SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 8282828282828282828282828 दीनारपञ्चशतदानपरा च कन्था, निर्जीववस्तुचिरजीवितदश्च दण्डः, पात्रं च लक्षजनभोजनदायकं हि, श्रीपादुके च परदेशगतौ समर्थे ॥६७॥ इति तेषां वस्तूनां प्रभावं श्रुत्वा कुमारेणोक्तं भो योगिनो यदि यूयं मदुक्तं करिष्यथ, तदाहं युष्माकं सर्वेषामपि तुल्यमेव समर्पयिष्यामि, केषामपि नाधिकं न च न्यूनं दास्यामि, तद्विषये च भवद्भिर्मद्वद्धिरपि विलोकनीया । तत् श्रुत्वा तैर्योगिभिरुक्तं हे कुमारास्माकं त्वत्कृतं प्रमाणमेव । अथ कमारेणोक्तं ययं सर्वे चतर्ष दिक्ष दुरं तिष्ठत, यस्यां दिशि यद्वस्त्वहं क्षिपामि तद्वस्तु तेन ग्राह्यं, परं यदाहं सम्यग्विभज्य तालिकात्रयं पातयामि तदैव भवद्भिरत्रागन्तव्यं, तत्समयावधि च दूरं वृक्षान्तरे पृष्टि दत्त्वा स्थेयं, मत्सन्मुखं न विलोकनीयं । एवमरित्वत्युक्त्वा ते दूरं गत्वा विचारयन्ति यत्सम्प्रति कुमारोऽयं विश्वस्तो जातोऽस्ति, अथावसरे चैनमग्निकुण्डे क्षिप्त्वा सुवर्णपुरुषं वयं निष्पादयिष्यामः, एतावतात्र कुमारेण ते पादुके स्वपादयोः परिहिते, दण्डश्च हस्ते धृतः, पात्रकन्थी च स्वपृष्टौ बद्धे । ततस्तेन पादुके प्रति प्रोक्तं भो पादुके ! युवां मां कनकपुरे प्रापयतं । तत्क्षणमेव स गगने समुत्पतितोऽनेकानि कौतुकानि विलोकयन् 888888888888888888 २३ ॥ 82828 For Person Private Use Only
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy