SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ ग्रन्थयुतिमती प्रतिरियम...... 1282828282828282828282828 ग्रन्थयुतिमती प्रतिरियं शुभमतिपूरितमनसां मुनिनामन्तस्तलं निजानन्दक्षीरसागरपयोऽभिषेकद्वारा नितरां निर्मलयति । प्रत्यामेतस्यां द्वे ग्रन्थे समावेशिते, प्रथमं तावद् रुपसेनचरित्रम्, जिनाजावासितवृत्तिभिः श्रीमद्भिर्जिनसूरमुनिवरैः प्रणीतमेतच्चरित्रं कृतकर्मणां विपाकभीषणतामल्पस्य चाऽपि कृतसुकृतस्य फलातिशयतां परिचाययति, विस्तृतं कथावस्तु कथाया एतस्याः, चरित्राधीशो रुपसेन: पूर्वजन्मनि चतुरो व्रतान् गृहीतवान्, प्रथमं निशाभोजनपरिहरणम्, द्वितीयं बृहत्काय-जीवहिंसात्यजनम्, तृतीयं यावच्छक्यं सुपात्रदानविधानम्, तुरीयञ्च जिनमन्दिरेऽनिशं परमात्मदर्शनं तद्विधाय स्वस्तिकपूरणञ्च । चतुर्णां नियमानां प्रभावेन सो रुपसेनजनुषि केभ्यश्चिद् योगिभ्यश्चमत्कृतिसमृद्धानि चत्वारि वस्तुनि लेभे, प्रथमं तत्र कन्था, यस्या विस्तरणमपि काञ्चनमुद्राणां पञ्चशतीं ददाति, द्वितीयं तत्र दंडः, प्रताडनद्वारा गतप्राणमप्यसुलाभं स विश्राणयति, तृतीयं तत्र पात्रम्, लक्षसं-ख्यकजनतोदरपूरणपर्याप्तं भोजनं केवलया प्रार्थनया तदर्पयति, तुर्यं तत्र पादुका, मनुजस्तद्धारणद्वारा विहायसागन्तुं शक्नुयात्, त्रिजगज्जन्तुचमत्कृतिकर्माणि 288888888888888888888888 Jain Educatio For Personal & Private Use Only w.jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy