________________
श्रीरूपसेनचरित्रं
||
Jain Educa
RERERERERERERERERERERER
मालिनी तस्यै तत्पुष्पकञ्चुकं समर्प्य स्वगृहे समागता । ततस्तया कुमाराय तस्याः सर्वोऽपि वृत्तान्तः कथितः पुनरुक्तं च मया साद्य सन्ध्यावधि मरणाद्रक्षितास्ति । तत् श्रुत्वा कुमारो हृष्टः सन् वर्षसमानं तद्दिनं कथमप्यतिवाह्य रात्रौ पादुके परिधाय तस्या आवासे प्राप्तः, ततस्तं कुमारं समागतं दृष्ट्वा मेघवृष्टिं विलोक्य मयूरीव सातीवप्रमोदं प्राप्ता यतः
अमृतं शिशिरे वह्नि - स्मृतं क्षीरभोजनं । अमृतं राजसन्मान -ममृतं प्रियदर्शनम् ॥१३५॥ ततः कुमारेणोक्तं हे प्रियेऽथात्रावस्थानं न युक्तमिति कथयित्वा स रूपसेनकुमारो मालिनीगृहात्स्ववस्तुग्रन्थि समादाय तामकथयित्वैव प्रियायुतः पादुकाप्रयोगेण तत्रैव वटवृक्षे समागत:, तत्र वटशाखायां च ताभ्यां रात्रौ विश्रामो गृहीतः, तदा कनकवती सुप्ता, कुमारश्च जागरुकोऽस्थात्. यतः
उद्यमे नास्ति दारिद्र्यं जपने नास्ति पातकम् । मौनेन कलहो नास्ति, नारित जागरतो भयम् ॥ १३६ ॥ निर्धना धनवन्तश्च नृपास्तदधिकारिणः । प्रवासिनश्च वेश्याश्च, न स्वपन्ति कदाचन ॥ १३७ ॥ अथैतस्मिन्नवसरे तत्रैको योग्येका योगिनी च, तौ दम्पती क्वापि गच्छन्तौ रात्रौ विश्रामार्थं
For Personal & Private Use Only
REDERERERERERERERERERERE
श्रीरूपसेन
चरित्रं
५८ ॥ w.jainelibrary.org