________________
श्रीरूपसेन
चरित्रं
श्रीरूपसेन
चरित्रं
RRURXARXAYRLALARXAUR
श्रुत्वा कुमारेणाप्युक्तमहो तर्हि तु पुरातनानां युष्माकं योगिनां दर्शनेन ममापि जन्म सफलं जातं । एवंविधैर्मिष्टवचनैः कुमारोऽपि तान् प्रमोदयामास । यत:
प्रियवाक्यप्रसादेन, सर्वे तुष्यन्ति जन्तवः । तस्मात्तदेव वक्तव्यं, वचने का दरिद्रता ॥६५॥
अथ तैः कुमाराय विश्वासप्रतिपादनार्थं प्रोक्तं भो कुमारात:परं त्वमात्मीय एवास्माकमसि, नापरः । तेन त्वदग्रे वयमस्माकं गुप्तवार्तामपि कथयामस्तां च शृणु । अस्माभिरस्मिन् वटे षट्वर्षाणि यावदेकमनसैका देवताराधिता । ततश्च सास्माकं प्रति संतुष्टा जाता, यत:
चलचित्तेन यज्जप्तं, जप्तं यन्मेरुलंघनैः । नखाग्रेण च यज्जप्तं, तज्जप्तं निष्फलं भवेत् ॥६६॥ ततस्ते देवताधिष्ठितं सिद्धं वस्तुचतुष्टयं तस्मै कुमाराय दर्शयित्वा तत्प्रभावं चाकथयन् ।
ततस्तैरुक्तमेषां वस्तूनां विषयेऽस्माकं परस्परं विवादोऽस्ति, ततस्त्वं मध्यस्थीभूयास्माकं विभज्य समर्पय । एषु मध्ये च या कन्थास्ति सा कृतविस्तारा प्रतिदिनं पंचशतदीनारान् यच्छति । अनेन दण्डेन ताडितं वस्तु निर्जीवमपि सजीवं भवति । पात्रं चैतत्सर्वदा लक्षमनुष्ययोग्यं भोजनं ददाति । पादुके चेमे मनोवाञ्छिते स्थानके क्षणमध्ये प्रापयतः ।
282828282828282828282828
॥ २२ ॥
Jain Educati
For Personal & Private Use Only
Mw.jainelibrary.org