वा प्रोवाच मधुरं वचः ॥2॥ क्षिप्त्वाऽर्भकान् ते गगने कथन्नु विनोदमाप्नोति चिराय चेतः । कुतुहलञ्चेद्यदि दर्शने वाऽनुगम्यतां सार्धमहो मया वा ॥ 3 ॥ तदनन्तरमसौ कुमारः कुतूहलाक्रान्तमनाश्चेतोभूप्रियानुकारिण्या यक्षिण्या सार्धं गच्छन् शाल्मवटवृक्षाणामधस्तनभुवि पाताले देवभवनमिव यक्षभवनमद्राक्षीत् । तदेव विशिनष्टि - For Personal & Private Use Only REDEREREREREDEREREREDERE: kUrmAputra caritraM / / 92 / / jainelibrary.org
Page #106
--------------------------------------------------------------------------
________________ kUrmAputracaritraM / / 93 / / Jain Educa RERERERERERERERERERERERE रत्नभाभासुरैस्तम्भै र्व्याप्तमध्यं मणिमयै- स्तोरणैरञ्जितं द्वारि चित्रितं चित्रकैरपि ॥ 4 ॥ स्तम्भान्तश्चित्रिताभिश्च पुत्तलिकाभिरागतान् । जनान् कामवशे कुर्वत्सुन्दरं सौधमद्भुतम् ॥5॥ दृष्ट्वा किमिदमिन्द्रजालं वा स्वप्नं वा सत्यं वेति मोहमुपगतं कुमारं सा यक्षिणी पर्यङ्कमुपविश्य विज्ञापयामास यथा - स्वामिन् ! सौम्यबुद्धे ! बहोः कालादद्य मे चातक्या मेघदर्शनमिव भवद्दर्शनं संजातमस्ति । सुरभिण्यस्मिन्वने देवभवने मत्कार्यसाधनाय भवानानीतोऽस्ति अद्यैव मे मनोरथकल्पद्रुमः सफलो जातः, येन पुण्यप्राग्भारोदयेन भवन्मेलनं सञ्जातम् । तदनन्तरमेवंविधानि राजीवनेत्राया वचांसि श्रुत्वा जातपूर्वभवस्नेहविकासस्य कुमारस्याहो ममेयं क्वचिद्दृष्टा परिचिता वा संभाव्यत इति मनसि विमृशतस्तस्य जातिस्मरणमुत्पन्नम् । तेन पूर्वभववृत्तान्तोऽखिलोऽवेदि प्रियायै कथितश्च । ततः सा देवी तच्छरीरादशुभानि पुन्द्रलानि दूरीकृत्य शुभानि पुन्द्रलानि निक्षिप्य च लज्जादिकं विहाय सुखेन विषयोपभोगमुपभुक्तवती । स्थानाङ्गसूत्रे देवानां भोगो यथा (1) कश्चिद्देवो देव्या सह (2) कश्चिद्देवश्छव्या सह (3) कश्चिच्छवी देव्या सह (4) कश्चिच्छवी छव्या सहेति चतुर्विधं कामभोगमुपभुङ्क्ते ॥ For Personal & Private Use Only PERERERERERERERERERERERE: kUrmAputra caritraM 11 93 11 ww.jainelibrary.org
Page #107
--------------------------------------------------------------------------
________________ कूर्मापुत्र चरित्रं कूर्मापुत्र चरित्रं 282828282828282828282828 [1. औदारीकशरीरा मनुष्यास्तिर्यञ्चश्च छवीशब्देनाभिधीयन्ते. 2. अत्र देवानां भोगेनानुमीयते यथा ते ह्यौदारिकशरीरं प्रविश्य विकुळ वा विषयसुखमास्वादन्त इति] इतस्तस्य कुमारस्य पितरौ पुत्रविरहविधुरौ सर्वासु दिक्षु गवेष्य कुत्राप्यलब्धवन्तौ दुःखिनावभूताम् । अथवानल्पशक्तिदेवमुषितं स्वल्पशक्तिर्मानुषः कथं लभेत, तदनन्तरं तावेकदा कञ्चित् केवलिनं पप्रच्छतुः, भगवन्नस्मत्सूनुः कुत्र गतो वा केन गृहीत इति कृपालुना भगवता कथयितव्यम् । तदा तं काचित् व्यन्तरदेवी कदाचिज्जहारेति वदति केवलिनि विस्मयाक्रान्तौ तौ पञ्चचत्वारिंशल्लक्षयोजन- विस्तारिदुर्गन्धवत्यस्मिन्मनुष्यलोके जिनेश्वराणां पञ्चकल्याणकस्थानात् वा महर्षेस्तपः प्रभावात् वा पूर्वभवस्नेहादृते देवा नभसो नावतरन्तीति जिनागमेषु श्रूयते तर्हि मानुषमस्मत्पुत्रं सा व्यन्तरदेवी कथं हृतवतीति कथयामासतुः, तच्छ्रत्वा स केवली प्रभुस्तयोः व्यन्तरीकुमारयोः पूर्वजन्मवृत्तान्तमुदाजहार । पुनरपि तौ पप्रच्छतुः भगवन् ! कर्मपरिपाका ह्यतीव बलवन्त: सन्ति, तेन मानुषैरसंभावितमपि संभवति । उक्तञ्च यथा अवश्यभव्येष्वनवग्रहग्रहा, यया दिशा धावति वेधसः स्पृहा । तृणेन वात्येव तयानुगम्यते, जनस्य चित्तेन भृशावशात्मना ॥ 6 ॥ 282828282828RRURER8282% Jnin Educatie For Personal Private Use Only ( MUw.jainelibrary.org
Page #108
--------------------------------------------------------------------------
________________ कूर्मापुत्र कूर्मापुत्र चरित्रं चरित्रं 282828282828282828282828 तथापि भगवन् ! पुनस्तस्य समागमो भविष्यति नवेति कथयतु भवान् । ततो यदा पुनरत्र मदागमनं भविष्यति तदा तत्संगमोऽपि भविष्यतीति वदति केवलिनि संजातवैराग्यावात्मकनिष्ठपुत्राय राज्यं दत्वा चारित्र्यमङ्गीचक्रतुः । तदनन्तरं दुष्करन्तपस्तपन्तौ निर्दोषाहारभक्षणसावधानौ नि:संगमनस्कौ त्रिगुप्तिपरायणौ तौ गुरुणा सह विजहृतुः । ग्रामात् ग्रामान्तरं विहरन्तस्ते सर्वेऽपि पुनस्तस्मिन्दुर्गिलाख्य उद्याने समाजग्मुः । तदा यक्षिण्याऽपि निजपते: कुमारस्याल्पायुर्ज्ञात्वा भक्त्या नतकन्धरयागत्य गुरु: पृष्टः । भगवन् केनाप्युपायेनाल्पत्वमायुषो वर्ध्यते नवा ? / तदा केवलज्ञानज्ञातातीतानागतवर्तमानवस्तुस्वरूप: केवली तामाबभाषे । भो महानुभावे ! त्रुटितस्यायुष: संधाने न तीर्थकरा न गणधरा न चक्रवर्तिनो न बलदेवा न वासुदेवा नवान्ये प्रभवन्ति ॥ उक्तञ्च यत:"पिता माता बंधुः स्वजनधनपुत्रादिकमपि, सुरेन्द्रो वा रक्ष:पतिरतिबलं वा मतिरपि । न संधत्ते वीर्यं विपुलतरवीर्यौषधमपि, विवृध्यै विज्ञानं क्षयमुपगतस्यायुष इति" ॥ 7 ॥ एवंविधानि तस्य केवलिनो वचनानि श्रुत्वा विनष्टसर्वस्वेव सा स्वस्वान्ते विषण्णा निजावासमागता, कुमारेण प्रिये ? कथन्ते वदनं विषण्णं परिदृश्यते ? किं केनापि कृतावज्ञासि ? 282828282828282828282828 // 15 // Jain Education For Personal Private Use Only w .jainelibrary.org
Page #109
--------------------------------------------------------------------------
________________ kUrmAputracaritraM / / 96 Jain Educ EREREREREREREREREREREREI vA केनचिन्ममापराधेन विषण्णासीति कोमलेन वचसा पृष्टाऽपि विषादमुद्रितवदना न किञ्चिदूचे पुनरपि स स्वशपथं पृष्टा सती भो स्वामिन् ! केवलिभाषितवचनेन भवदायुषोऽल्पत्वं ज्ञात्वा भवद्वियोगविधुरितमानसा वामे विधौ किमहं करिष्यामीत्युवाच । तच्छ्रुत्वा कुमारः कथयतिखेदं मा कुरु वामाक्षि ! चञ्चलस्यायुषः कृते । नय मां श्रीगुरोः पार्श्वे यदात्मानं प्रसाधये ॥ 8 ॥ तच्छ्रुत्वा साऽपि तं तत्र गुरोः पार्श्वे समानयत् । वन्दित्वा सोऽपि तं तत्र योग्यासनमुपाविशत् ॥ 9 ॥ तदा तत्र स्थितौ गृहीतमुनिवेषौ तं दृष्ट्वा स्नेहोदिताश्रुनेत्रौ रुरुदतुः । तदा मुनिः प्राह भो कुमार ? अत्रस्थितौ मुनी ते मातापितरौ वर्त्तेते, तौ वन्दस्व । तच्छ्रुत्वा कुमारः पृच्छति प्रभो ! ताभ्यां व्रतं कथं स्वीचक्रे । तदा केवलिना पुत्रवियोगादिके सर्वोदन्ते कथिते सति मेघं दृष्ट्वा मयूर इव, चन्द्रं दृष्ट्वा चकोर इव, सूर्यं दृष्ट्वा चक्रवाक इव गां दृष्ट्वा वत्स इव, मनोहरं वसन्तर्तुं दृष्ट्वा कोकिल इव, स कुमारो हर्षान्वितोऽभवत् । तद्वशाच्च तस्याङ्गानि रोमाञ्चितानि संजातानि तदनन्तरं 'पित्रोः कण्ठे लगित्वा रोदनं कुर्वतस्तस्याश्रूणि मधुरेण वचसा 1. निअमायतायमुणीण कंठम्मि विलग्गिऊण रोयंती.... / / 64 / / For Personal & Private Use Only ERERERERERERERERERERERES kUrmAputra caritraM // 96 // ww.jainelibrary.org
Page #110
--------------------------------------------------------------------------
________________ कूर्मापुत्र चरित्रं कूर्मापुत्र चरित्रं 128282828282828282828282 शोकान्निवारयन्ती सा यक्षिणी वस्त्राञ्चलेन प्राञ्छिवती, अहो ? कीदृशं मोहविलसितम् । तदनन्तरमेनं पितृदर्शनजन्यहर्षमापूर्णं सा यक्षिणी केवलिप्रभोः पार्श्व उपनीतवती । तदा केवलिप्रभुः सर्वोपकारिण्या सुधासमरसस्त्राविण्या वाण्या धर्मदेशनां दातुं समारेभे । तद्यथा भो भव्या: ! ये जना अतिदुर्लभं नृभवं प्राप्यापि धर्मं न कुर्वन्ति ते तं चिन्तामणिरत्नं समुद्र इव दुष्कर्मोदधौ निक्षिप्य शोचन्ति । तदुपरि दृष्टान्तो यथा कस्मिंश्चिन्नगरे कोऽपि कलाकलापपारगामी वणिगधिवसति स्म । स गुरुप्रासादाद्रत्नपरीक्षाकरणो-पयोगिनो ग्रन्थानधीतवान् । स सौगन्धिक-कर्केतन-रक्त-गोमेद-इन्द्रनील-जलकान्तसूर्यकान्त-यमसार-गर्भाङ्क-स्फटिकादिरत्नानाम् लक्षणगुणवर्णनामगोत्रादिकं सर्वमवगतवान् रत्नपरीक्षानिपुणश्च सञ्जातः, एकदा स वाञ्छितसिद्धिदश्चिन्तामणिरेव मयार्जनीय: किमन्यैरल्पगुणै रत्नैरिति मनसा ध्यात्वा खनी: खनित्रैः खनयामास, तथापि तत्रतस्तं न लब्धवान्, तदा केनापि पुरुषेणाऽकथि भो वणिग् ! नौकायामुपाविश्य रत्नद्वीपं गच्छ । तत्र आशापुरी नाम्नी देवी वर्तते, सा ते वाञ्छितं पूरयिष्यति । तच्छ्रत्वा सोऽपि रत्नद्वीपं गत्वा एकविंशत्युपवासैर्जपादिकर्मणा XXXXXXXXXXXXXXXXXXXXXXX // 17 // // 7 // For Personal Private Use Only
Page #111
--------------------------------------------------------------------------
________________ kUrmAputra / / 98 / / Jain Educat AGAGAGAGAGRERERERERERERE ca देवीं तुतोष । साऽपि तुष्टा सती भो भद्र ! कस्मान्मामाराधयसीति बभाषे । वणिगाहभो मातश्चिन्तामणिरत्नप्राप्त्यर्थं । देव्युवाच - भद्र ! न ते तथाविधं भाग्यं, सर्वे जना भाग्यानुसारेण प्राप्नुवन्ति न तस्य [तस्मिन् ] देवा अन्ये वा पक्षपातं कुर्वन्ति । वणिग्वदति - यदि मम न तथाविधं दैवमभवत्तदाहमत्रागत्य त्वां कथमुपासयेयम्, यदि च मयोपासनाऽकारि । तत्फलं चिन्तामणिरत्नमवश्यं त्वया देयमिति हठाद्विज्ञप्ता सा तद्दत्वाऽन्तर्दधे । सोऽपि तल्लात्वा नौकायामारुह्य मध्ये समुद्रं यावता गच्छति, तावता राकापूर्णचन्द्रोदय: समजनि । तद्दृष्ट्वा मणिचन्द्रयोर्मध्ये कस्याधिकतरं तेज इति जिज्ञासुना तेन तन्मणिरत्नं हस्ते धृत्वोपदृष्टं, तयोस्तेजोनिकरं वारं वारं पश्यतस्तस्य कराभ्रष्टं तन्मणिरत्नं समुद्रे पतितं, तदा तेनातिशोकाकुलेन समुद्रे पतित्वा गवेषितमपि हस्तलग्नं नाभवत् । अथ कदाचिदपि स दुर्भागी पुनस्तन्मणिरत्नं प्राप्नुयात् ? नैव प्राप्नुयादिति निष्कर्ष:, तथैव शतशो भवभ्रमणं कृत्वा महाप्रयललब्धं मनुष्यत्वं लब्ध्वापि प्रमादवशगो जीवः क्षणाद्विनाशयति, तस्य पुनः कदाचिदपि प्राप्तिर्न सुलभा । किन्तु नृभवं प्राप्य ये जिनधर्ममाराधयन्ति त एव धन्यास्त एव गुणवन्तस्तेषामेव मनुष्यत्वं saphalam, For Personal & Private Use Only GRERERERERERERERERERERY! kUrmAputra caritraM / / 98 / / wjainelibrary.org
Page #112
--------------------------------------------------------------------------
________________ कूर्मापुत्रचरित्रं कूर्मापुत्रचरित्रं 9282828282828282828282828 लोके त एव श्लाघ्या: कथ्यन्ते । इति धर्मदेशनां श्रुत्वा कुमारेण गुरोः सकाशात्सर्वसंन्यासपूर्व' चारित्रमङ्गिकृतम् । यक्षिण्यापि सम्यक्त्वं गृहीतम् । तदनन्तरं स कुमार: स्थविरसाधोः पार्थाच्चतुर्दशपूर्वाण्यधीतवान्, दुष्करां तपश्चर्यांच्च कुर्वन् मातापितृभ्यां सह विजहार । एवं ते त्रयोऽपि चिरं चारित्रं प्रपाल्य महाशुक्राख्ये सप्तमे देवलोके मन्दिरनाम्नि विमाने देवत्वेनोत्पन्नाः । इत: सा यक्षिणी मृत्वा वैशाल्यां नगर्यां भ्रमाख्यस्य राज्ञ: कमलाभिधाना सत्यधर्मपरायणा भार्या बभूव । क्रमात्तौ दम्पत्यपि जिनधर्मं गृहीत्वान्ते शुभध्यानेन कालं क्षपयित्वा तस्मिन्नेव महाशुक्राख्ये देवलोके मन्दिरविमान एव श्रेष्ठदेवत्वेनोत्पन्नौ । अस्मिन् जम्बूद्वीपे देदीप्यमाननीतिमन्दिरमिव धनधान्यादिसकलसमृद्धिसंभृतं सकललोकप्रसिद्ध राजगृहं नाम नगरमस्ति । तत्र महेन्द्रसिंहो नामा राजा राज्यमकरोत् । य: सर्वशत्रुगजकुंभविदलनहरिरिवाऽभूत् । यस्य नामस्मरणमात्रेणैव रणे प्रतिभटा: पलायाञ्चक्रुः । तस्य रूपसंपत्त्याऽपरा श्रीरिव कूर्मादेवी नाम्नी राज्यासीत् । सा च विनयविवेकविचारादिगुणाभरणभूषिता बभूव । (1) सर्वत्यागपूर्वकेण (2) सिंहः 8282828282828282828282828 Jain E cate For Personal & Private Use Only jainelibrary.org
Page #113
--------------------------------------------------------------------------
________________ kUrmAputracaritraM // 100 // Jain Educati ERERERERERERERERERERERE: dampatyostayo रतिकामयोरिव रतिसुखं भुञ्जानयोः सुखेन कालो निगर्च्छति । एकदा सा निद्रानिमीलितनयना स्वप्नेऽत्याश्चर्यकरं मनोहरं देवविमानं दृष्टवती । प्रातरुत्थाय सा स्वामिनेऽकथयद्यन्मया देवभवनं दृष्टमिति । तच्छ्रुत्वा हर्षितो राजा यथामति तत्फलमकथयत् । भो राज्ञि ! सुस्वप्नेनैतेन त्वमितः सप्तदिनाधिके नवमे मासि सम्पूर्णे जननेत्रानन्दकरं सर्वलक्षणोपेतं पुत्रं जनयिष्यसि । साऽपि स्वामिवचनं श्रुत्वा जातहर्षोल्लासा स्वावासमलञ्चकार । तदनन्तरं पुण्यशालिनो दुर्लभकुमारस्य जीवो देवायुः क्षपयित्वा तस्या उदरे प्रविष्टः । रत्नै रत्नाकर इव, दुर्लभाशापन्नसत्वा सा पुण्यप्रभाविगर्भप्रभावाच्छास्त्रश्रवणरूपं दोहदमाचकाङ्क्षे । राजाऽपि तन्मनोरथपूत्यर्थं नगरात् षड्दर्शनज्ञानिनः पण्डितानाकारयामास । तेऽपि राजाज्ञया जातोल्लासा: स्नानादिकं विधाय करधृतपुस्तका राजसभायामागत्य दत्ताशीर्वादा योग्यासनमुपविश्य धर्मं वर्णयामासुः । तत्र कुत्रचिद्धिंसादिकं श्रुत्वा जिनधर्मलीना सा प्रत्युत खेदमुपगतवती । यत उक्तञ्च, यथा-विविधप्रकारं दानं वेदाभ्यासः सततं मौनं देवताध्यानं सर्वमेतद्दयाधर्मं विना निष्फलम् । इति ध्यात्वा दयाधर्मप्रपालकान् जिनागममर्मज्ञान् पंडितानाचार्यानाकार्य शुद्धधर्मं पप्रच्छ । तेऽप्याचार्यवर्या For Personal & Private Use Only REDEREREREREREDERERERERY kUrmAtra caritraM // 100 // jainelibrary.org
Page #114
--------------------------------------------------------------------------
________________ kUrmAputracaritraM // 101 // * Jain Educat ERERERERERERERERERERERY षड्जीवनिकायानां सम्यक् पालनमेव प्रथमो धर्म इति कथयामासुः । यतः सर्वेष्वपि महाव्रतेष्वहिंसापालनमेव मुख्यं व्रतं । दशवैकालिकसूत्रे श्रमणभगवान् श्रीमहावीरस्वामी सर्वजीवेषु विशेषतो दयालुत्वमेव मुख्यो धर्म इति कथयामास । उपदेशमालायामपि रहितषण्णिकायदयः पुरुषो न चारित्री नवा गृहस्थः । अपि च यतिर्धमाभ्रष्टः पुरुषो गार्ह्यस्थादपि भ्रष्टो भवति । इति मेघगर्जितानुकुलवतीं वाणीं श्रुत्वा राज्ञ्या मनोमयूर उल्ललास । तदनन्तरं दोहदस्य पूर्णत्वेन संपूर्णसर्वाङ्गसुन्दरं बालं शुभदिने सा सुषुवे । दिवि देवगणाधिपाग्रहादमरीणामिव वाद्यपूर्वकम् । भुवि नृत्यविधिं समाचरत्सुषमाशालिविलासिनीजनः ॥10॥ चतुरचित्तचमत्कृतिमादधत् सुमनसां समिताविव संस्तवम् । अलपदारचिताऽलघुनिः स्वनं नृपसभान्तरपि किल पाठकः ॥ 11॥ तदनन्तरमस्य पितृभ्यां दोहदानुस्मरणपूर्वकं कुमारस्य धर्मदेव इति नाम निर्ममे । तथैवापरं कूर्मादेव इति नामाऽपि नामकरणसंस्कारावसरे निर्मितवन्तौ एतावुभे तस्य नाम्नी सार्थके prasiddhi For Personal & Private Use Only FREREREREREREREREREREREI kUrmAputra caritraM // 101 // ww.jainelibrary.org
Page #115
--------------------------------------------------------------------------
________________ कूर्मापुत्रचरित्रं ॥ 102 ॥ DERERERERERERERERERERE RE गते । स कुमारो धात्रीभिरुपलालितः सर्वजनप्रियोऽभवत् । पूर्वजन्मकृताऽन्यबालकाकाशप्रक्षेपणकर्मवशाद् द्विहस्त प्रमाणो वामनरूपेणैव तस्थौ । ततः स युवतिजनमनोहरं रूपं बभार । यौवने किल सर्वेषामपि जन्तूनां प्रायेण विषयविकाराः समुत्पद्यन्ते, परमस्य मनस्तु ते तस्मिन्नपि वयसि तत्त्वविवेकक्षालितत्वान्न मलिनीचक्रुः । ब्रह्माद्या देवा अपि यस्य वशमुपयान्ति तस्यापि मनोभुवो जेताऽयमेव धन्यः । तेन पूर्वजन्मनि निरतिचारं चारित्रमपालि, तस्मादस्य युवावस्थायामपि विषयविरतिरुन्मीलयामास । एकदा तस्य कस्यापि मुनेर्मुखाद् गण्यमानं श्रुतं श्रुत्वा जातिस्मरणमुत्पन्नम् । तेन संसारासारतां बुद्ध्वा, वर्धितशुभभावनाबलाद् क्षपकश्रेणावारुरोह । तत्र च शुभध्यानं कुर्वतस्तस्य ध्यानाग्निना दुष्कर्मेन्धनेषु दग्धेषु सत्सूज्ज्वलं केवलज्ञानं समुत्पन्नम् । अनन्तरं स कूर्मापुत्रो यद्यहं चारित्रं ग्रहीष्यामि तर्हि मद्वियोगसंजातशोकौ पितराववश्यं मरिष्यत एवेति विचार्य केवलज्ञानविशिष्टोऽपि 'पितृस्नेहवशाद्भावचारित्रेणैव सुखेन गृहवासमभजत् । अहो जगति मातापितृचरणभक्तः कूर्मापुत्रसदृशः कः स्याद्यः केवलज्ञानवानपि तौ प्रतिबोधनायाज्ञानीव गृहे वसेत् । गृहे (1) उपचारेणेत्थमुक्तं, यतः केवलिनि स्नेहाभावो vartate । For Personal & Private Use Only REREREREREREDERERERERERI kUrmAputra caritraM // 102 // anelibrary.org
Page #116
--------------------------------------------------------------------------
________________ कूर्मापुत्र चरित्रं कूर्मापुत्र चरित्रं 282828282828282828282828 वसतोऽपि तस्य केवलज्ञानमुत्पन्नं यत्तच्छुभध्यानेनैव । तथैव भरतचक्रवर्त्यपि मनोहरेऽत्युत्तमेऽन्तःपुरे निवसन् सततशुभध्यानयोगत: कदाचिदरिसाभुवने, इलापुत्रश्व वंशाग्रे नृत्यन् गोचरचर्यां चरतो मुनेदर्शनात्केवलज्ञानमलभत । एवमाषाढभूतिर्गृहस्थोऽपि कदाचिद्भरतचक्रवर्तिनो नाटकं कुर्वन्नरिसाभुवनवेषावसरे शुभध्यानयोगत: केवली संजात: / यत: सर्षपमेरुपर्वतयोरिव द्रव्यभावक्रिययोर्महदन्तरं वर्तते । द्रव्यस्तवाराधयिता खलु अच्युतदेवलोकावधि गच्छति, परं भावस्तवप्रभावाद्धि क्षणान्मोक्षमधि-गच्छति नात्र कश्चित्संदेहः । अस्मिन्मनुष्यक्षेत्रे (सार्धद्वीपद्धये) पञ्चमहाविदेहक्षेत्राणि वर्तन्ते । तत्र प्रतिविदेहं द्वात्रिंशद्वात्रिंशद्धिजया: सन्ति, ते हि विजया: पञ्चगुणिता: सन्त: षष्ठ्युत्तरशत (160) संख्याका भवन्ति । तत्राऽपि पञ्चभरतक्षेत्राणि पञ्चैरावतक्षेत्राणि च सन्ति, तेषां मेलने सप्तत्युत्तरशत (170) संख्याकानि क्षेत्राणि भवन्ति । तेषु सर्वेषु क्षेत्रेषुत्तमकाले पृथक् तीर्थंकरा विचरन्ति, तेन तीर्थंकरा अपि सप्तत्युत्तरशतमिता: समकाल एव लभन्ते । इदं हि प्रासडिकमुक्तम्, प्रकृतमनुसराम: महाविदेहे मंगलावत्याख्यायां प्रसिद्धविजयायां धनधान्यपरिपूर्णा रत्नसंचया नाम्नी नगर्यासीत् । तत्र निजप्रतापजितसूर्य: चतुष्षष्ठिसहस्त्र (64000) स्त्रीस्वामी देवादित्याख्यश्चक्रवर्ती YUXURYNY RYNXXXXXXXXXXX // 103 // // 103 // For Person Private Use Only Hw.jainelibrary.org
Page #117
--------------------------------------------------------------------------
________________ kUrmAputracaritra // 104 // Jain Educati RERERERERERERERERERERERE बभूव । एकदा जगदुत्तमाख्यस्तीर्थंकरो विहरन् तत्र घनवृक्षमंडित उद्याने समवसृतः । तदा वैमानिका ज्योतिषिका भवनपतिदेवाश्च रत्नसुवर्णरूप्यादिभिस्त्रिभिः प्रकारैः समवसरणरचनामकार्षुः । सूर्यागमेन चक्रवाक इव जिनागमेन चक्रवर्त्यल्ललास, सपरिवारो वन्दनार्थमायातश्च । श्री जिनेश्वरं त्रिः प्रदक्षिणीकृत्य सविधिवन्दनं कृत्वा योग्यासनमलञ्चकार । तदनन्तरं भव्येभ्योऽपारसंसारसमुद्रतरणाद्वितीययानपात्रनिभया वाण्या स प्रभुर्धर्मदेशनामदात् । चत्तारि परमंगाणि, दुल्लहाणीह जन्तुणो । माणुस्सन्तं सुइ सद्धा, संजमम्मि य वीरियं ॥ (उत्तरा. a. 3/1) भो भव्याः ! निगोदनिवासी जीवस्तत्रतो निःसृत्य भवभ्रमणङ्कुर्वन् बहुपुण्येन मनुष्यत्वमधिगच्छति । तल्लब्ध्वाप्यार्यक्षेत्रमुत्तमकुलप्रसूतत्वमतीव दुर्लभम् । यत् प्रायशो बहुशो जीवाः पाटच्चरादिजातिष्वनार्यक्षेत्रेषूत्पद्यन्ते । आर्यक्षेत्रं मनुष्यत्वं लब्ध्वापि पञ्चैन्द्रियाणामविकलत्वमारोग्यञ्चातिदुर्लभम् । यतः प्रायेण कस्यापि जनस्य शरीरं रोगरहितं न दृश्यते । इन्द्रियाणां सौन्दर्यमारोग्यतां च लब्ध्वा जिनधर्मसामग्र्यतीव दुर्लभा । यत उत्तमगुणविशिष्टाः साधवः For Personal & Private Use Only REDERERERERERERERERERERY kUrmAputra caritraM // 104 // . v.jainelibrary.org
Page #118
--------------------------------------------------------------------------
________________ कूर्मापुत्र कूर्मापुत्र चरित्रं चरित्रं *Y2YYYYYYYYYYY सर्वत्र न दृश्यन्ते । गुरुप्राप्ते सति धर्मश्रवणं दुर्लभम् । यतो बहशो जना विषयरसनिमग्ना एव भवन्ति । जिनवचनश्रद्धायां सत्यामपि तदुक्तक्रियाकरणमतीव दुर्लभम् । यतस्तामपि प्रमादशत्रु: परिभावयति । उक्तञ्च, यत: 'प्रमाद: प्राणिनां शत्र-मक्तिपरीप्रवारकः । प्रमादो नरकस्थानं तस्मात्तं परिवर्जयेत ॥ 12 ॥ ये जना: पूर्वोक्तां सामग्री लब्ध्वा प्रमादञ्च त्यक्त्वा चारित्रिणो भवन्ति, त एव धन्यास्त एव पुण्यवन्तस्त एव मोक्षमाप्नुवन्ति । एवंविधं जिनेश्वरभाषितं धर्मोपदेशं श्रुत्वा प्रबुद्धाः केचिज्जनाश्चारित्रमङ्गीचक्रुः, केचिज्जना देशविरतिञ्च जगृहुः केचिज्जना: सम्यक्त्वमगृह्णत, / अस्मिन्नवसरे कमला-भ्रमर-द्रोण-द्रुमानां जीवा ये प्रथमं महाशुक्रदेवलोके उत्पन्ना आसन् । ते ततश्च्युत्वा भरतक्षेत्रे वैताढ्यपर्वते विद्याधरा अभवन् । तदनन्तरं चारणमुनिपावें दीक्षां गृहीत्वा विहरन्त: सन्तो यत्र श्रीमत्तीर्थंकरो धर्मदेशनां ददति तत्र समाजग्मुः । तीर्थंकरं वन्दित्वोपविष्टान् तान् दृष्ट्वा चक्रवर्ती जिनेश्वरं पप्रच्छ । भगवन् ! एते मुनिवरा: के ? कुत: समागता: ? तत् कथयतु भवान्, तदा जिनेश्वरेणाऽभाणि-राजन् ! शृणु, इमे चत्वारोऽपि मुनयो मद्वन्दनार्थं 8282828282828282828282828 // 105 // // 105 // Jain Educal For Personal Private Use Only Hinw.jainelibrary.org
Page #119
--------------------------------------------------------------------------
________________ || kUrmAputracaritraM Jain Educ RERERERERERERERERERERERx भरतक्षेत्रान्तर्वतिनो वैताढ्यपर्वतादिहागताः सन्ति । राजा प्राह-भगवन् ! तस्मिन् वैताढ्यपर्वतेऽधुना कोऽपि चक्रवर्ती वा केवली वर्तते नवा ?, जिनेश्वरः कथयति । हे राजन् ! अधुना भरतक्षेत्रे कोऽपि चक्रवर्ती नास्ति । परन्तु गृहवासस्थितः कूर्मापुत्रनामा एकः केवली वर्तते । इति श्रुत्वा जातसन्देहो राजा पुन: पप्रच्छ । भगवन् ! केवली सन्नपि गृहवासे तिष्ठति किमु ? | भगवान् उवाच - राजन् ! कुर्मापुत्रः केवली तु स्वमातृपितृप्रतिबोधहेतवे गृहवासे वर्तते । तदा चारणमुनय ऊचुः भगवन् अस्माकमपि कदापि केवलज्ञानं भविष्यति नवा ? प्रभुणाऽभाणि - युष्माकंस्वल्पकालानन्तरं केवलज्ञानं समुत्पत्स्यते हे स्वामिन् हे शिवगामिन् ! अस्माकं कदा भविष्यति केवलज्ञानम् ? इति कथिते सति जगदुत्तमनामजिनेश्वर अवोचत । यदा कूर्मापुत्र युष्माकं - महाशुक्रविमानकथां स्वयं कथयिष्यति तदा भोः विद्याधराः ! केवलं भविष्यति । सर्वेपि चारणमुनयो जिनेश्वरं नत्वा कूर्मापुत्रकेवलिनमुपजग्मुः । तदा कूर्मापुत्रः स्वयमेव भो मुनयः पूर्वं वयं महाशुक्राख्यदेवलोकविमाने एवंविधं सुखमास्वदयामासुरिति कथयति सति तद्वर्णनश्रुतमात्रेणैव समुत्पन्नजातिस्मरणास्ते पूर्वभवं स्मृतवन्तोऽनन्तरं क्षपकश्रेणावारुरुहुः । For Personal & Private Use Only REDEREREREREREREREDERERY kUrmAputra caritraM // 106 // w.jainelibrary.org
Page #120
--------------------------------------------------------------------------
________________ कूर्मापुत्रचरित्रं कूर्मापुत्रचरित्रं 8282828282828282828282828 क्षपणश्रेणिक्रमस्त्वित्थंभूतः-प्रथममनन्तानुबन्धिनश्चत्वारः कषायाः । तदनन्तरं मिथ्यात्वमोहनीयमिश्रमोहनीय-सम्यक्त्वमोहनीयनां सप्तप्रकृतयश्च सन्ति । एतान्सर्वान् क्षपयित्वा क्रमेण प्रत्याख्यानाऽप्रत्याख्यानयोर्द्धयोरष्टौ कषायौ नपुंसकवेद-स्त्रीवेदौ हास्यादिषट्कं पुरुषवेदं संज्वलनक्रोधादिकञ्च क्षपयति । अष्टकषायक्षपणमन्तरा नरकगतिं नरकानुपूर्वी तिर्यग्गति तिर्यश्चानुपूर्वीमेकेन्द्रियजाति द्वीन्द्रियजाति त्रीन्द्रियजातिं चतुरिन्द्रियजातिमातपमुद्योतं स्थावरनामकर्म सूक्ष्म साधारणं अपर्याप्तं निद्रानिद्रे प्रचला प्रचलाप्रचला स्त्यानद्धिं च क्षपयति । ततोऽष्टकषायशेषांशं क्षपयति । अनन्तरं विश्रान्तो भूत्वा केवलज्ञानप्राप्तिमन्तरा-निद्रां प्रचलां नामकर्मणां च देवगति-देवानुपूर्वीवैक्रियशरीरनामकर्मद्वितीयादिपञ्चसंघयणा: स्वेतरा: पञ्चसंख्याना-स्तीर्थंकरनामकर्म आहारशरीरनामकर्म च एता: पञ्चदश प्रकृती: क्षपयति । तथैवान्ते ज्ञानावरणस्य पञ्च प्रकृतीदर्शनावरणस्य चतस्रः (1) अपर्याप्तं नामकर्म चतुर्दशमे गुणस्थाने द्विचरमावसरे क्षपणीयमिति कर्मग्रन्थे कथितम्, तथैव षोडशप्रकृतीरपि प्रत्याख्यानप्रत्याख्यानकषाययोर्मध्ये क्षपणीया इत्युक्तमस्ति. (2) एतासु पशवशप्रकृतिषु मध्ये चतुर्दशनामकर्मप्रकृती: चतुदशर्मगुणस्थाने द्विचरमसमये क्षपयतीति, तथा च जिननाम चरमसमय क्षपयतीति, karmagrantha uktam 3282838383838383838383838 // 107 // // 107 // For Personal Private Use Only jainelibrary.org
Page #121
--------------------------------------------------------------------------
________________ kUrmAputracaritraM // 108 // Jain Educat RRRRREREDERERERERER KI प्रकृतीरन्तरायकर्मणोऽपि पञ्च प्रकृतीरिति चतुर्दश प्रकृतीः क्षपयित्वा केवली भवति । इत्थन्ते चत्वारोऽपि मुनयः क्षपणक श्रेणि लब्ध्वा केवलिनोऽभूवन् । अनन्तरं जिनेश्वरस्य पार्श्वे गत्वा पर्षद्युपाविशन् । तदा तत्रस्थितेनेन्द्रेणे जगदुत्तमाख्यो जिनेश्वरः पृष्टः । भगवन्नेतैर्मुनिभिर्यूयं कथं न वन्दिताः । प्रभुणाऽकथि - एतैर्मुनिभिः कूर्मापुत्रसकाशात् केवलज्ञानं लब्धमिति हेतोर्न वन्दयामासुः । पुनरपीन्द्रः पप्रच्छ, भगवन् ! स कूर्मापुत्रः कदा दीक्षितो भविष्यति । भगवानाह अद्यतनाद्दिवसात् सप्तमे दिवसे तृतीयप्रहरे स चारित्रं गृहीष्यति । इत्युक्त्वाऽखिलसभ्यानां संशयान् छिन्दन् जगदुत्तमजिनेश्वरो विरराम । तदनन्तरं सूर्य इव जनानां मोहान्धकारं विदलयन् अस्मिन्भूतले विचचार । तदनन्तरं सप्तमदिने महासत्त्ववान् कूर्मापुत्रः गृहस्थवेषं त्यक्त्वा मुनिवेषमङ्गीकृतवान्, ततो निर्लेपचित्तेन तेन सुवर्णकमल उपविश्य भव्यप्रतिबोधायोपदेशो दत्तः । यथा भव्य ! धर्मस्य दानं तपः शीलं भावश्चेति चत्वारो भेदाः सन्ति, तेष्वशुभकर्मरोगनिवारणपटुर्भावधर्म एव प्रधानः । तथा सर्वेषु दानेष्वभयदानं सर्वेषु ज्ञानेषु केवलज्ञानं, सर्वेषु ध्यानेषु शुक्लध्यानं, तथैव सर्वेषु धर्मेषु भावधर्मो विशिष्यते, यतो गृहवासस्थिता अपि भव्याः शुभभावनया केवलज्ञानं लभन्ते । 1. स्वयं कृतकृत्यत्वाद् तत्र गमनासंभवः केवलीनां, ततः संभाव्यते देवैः सबहुमानपूर्वकं प्रनीताः । For Personal & Private Use Only RERERERERERERERERERERERE! kUrmAputra caritraM // 108 // jainelibrary.org
Page #122
--------------------------------------------------------------------------
________________ कूर्मापुत्रचरित्रं कूर्मापुत्र चरित्रं 8888888888888888888888888 अत्राहमेव निदर्शनम् । एवं धर्मोपदेशं श्रुत्वा तन्मातापितरावपि तत्त्वं बुद्ध्वा चारित्रमङ्गीकृतवन्तौ तथैव श्रेष्ठसत्त्वेन तच्चारित्रं पालयित्वान्त उत्तमगतिमीयतुः । अन्येऽपि भव्या केवलिवचांसि श्रुत्वा प्रतिबुद्धाः । तेषु केचित् सम्यक्त्वम्, केचिच्चारित्रङ्केचिद्देशविरतिमङ्गीचक्रुः । एवमनेकान् भव्यान् प्रतिबोध्ययित्वा चिरकालानन्तरं सोऽपि मोक्षं जगाम । ये भव्या वैराग्यजनकमिदं कूर्मापुत्रचरित्रं शृण्वन्ति ते निष्पापा: सन्तोऽनन्तस्य मोक्षसुखस्य पात्राणि भवन्तीति-शम् जिनशासनभासन- भास्कराचार्यवर्यश्रीहेमविमलसूरीश्वरविनेयरत्नश्रीजिनमाणिक्यशिष्यराजेन विरचितप्राकृतकूर्मापुत्र- चरित्रानुसारेणसंस्कृतगद्यबद्धे कूर्मापुत्रचरित्रेऽनाभोगेन यत्किञ्चिज्जिनाज्ञाविरुद्धं स्यात् तद्विद्वज्जना मयि कृपां विधाय शोधनीयमिति विज्ञपयामि । / ॥ समाप्तमिदं कूर्मापुत्रचरित्रम् ॥ AYYYYYYYYYYYS // 109 // // 109 // Jain Educati For Personal & Private Use Only Mw.jainelibrary.org
Page #123
--------------------------------------------------------------------------
________________ For Personal & Private Use Only www.inneby.org
Page #124
--------------------------------------------------------------------------
________________ For Personal & Private Use Only www.anelibrary.org