SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेनचरित्रं SRX RX RX REDERERERERERERE RE प्रतिश्रुतमस्ति तदेवाहमप्यर्थयामि यतः सतां वचनमन्यथा न भवति, तत् श्रुत्वा मन्त्रिणा प्रोक्तं हे योगीन्द्र ! यूयं तूत्तमा: परोपकारिणो गुणज्ञा गुणवन्तश्च स्थ, यतः - न बूते परदूषणं परगुणं वक्त्यल्पमप्यन्वहं सन्तोषं वहते परर्द्धिषु पराबाधासु धत्ते शुचम् । स्वश्लाघां न करोति नोज्झति नयं नौचित्यमुल्लङ्घय-त्युक्तोऽप्यप्रियमक्षमां न रचयत्येतच्चरित्रं सताम् ॥ १७३ ॥ तेन हे योगीन्द्र भवद्गुणैरेवास्माभिर्भवतो जात्यादि सर्वमपि शुभं ज्ञातं यतःआकारैरिंगितैर्गत्या, चेष्टया भाषणेन च । नेत्रवक्त्रविकारैश्च, लक्ष्यतेऽन्तर्गतं मनः ॥ १७४॥ तथापि हे योगीन्द्र कृपां विधाय राज्ञो मनः शान्त्यर्थं यूयं सत्यं स्वजातिकुलादि कथयत । तत् श्रुत्वा स योगीन्द्रवेशधारी राजकुमारः प्राह हे मन्त्रीन्द्र तव मधुरवचनैः सन्तुष्टोऽहं मम सत्यं वृत्तान्तं तवाग्रे कथयिष्यामि । यतः - न तथा शशी न सलिलं, न चन्दनं नापि शीतलच्छाया । आह्लादयन्ति पुरुषं, यथा हि मधुराक्षरा वाणी ॥ १७५ ॥ ततः कुमारेण मन्त्रिणोऽग्रे यथास्थितः स्ववृत्तान्तः प्रोक्तो यथा - मन्मथनृपपुत्रो रूपसेनाभिधोऽहं For Personal & Private Use Only FRYRYDEREREREDERERERERERE श्रीरूपसेन चरित्रं ।। ८२ ।। ainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy