________________
श्रीरूपसेन
चरित्रं
श्रीरूपसेन
चरित्रं
828282828282828282828282
यत:- संतोषरित्रषु कर्तव्यः, स्वदारे भोजने धने । त्रिषु चैव न कर्तव्यो, दाने चाध्ययने 'तपे ॥२१॥ क्रमेण यौवनं प्राप्तौ तौ विनयविवेकचातुर्यादिगुणैः सर्वत्र प्रसिद्धौ जातौ; यत:गुणेषु यत्नः क्रियतां, किमाटोपैः प्रयोजनम् । विक्रीयन्ते न घण्टाभि-गर्गावः क्षीरविवर्जिताः ॥२२॥
अथ राजा तयोः पाणिग्रहणार्थं सर्वत्र कुलगुणादिभिस्तदनुरूपा: कन्या विलोकयामास । ___ इतश्च मालवदेशे धारानगर्यां प्रतापसिंहाख्यो राजा राज्यं कुरुते स्म; तस्य बहवः पुत्रा: सन्ति । तेषामुपरि चैका पुत्री वर्तते । सा कन्या च सर्वशास्त्रकलादिषु कुशलास्ति, क्रमेण तां यौवनवतीं दृष्ट्वा राजा तस्या अनुरूपवरार्थं गवेषणां करोति स्म । यत:
विभूतिर्विनयश्चापि, विद्या वित्तं वपुर्वयः । विज्ञानं यस्य सप्तैते, ववा योग्यो वरः स हि ॥२३॥ तथा च-सुकुले योजयेत्कन्यां, विद्यां पात्रे नियोजयेत् । व्यसने योजयेच्छत्रु-मिष्टं धर्मे नियोजयेत् ॥२४॥
अथैकदा तदर्थं राज्ञा पृष्टेन मंत्रिणोक्तं हे स्वामिन् ! मन्मथराजांगजौ गजाविव स्कंधोद्धरौ बालावपि बहुगुणौ श्रूयमाणौ स्तः, यत:१. अकारान्तशब्दोऽयम् ।
XAURRURERERERURURURLAVA
Jain Educa
For Personal & Private Use Only
Jaw.jainelibrary.org