SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेन चरित्रं श्रीरुपसेन चरित्रं RUKURUKURUKUKURURURURURU प्रापितास्ति ? ततो राज्ञा ता: सर्वा अपि दास्य: पृष्टाः, भो दास्य: कल्ये किं कोऽप्यत्रागत आसीत् ? तत् श्रुत्वा दासीभिरुक्तं हे स्वामिन् कल्ये मालिनी समागताभूत्, परं सा तु सर्वदात्र कुमारीकाकृते पुष्पाणि लात्वा समायाति, केवलं कल्ये तया स्वसार्धमेको मर्कटोऽपि समानीतोऽभूत्, तद्विनान्यत्किमपि वयं न जानीम: । ततश्चिन्तातुरो राजा स्वसभायां समागतः, बुद्धिसागरमन्त्रीश्वराय च कुमार्यास्तत्स्वरूपं ज्ञापितं, कथितं च मालिन्या किमपि कुटिलं कृतं संभाव्यते । ततो राज्ञा स्वसेवकैराकारिता सा मालिनी भयेन कम्पमानांगी राजसभायां समागता, यत: पन्थसमा नत्थि जरा, दारिद्दसमो पराभवो नत्थि । मरणसमं नत्थि भयं, खुहासमा वेयणा नत्थि ॥१६०॥ राजाथ मम किं करिष्यति ? किमर्थं चाहं तेनाकारितास्मि ? इति भृशं चिन्तातुरा सा तत्र स्थिता । इत: क्रोधातुरेण राज्ञा सालापिता, अरे दुष्टमालिनि ! नगरमध्ये एवंविधानि कूटानि त्वया कुत: क्रियते ? अन्ये जनास्तु तिष्ठन्तु, मद्गृहे एव त्वया कुटिलं कृतं, भयविह्वलांगी सा प्राह हे राजेन्द्राहं तु किमपि न जानामि, राज्ञोक्तं रे दुष्टे त्वया कल्ये कुमार्यै मर्कट: समर्पित आसीत्, तद्विषये चेमा दास्य: साक्षिण्य: सन्ति, मालिन्यूचे हे स्वामिन् मया स मर्कटस्तस्यै 0282828282828282828282828 p melibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy