________________
श्रीरूपसेन
चरित्रं
श्रीरूपसेन
चरित्रं
28282828282828282828282
दिव्याभरणयुतं यान्तं राजा ददर्श, तं दृष्ट्वा नृपोऽपि तत्पृष्ठे धावित: । ततो यथा यथा नृपस्य नौस्तत्पृष्ठे समायाति तथा तथा स पुरुष: शीघ्रमग्रतो याति, तस्य पुरुषस्य च जलोपरि केवलं मस्तकमेव राजा विलोकयति । अथ राजा मनसि विस्मित: सन् विचारयामास यन्नूनमयं कोऽपि दिव्यानुभाव: संभाव्यते । अथ कियदूरं गत्वा तन्मस्तकं जलोपरि स्थिरं जातं, तदा राज्ञा द्रुतमेव तत्पश्चाद्गत्वा तन्मस्तके वेणिदंडं धृतं, यावच्च स तदुच्चैराकर्षति तावत्केवलं मस्तकमेव तद्धस्ते समागतं । ततो राजा ख्रिन्न: सन् यावत्पुनर्नदीमध्ये विलोकयति तावत्तथैव समस्तकं तमेव पुरुषं नदीप्रवाहमध्ये यान्तं पश्यति । तदा विस्मितेन राज्ञा चिन्तितं नूनमियं कापि दैवी शक्तिरस्ति । अथ राज्ञा तन्मस्तकं प्रति पृष्टं त्वं कोऽसि ? तेनोक्तमहं देवोऽस्मीत्युक्त्वा तेन पुनर्नृपः पृष्टस्त्वं कोऽसि ? नृपेणोक्तमहं राजास्मि, तदा शीर्षं प्राह यदि त्वं राजासि तर्हि विनाऽन्यायं चौरवद्वेणिदंडे त्वयाहं कस्माद्धृत: ? राजा तु सर्वेषां शरणं स्यात्, उक्तं च-दुर्बलानामनाथानां, बालवृद्धतपस्विनाम् । परैस्तु परिभूतानां, सर्वेषां पार्थिवो गतिः ॥३॥ पञ्चमो लोकपालोऽसि, कृपाल: पृथिवीपते । पराभवसि चेत्त्वं मा-मन्याय: कस्य कथ्यते ॥४॥
X2828282828282828282828
२
॥
॥
Jain Educati
For Personal Private Use Only
Www.jainelibrary.org