________________
श्रीरूपसेनचरित्रं
श्रीरूपसेन
चरित्रं
YYYYYYYYYYYY
तन्मूलिकाद्वयं गृहीतं ।
अथ कनकवती जागृता । कुमारश्च सुप्तः, क्षणेन तस्य निद्रापि समागता । तत: कनकवत्या चिन्तितमेतद्ग्रन्थि विलोकयामीति, ततो यावत्तां ग्रन्थि छोटयित्वा सा विलोकयति तावत्तया तन्मध्ये कन्थापात्रदण्डादि दृष्टं, तद् दृष्ट्वा चमत्कृता सा चिन्तयामास नूनमयं कोऽपि धूर्तो योगी दृश्यते, वेषपरावर्तनेन धूर्तविद्ययाडम्बरेण चाहं मुग्धानेनेयत्कालं विप्रतारितास्मि, यत:
प्रथमं डम्बरं दृष्ट्वा, न प्रतीयाद्धिचक्षणः । अत्यल्पपठितं कीरं, मेने व कुट्टिनी यथा ॥१४४॥
तथाहि-सिन्दूरपुरे मदनकाभिधो धूर्त एको विप्र आसीत् । तेनैक: शुकः पाठयितुमारेभे, परं तस्य शुकस्य तु किमपि नायाति । ततस्तेन शठेन 'वीसे वीसा' इत्येकमेव पदं स पाठितः, ततस्तं सुन्दरपञ्जरमध्ये संस्थाप्य चतुष्पथे तद्विक्रयार्थं स्थितः, इत एका वेश्या तत्र समायाता, तया विप्रं प्रति पृष्टं भो विप्रायं शुक: किं वेत्ति ? विप्रः प्राहायं तु सर्वमपि वेत्ति, त्वं स्वयमेव पृच्छ ! ततस्तया शुकं प्रति पृष्ट भो शुक ! त्वं मातृकां पठितुं वेत्सि ? शुकेनोक्तं 'वीसे वीसा' ततस्तया हृष्टया स शुको ब्राह्मणं प्रति बहुद्रव्यं दत्त्वा गृहीतः, गृहे समागत्य पृष्टः
028282828282828282828288
॥६१
॥
For Personal Private Use Only
Wrianelibrary.org