________________
श्रीरूपसेनचरित्रं
11
Jain Educa
EREREREREREREREREREDEREI
॥ नमामि नित्यं गुरुरामचन्द्रम् ॥ ॥ नमामि वीरं गिरिसारधीरम् ॥ ॥ श्री गौतमस्वामिने नमो नमः ॥ विद्वद्वज्जनविभूषणपंण्डितप्रवरश्रीजिनसूरगणिवरविरचितम्
॥ श्रीरूपसेनचरित्रम् ॥
श्रीमन्तं विदुरं शान्तं । लक्ष्मीराज्यजयप्रदं । वीरं नत्वाद्भुतां पुण्य-कथां कांचिल्लिखाम्यहं ॥१॥ आरोग्यभाग्याभ्युदयप्रभुत्वं–सत्त्वं शरीरे च जने महत्त्वम् । तत्त्वं च चित्ते सदने च सम्पत्, संपद्यते पुण्यवशेन पुंसाम् ॥२॥
यथा श्रीमन्मथनरेन्द्रपुत्ररूपसेनस्य पुण्यं फलितं, तस्य कथा चेयं भरतक्षेत्रे मगधदेशे राज्यगृहाख्यं नगरमस्ति, तत्र यादववंशरत्नं श्रीमन्मथाभिधो राजा राज्यं करोति, तस्य च मदनावल्यभिधाना पट्टराज्यासीत्, राजा तु न्यायेन प्रजाः पालयति । अथान्यदा तत्र वर्षाकालः समायात:, तदा तत्र नगरसीम्नि शीतजलाभिधाना नदी जलपूरेण परिपूर्णा वहति स्म । अथ तस्मिन्नवसरे राजा तत्र क्रीडार्थं प्राप्तः । तत्र च तेनैका नौरानायिता । ततः स तां नावमुपविश्य तस्यां नद्यां क्रीडां कर्तुं प्रवृत्तः । तावता नदीमध्ये नदीपूरसंमुखमेकं पुरुषं
For Personal & Private Use Only
EDERERERERERERERERERERGI
श्रीरूपसेन
चरित्रं
11
w.jainelibrary.org