SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 282828282828282828282828 इति विचिन्त्य स पापभीरू रूपसेनकुमार: स्वगृहे गत्वा तानि सिन्दूरखरण्टितानि वस्त्राणि च परिधाय सर्वेषु पौरेषु पश्यत्सु सत्सु नृपसभाद्वारे समागतः, प्रतिहारमुखेन राजानं च निवेदयामास यद्भवतां मुखकमलदर्शनार्थं कोऽपि वैदेशिक: समागतोऽस्तीति । ततो नृपादेशेन प्रतिहारेण प्रेषित: स राजसभायां प्राप्तो राजानं प्रणम्य योग्यस्थाने समुपाविशत् । अथ महातेजस्विनं तं रूपसेनकुमारं दृष्ट्वा सभ्या विचारयामासुः, यत्किमयं देवकुमारो वा विद्याधरो वा सहस्रकिरणो वा शीत-करोऽस्ति ? तावता तत्र स्थितया तया मुख्यया वेश्यया सिन्दूरारुणानि तस्य वस्त्रादीनि विलोक्य राज्ञे ज्ञापितं, हे स्वामिन्नेष एव पुरुष: कुमार्या आवासे गत्वा तया सहानाचारं सेवते । तत् श्रुत्वा विस्मितेन राज्ञा तस्यै पृष्टं भो वेश्ये त्वयैतत्कथं ज्ञातं ? ततस्तया तस्य सिन्दूरलिप्तवस्त्राद्यभिज्ञानं दर्शितं, अथ राज्ञा तद्विषये पृष्टो रूपसेनकुमार: प्राह हे स्वामिन् वेश्ययोक्तं सर्वमपि सत्यमस्ति, एतद्राजविरुद्धं कर्म मयैव कृतमस्ति, अतो ममैव दंड: कार्य:, अपरे चेमे सर्वेऽपि मोचनीया:, एतेषां केषामप्यत्र दोषो नास्ति, तद्वचनानि श्रुत्वा सर्वेऽपि सभालोका विस्मिता: सन्तश्चिन्तयामासुरहो तैले मक्षिकावदत्र कुत्र समापतित: ? अमुष्य KYYYYYYYRYYRYYY ॥ ४८ ॥ ॥ ४८ ॥ JainEduo For Persona P e Use
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy