________________
श्रीरूपसेन
चरित्रं
श्रीरूपसेन
चरित्रं
8282828282828282828282828
दीनारपञ्चशतदानपरा च कन्था, निर्जीववस्तुचिरजीवितदश्च दण्डः,
पात्रं च लक्षजनभोजनदायकं हि, श्रीपादुके च परदेशगतौ समर्थे ॥६७॥ इति तेषां वस्तूनां प्रभावं श्रुत्वा कुमारेणोक्तं भो योगिनो यदि यूयं मदुक्तं करिष्यथ, तदाहं युष्माकं सर्वेषामपि तुल्यमेव समर्पयिष्यामि, केषामपि नाधिकं न च न्यूनं दास्यामि, तद्विषये च भवद्भिर्मद्वद्धिरपि विलोकनीया । तत् श्रुत्वा तैर्योगिभिरुक्तं हे कुमारास्माकं त्वत्कृतं प्रमाणमेव । अथ कमारेणोक्तं ययं सर्वे चतर्ष दिक्ष दुरं तिष्ठत, यस्यां दिशि यद्वस्त्वहं क्षिपामि तद्वस्तु तेन ग्राह्यं, परं यदाहं सम्यग्विभज्य तालिकात्रयं पातयामि तदैव भवद्भिरत्रागन्तव्यं, तत्समयावधि च दूरं वृक्षान्तरे पृष्टि दत्त्वा स्थेयं, मत्सन्मुखं न विलोकनीयं । एवमरित्वत्युक्त्वा ते दूरं गत्वा विचारयन्ति यत्सम्प्रति कुमारोऽयं विश्वस्तो जातोऽस्ति, अथावसरे चैनमग्निकुण्डे क्षिप्त्वा सुवर्णपुरुषं वयं निष्पादयिष्यामः, एतावतात्र कुमारेण ते पादुके स्वपादयोः परिहिते, दण्डश्च हस्ते धृतः, पात्रकन्थी च स्वपृष्टौ बद्धे । ततस्तेन पादुके प्रति प्रोक्तं भो पादुके ! युवां मां कनकपुरे प्रापयतं । तत्क्षणमेव स गगने समुत्पतितोऽनेकानि कौतुकानि विलोकयन्
888888888888888888
२३
॥
82828
For Person
Private Use Only