SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 28282828282828282828282 तेन त्वं मां मुंच ! इति तेनोक्ते राज्ञा मस्तकं मुक्तम् । इत: स देवो जलमध्ये हस्तिरूपो जातः, तदा स कौतुकी राजापि नावं त्यक्त्वा तस्य गजस्योपरि चटितः, तत्क्षणं स गजोडप्याकाशे समुत्पतितः, एवं स राजा गजोपविष्टो गगनमार्गे गच्छन् यावत्पृथ्वीगतनानाकौतुकानि पश्यति, तावत्स गज एकस्मिन् वनमध्ये गत्वाकाशात्समुत्तीर्य शुण्डादण्डेन तं राजानं भूमेरुपरि मुक्तवान्, तत: स हस्ती त्वदृश्यो जात:, अथ किमिदं जातमिति यावत्स चिन्तयति तावता तेन तत्र वनमध्ये श्रीधर्माचार्या गुरवो दृष्टाः, तान् दृष्ट्वा राजा हृष्टः संस्तेषां वंदनार्थं तत्र प्राप्त: । गुरुभिरपि तस्य धर्मोपदेशो दत्तः, यथा हे राजंस्त्वं विषादं मा कुरु । धर्मविषये प्रमादं च मुंच । यत:-मानुष्यमार्यदेशश्च, जाति: सर्वाक्षपाटवं । आयुश्च प्राप्यते तत्र, कथंचित्कर्मलाघवात् ॥५॥ प्राप्तेषु पुण्यतस्तत्र, कथकश्रवणेष्वपि । तत्त्वनिश्चयरूपं तु, बोधिरत्नं सुदुर्लभम् ॥६॥ इक्कोवि य पयारो, धम्मरस निसेविओ सुरतरुब्ब । तेणंवि य सो पावइ, मणवंछियसिवसुखाइं ॥७॥ सम्पदो जलतरंगविलोला, यौवनं त्रिचतुराणि दिनानि । शारदाभ्रमिव चंचलमायुः, किं धनैः कुरुत धर्ममनिंद्यम् ॥८॥ इत्यादि गुरुदत्तं धर्मोपदेशं श्रुत्वा राज्ञः प्रतिबोधो जातः, तेन च स तत्र जिनधर्मं प्रतिपन्नवान, 188282828282828282828282 ॥ ३ ॥ Jain Educatu For Personal & Private Use Only Miw.jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy