SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेनचरित्रं ॥ ७१ ॥ Jain Educati AGRERERERERERERERERERERX स्वयमेव हठान्नार्पितोऽस्ति परं तया भृशं मार्गितोऽर्पितोऽस्ति स मर्कटश्च मम वाटिकाया रक्षपालोऽभूत्. एकदा मम वाटिकायां बहवो योगिनः समुत्तरिता आसन्, तैः स मर्कटो मुक्तो विस्मृतो वेति सम्यगहं न जानामि । परं कल्ये मया कौतुकेन स कुमार्या आवासे सार्धमानीतोऽभूत्, त्वत्पुत्र्या च दृष्टो मार्गितश्च । ततः स्नेहेन मयापि तस्यै समर्पितः, तत् श्रुत्वा राजोवाचारे दुष्टे मत्पुत्री तव पार्श्वन्मर्कटं कस्मात्प्रार्थयेत् ? नूनं त्वं मृषाभाषिणी पापिष्टा हृदि च दुष्टा वर्तसे, तव तु चौरदण्ड एव युक्तोऽस्ति । राज्ञ इति वचनानि श्रुत्वा दुःखार्ता मालिनी चिन्तयति, नूनमद्य ममोपरि दैवं रुष्टमस्ति । अकृतोऽपि मम दोषो लग्नः, यतः - जं नयणेहिं न दीसइ, हियएणवि जं न चिंतिअं कहवि । तं तं सिरम्मि निवडइ, नरस्स दिव्वे पराहूते ॥ १ ॥ ततो मन्त्रीशेन राज्ञ उक्तं हे स्वामिन्नस्याः को नामान्याय ? मुधा पापं कस्मात्क्रियते ? पूर्वमेकसर्वजीवरक्षककारुण्यनिधानवैदेशिककुमारमारणरूपं पापं तु भवता कृतमस्ति, अधुनेदं स्त्रीहत्यापातकं च मुधा कथं गृह्णासि ? अविस्मृष्टकृतं कार्यं नूनं पश्चात्तापाय जायते, तत् For Personal & Private Use Only FREDEREREREREREREDERERY श्रीरूपसेन चरित्रं ।। ७१ ।। jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy