SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 282828282828282828282828 न हिंसासदृशं पापं, त्रैलोक्ये सचराचरे । हिंसको नरकं गच्छेत्, स्वर्ग गच्छेदहिंसकः ॥११०॥ स्कन्दपुराणेऽप्युक्तं इह चत्वारि दानानि, प्रोक्तानि परमर्षिभिः । विचार्य नानाशास्त्राणि, शर्मणेऽत्र परस्त्र च ॥१११॥ भीतेभ्यश्चाभयं दानं, व्याधितेऽभ्यस्तथौषधम् । देया विद्यार्थिनां विद्या, देयमन्नं क्षुधातुरे ॥११२।। ज्ञानवान् ज्ञानदानेन, निर्भयोऽभयदानतः । अन्नदानात्सुखी नित्यं, निर्व्याधिरौषधाद्भवेत् ॥११३।। अथ ममैकस्याप्यन्यायवत: कृते एतेषां सर्वेषामपि मरणं भविष्यति, स्त्रीहत्यापातकं च लगिष्यति, तदानेन जीवितेनापि किं ? यत: अमेध्यमध्ये कीटस्य, सुरेन्द्रस्य सुरालये । समाना जीविताकांक्षा, तुल्यं मृत्युभयं द्रयोः ॥११४॥ अथैतेषां सर्वेषामपि जीवानामहं रक्षां करोमि । यत: इक्कस्स कए नियजीवि-अस्स बहुआओ जीवकोडीओ ॥ दुक्ने ठवंति जे पुण ताण किं सासयं जीअं ॥११५।। RURSASANASANAYASASAYASAX ॥ ४७ ॥ JninEduc i nal For Personal Private Use Only IMw.jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy