SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ - कूर्मापुत्रचरित्रं ॥ श्रीकूर्मापुत्रचरित्रं प्रारभ्यते ।। कूर्मापुत्र चरित्रं 282828RXAXXRXARX282828 सुरासुरनतं देवं, वर्धमानं जिनेश्वरम् । नत्वा संक्षेपतो वच्मि, कूर्मापुत्रचरित्रकम् ॥१॥ अस्मिन्भरतक्षेत्रे राजगृहाख्यं नगरमस्ति । तत्र समग्रा जना न्यायैकनिष्ठा अभूवन् । एकदा तत्रत्ये गुणराशाविव गुणशालाख्ये चैत्ये श्रीवर्धमानस्वामी समवसृतः, तस्मिन् समये देवैर्मणिसुवर्ण-रुप्यादिखचितप्रकारैः पापकर्मक्षयकरं समवसरणं रचितम् । तत्र स्थित: स्वर्णकान्ति: समुद्रगम्भीर: भगवान् श्रीमहावीरस्वामी दानादिचतुर्भेदविशिष्टं मनोरमं धर्मोपदेशं दातुमारेभे, यथा धर्मस्य दानशीलतपो भावाश्चेति चत्वारो भेदा: वर्तन्ते, तेष्वगण्यमहिमा भावधर्मो विशिष्यते । स हि भवसागरतरणे नौरूपः, स्वर्गमोक्षनगरयोर्गमनमार्गः भव्यजनचिन्तितदाने चिन्तामणिसमानश्च विद्यते, तत्त्वज्ञः कूर्मापुत्रो द्रव्यचारित्रमगृहीत्वाऽपि गृहस्थ: सन् भावधर्मप्रभावेण केवलज्ञानमलभत । अस्मिन् समय इन्द्रभूतिनामा गणधरो भगवतो महावीरस्य पट्टशिष्यः गौतमगोत्रोत्पन्नश्चतुरस्त्र 282828282828282828282828 ॥ १० ॥ JainEducafa For Personal & Private Use Only Miw.jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy